Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 124 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
aṃtarddhānaṃ gate viṣṇau veno rājā mahāmatiḥ |
kva gato devadeveśa iti ciṃtāparo'bhavat || 1 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭaściṃtayitvā nṛpottamaḥ |
samāhūya nṛpaśreṣṭhaṃ taṃ pṛthuṃ madhurākṣaraiḥ || 2 ||
[Analyze grammar]

tamuvāca mahātmānaṃ harṣeṇa mahatā tadā |
tvayā putreṇa bhūrloke tāritosmi supātakāt || 3 ||
[Analyze grammar]

nīta ujjvalatāṃ vatsa vaṃśo me sāṃprataṃ pṛtho |
mayā vināśito doṣaistvayā guṇaiḥ prakāśitaḥ || 4 ||
[Analyze grammar]

yajehamaśvamedhena dāsye dānānyanekaśaḥ |
viṣṇulokaṃ vrajāmyadya sakāyaste prasādataḥ || 5 ||
[Analyze grammar]

saṃbharasva mahābhāga saṃbhārāṃstvaṃ nṛpottama |
āmaṃtraya mahābhāga brāhmaṇānvedapāragān || 6 ||
[Analyze grammar]

evaṃ pṛthuḥ samādiṣṭo venenāpi mahātmanā |
pratyuvāca mahātmā sa venaṃ pitaramādarāt || 7 ||
[Analyze grammar]

kuru rājyaṃ mahārāja bhuṃkṣva bhogānmanonugān |
divyānvā mānuṣānpuṇyānyajñairyaja janārdanam || 8 ||
[Analyze grammar]

evamuktvā praṇamyaiva pitaraṃ jñānatatparam |
dhanurādāya pṛthvīśaḥ sabāṇaṃ yatnapūrvakam || 9 ||
[Analyze grammar]

ādideśa bhaṭānsarvānghoṣadhvaṃ bhūtale mama |
pāpameva na kartavyaṃ karmaṇā trividhena vai || 10 ||
[Analyze grammar]

kariṣyaṃti ca yatpāpaṃ ājñāṃ venasya bhūpateḥ |
ullaṃghya vadhyatāṃ so hi yāsyate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

dānameva pradātavyaṃ yajñaiścaiva janārdanam |
yajadhvaṃ mānavāḥ sarve tanmanaskā vimatsarāḥ || 12 ||
[Analyze grammar]

evaṃ śikṣāṃ pradatvāsau rājyaṃ bhṛtyeṣu venajaḥ |
niḥkṣipya ca gato viprāstapasorthe tapovanam || 13 ||
[Analyze grammar]

sarvāndoṣānparityajya saṃyamya viṣayendriyān |
śatavarṣapramāṇaṃ vai nirāhāro babhūva ha || 14 ||
[Analyze grammar]

tapasā tasya vai tuṣṭo brahmā pṛthumuvāca ha |
tapastapasi kasmāttvaṃ tanme tvaṃ kāraṇaṃ vada || 15 ||
[Analyze grammar]

pṛthuruvāca |
vena eṣa mahāprājñaḥ pitā me kīrtivarddhanaḥ |
samācarati yaḥ pāpamasya rājye narādhamaḥ || 16 ||
[Analyze grammar]

śiraśchettā bhavatveṣa tasya devo janārdanaḥ |
adṛṣṭaiśca mahācakrairhariḥ śāstā bhavetsvayam || 17 ||
[Analyze grammar]

manasā karmaṇā vācā kartuṃ vāṃchati pātakam |
teṣāṃ śirāṃsi truṭyaṃtu phalaṃ pakvaṃ yathā drumāt || 18 ||
[Analyze grammar]

etadeva varaṃ manye tvattaḥ śṛṇu sureśvara |
prajānāṃ doṣabhāvena na lipyati pitā mama || 19 ||
[Analyze grammar]

tathā kuruṣva deveśa varaṃ dātuṃ yadīcchasi |
dadasva uttamaṃ kāmaṃ caturmukhanamo'stu te || 20 ||
[Analyze grammar]

brahmovāca |
evamastu mahābhāga pitā te pūtatāṃ gataḥ |
viṣṇunā śāsito vatsa putreṇāpi tvayā pṛtho || 21 ||
[Analyze grammar]

evaṃ pṛthuṃ samuddiśya varaṃ datvā gato vibhuḥ |
pṛthureva samāyāto rājyakarmaṇi saṃsthitaḥ || 22 ||
[Analyze grammar]

vainyasya rājye viprendrāḥ pāpaṃ kaścinna cācaret |
yastu ciṃtayate pāpaṃ trividhenāpi karmaṇā || 23 ||
[Analyze grammar]

śiraśchedo bhavettasya yathācakrairnikṛṃtitaḥ |
tadāprabhṛti vai pāpaṃ naiva kopi samācaret || 24 ||
[Analyze grammar]

ityājñā vartate tasya vainyasyāpi mahātmanaḥ |
sarvalokāḥ samācāraiḥ parivartaṃti nityaśaḥ || 25 ||
[Analyze grammar]

dānabhogaiḥ pravartaṃte sarvadharmaparāyaṇāḥ |
sarvasaukhyaiḥ pravarddhaṃte prasādāttasya bhūpateḥ || 26 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne caturviṃśatyadhika śatatamo'dhyāyaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 124

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: