Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 122 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
kuṃjalo dharmapakṣī sa ityuktvā tānsutānprati |
virarāma mahāprājñaḥ kiṃcinnovāca tānprati || 1 ||
[Analyze grammar]

vaṭādhaḥstho dvijaśreṣṭhastamuvāca mahāśukam |
ko bhavāndharmavaktā hi pakṣirūpeṇa vartate || 2 ||
[Analyze grammar]

kiṃ vā devo'tha gaṃdharvaḥ kiṃ vā vidyādharo bhavān |
kasya śāpādimāṃ prāpto yoniṃ kīrasya pātakīm || 3 ||
[Analyze grammar]

kasmātte īdṛśaṃ jñānaṃ vartate'tīdriyaṃ śuka |
supuṇyasya tu kasyāpi kasya vai tapasaḥ phalam || 4 ||
[Analyze grammar]

kiṃ vā cchannena rūpeṇa anenāpi mahāmate |
kastvaṃ siddho'si devo vā tanme kathaya kāraṇam || 5 ||
[Analyze grammar]

kuṃjala uvāca |
bhoḥ siddha tvāmahaṃ jāne kulaṃ te gotramuttamam |
vidyāṃ tapaḥprabhāvaṃ ca yasmādbhramasi medinīm || 6 ||
[Analyze grammar]

sarvaṃ vipra pravakṣyāmi svāgataṃ tava suvrata |
upaviśyāsane puṇye chāyāmāśrayaśītalām || 7 ||
[Analyze grammar]

avyaktaprabhavo brahmā tasmājjajñe prajāpatiḥ |
brāhmaṇastu guṇairyukto bhṛgurbrahmasamo dvijaḥ || 8 ||
[Analyze grammar]

bhārgavo nāma tasyāsītsarvadharmārthatatvavit |
tasyānvaye bhavānvipra cyavanaḥ khyātimānbhuvi || 9 ||
[Analyze grammar]

nāhaṃ devo na gaṃdharvo nāhaṃ vidyādharaḥ punaḥ |
yohaṃ vipra pravakṣyāmi tanme nigadataḥ śṛṇu || 10 ||
[Analyze grammar]

kaśyapasya kule jātaḥ kaścidbrāhmaṇasattamaḥ |
vedavedāṃgatattvajñaḥ sarvakarmaprakāśakaḥ || 11 ||
[Analyze grammar]

vidyādhareti vikhyātaḥ kulaśīlaguṇairyutaḥ |
rājamānaḥ śriyā vipra ācāraistapasā tadā || 12 ||
[Analyze grammar]

saṃbabhūvuḥ sutāstasya vidyādharasya te trayaḥ |
vasuśarmā nāmaśarmā dharmaśarmā ca te trayaḥ || 13 ||
[Analyze grammar]

teṣāmahaṃ dharmaśarmā kaniṣṭho guṇavarjitaḥ |
vasuśarmā mama bhrātā vedaśāstrārthakovidaḥ || 14 ||
[Analyze grammar]

ācāreṇa susaṃpanno vidyādisuguṇaiḥ punaḥ |
nāmaśarmā mahāprājñastadvaccāsīdguṇādhikaḥ || 15 ||
[Analyze grammar]

ahameko mahāmūrkhaḥ saṃjātaḥ śṛṇu sattama |
vidyānāmuttamaṃ vipra bhāvamarthaṃ śubhaṃ kadā || 16 ||
[Analyze grammar]

na śṛṇomi na vai yāmi gurugehamanuttamam |
tatastu janako me tu māmevaṃ pariciṃtayet || 17 ||
[Analyze grammar]

dharmaśarmeti putrasya nāmāsya tu nirarthakam |
saṃjātaḥ kṣitimadhye tu na vidvānme guṇākaraḥ || 18 ||
[Analyze grammar]

iti saṃciṃtya dharmātmā māmuvāca suduḥkhitaḥ |
vraja putra gurorgehaṃ vidyārthaṃ parisādhaya || 19 ||
[Analyze grammar]

evamākarṇya tattasya piturvākyaṃ mayāśubham |
nāhaṃ tāta gamiṣyāmi gurorgehaṃ suduḥkhadam || 20 ||
[Analyze grammar]

yatra vai tāḍanaṃ nityaṃ bhrūbhaṃgādi ca krośanam |
annaṃ na dṛśyate tatra karmaṇā śṛṇusattama || 21 ||
[Analyze grammar]

divārātrau na nidrāsti nāsti sukhasya sādhanam |
tasmādduḥkhamayaṃ tāta na yāsye gurumaṃdiram || 22 ||
[Analyze grammar]

vidyākāryaṃ kariṣye na krīḍārthamahamutsukaḥ |
bhokṣye svapsye prasādātte kariṣye krīḍanaṃ pitaḥ || 23 ||
[Analyze grammar]

ḍiṃbhaiḥ sārddhaṃ sukhenāpi divārātramataṃdritaḥ |
māmuvāca sa dharmātmā mūḍhaṃ jñātvā suduḥkhitaḥ || 24 ||
[Analyze grammar]

vidyādhara uvāca |
mā putra sāhasaṃ kārṣīrvidyārthamudyamaṃ kuru |
vidyayā prāpyate saukhyaṃ yaśaḥ kīrtistathātulā || 25 ||
[Analyze grammar]

jñānaṃ svargaśca mokṣaśca tasmādvidyāṃ prasādhaya |
pūrvaṃ suduḥkhamūlā tu paścādvidyā sukhapradā || 26 ||
[Analyze grammar]

tasmātsādhaya putra tvaṃ vidyāṃ gurugṛhaṃ vraja |
piturvākyamakurvāṇo ahamevaṃ dinadine || 27 ||
[Analyze grammar]

yatrayatra sthito nityamarthahāniṃ karomyaham |
upahāsaḥ kṛto lokairmamavipra prakutsanam || 28 ||
[Analyze grammar]

mama lajjā samutpannā jīvanāśakarī tadā |
vidyārthamudyato vipra kaṃ guruṃ prārthayāmyaham || 29 ||
[Analyze grammar]

iti ciṃtāparo jāto duḥkhaśokasamākulaḥ |
kathaṃ vidyāmahaṃ jāne kathaṃ viṃdāmyahaṃ guṇān || 30 ||
[Analyze grammar]

kathaṃ me jāyate svargaḥ kathaṃ mokṣaṃ vrajāmyaham |
ityevaṃ ciṃtayanvipra vārddhakyamagamaṃ punaḥ || 31 ||
[Analyze grammar]

devatāyatane duḥkhī upaviṣṭastvahaṃ kadā |
madbhāgyaiḥ preritaḥ kaścitsiddha ekaḥ samāgataḥ || 32 ||
[Analyze grammar]

nirāśrayo jitāhāraḥ sadānaṃdastu niḥspṛhaḥ |
ekāṃtamāsthito vipra yogayukto jiteṃdriyaḥ || 33 ||
[Analyze grammar]

parabrahmaṇi saṃlīno jñānadhyānasamādhimān |
tamahaṃ saṃśrito vipra jñānarūpaṃ mahāmatim || 34 ||
[Analyze grammar]

ahaṃ śuddhena bhāvena bhaktyā namitakaṃdharaḥ |
namaskṛtya mahātmānaṃ puratastasya saṃsthitaḥ || 35 ||
[Analyze grammar]

dīnarūpo hyahaṃ jāto maṃdabhāgyastathā punaḥ |
tenāhaṃ pṛcchito vipra kasmādbhavānpraśocati || 36 ||
[Analyze grammar]

kenābhiprāyabhāvena duḥkhameva bhunakti vai |
tenetyuktosmi vipreṃdra jñāninā yoginā tadā || 37 ||
[Analyze grammar]

sumūḍhena mayā tasya pūrvavṛttāṃtameva hi |
tamevaṃ śrāvitaṃ sarvaṃ sarvajñatvaṃ kathaṃ vrajet || 38 ||
[Analyze grammar]

etadarthaṃ mahāduḥkhī bhavānmama gatiḥ sadā |
sa covāca mahātmā me sarvaṃ jñānasya kāraṇam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 122

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: