Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 121 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kāmodovāca |
na vidurdevatāḥ sarvā yasyāṃtaṃ rūpameva ca |
yasmillīṃnastu sarvoyaṃ sa caikātmā prakathyate || 1 ||
[Analyze grammar]

yasyā māyāprapaṃcastu saṃsāraḥ śṛṇu nārada |
kasmātprayāti saṃsāraṃ mama svāmī jagatpatiḥ || 2 ||
[Analyze grammar]

pāpaiścāpi supuṇyaiśca narobaddhastu karmabhiḥ |
saṃsāraṃ sarate vipra hariḥ kasmādvrajedvada || 3 ||
[Analyze grammar]

nārada uvāca |
śṛṇu devi pravakṣyāmi yatkṛtaṃ tena cakriṇā |
bhṛgoragre pratijñātaṃ yajñarakṣāṃ karomyaham || 4 ||
[Analyze grammar]

iṃdrasya vacanātsadyo gato'sau dānavaiḥ saha |
yoddhuṃ vihāya goviṃdo bhṛgoścaiva makhottamam || 5 ||
[Analyze grammar]

makhaṃ tyaktvā gate deve paścāttairdānavottamaiḥ |
āgatya dhvaṃsitaḥ sarvaḥ sa yajñaḥ pāpacetanaiḥ || 6 ||
[Analyze grammar]

hariṃ kruddhaḥ sa yogīṃdraḥ śaśāpa bhṛgureva tam |
daśajanmāni bhuṃkṣva tvaṃ macchāpakaluṣīkṛtaḥ || 7 ||
[Analyze grammar]

karmaṇaḥ svasya saṃbhogaṃ saṃbhokṣyati janārdanaḥ |
tannimittaṃ tvayā devi duḥsvapnaḥ parivīkṣitaḥ || 8 ||
[Analyze grammar]

ityuktvā tāṃ gato vipro brahmalokaṃ sa nāradaḥ |
kṛṣṇasyāpi suduḥkhena duḥkhitā sābhavattadā || 9 ||
[Analyze grammar]

ruroda karuṇaṃ bālā hāheti vadatī muhuḥ |
gaṅgātīropaviṣṭā sā jalāṃte śṛṇu nandana || 10 ||
[Analyze grammar]

sunetrābhyāṃ tathāśrūṇi duḥkhenāpi pramuṃcati |
tānyaśrūṇi pramuktāni gaṃgātoye pataṃtyapi || 11 ||
[Analyze grammar]

jale caiva nimajjaṃti tasyāścāpyaśrubiṃdavaḥ |
saṃbhavaṃti punastāta padmarūpāṇi tāni ca || 12 ||
[Analyze grammar]

gaṃgātoye praphullāni vāhitāni prayāṃti vai |
dadṛśe dānavaśreṣṭho viṣṇumāyāpramohitaḥ || 13 ||
[Analyze grammar]

duḥkhajāni na jānāti muninā kathitānyapi |
harṣeṇa mahatāviṣṭaḥ parijagrāha so'suraḥ || 14 ||
[Analyze grammar]

padmaistu puṣpitaiḥ sopi pūjayedgirijāpriyam |
saptakoṭibhirdaityeṃdro viṣṇumāyāpramohitaḥ || 15 ||
[Analyze grammar]

atha kruddhā jagaddhātrī śaṃkaraṃ vākyamabravīt |
paśyaitasya vikarma tvaṃ dānavasya mahāmate || 16 ||
[Analyze grammar]

śokotpannāni padmāni gaṃgātoyagatāni vai |
ayameṣa pragṛhṇāti kāmākulitacetanaḥ || 17 ||
[Analyze grammar]

pūjayeccāpi duṣṭātmā śokasaṃtāpakārakaiḥ |
duḥkhajaiḥ śokajaiḥ puṣpaistaiḥ suśreyaḥ kathaṃ bhavet || 18 ||
[Analyze grammar]

yādṛśenāpi bhāvena māmeva paripūjayet |
tādṛśenāpi bhāvena asya siddhirbhaviṣyati || 19 ||
[Analyze grammar]

satyadhyānavihīnoyaṃ kāmodā nyastamānasaḥ |
saṃjātaḥ pāpacāritro jahi devi svatejasā || 20 ||
[Analyze grammar]

evamākarṇya tadvākyaṃ śaṃbhoścaiva mahātmanaḥ |
asyaiva saṃkṣayaṃ śaṃbho kariṣye tava śāsanāt || 21 ||
[Analyze grammar]

evamuktvā tato devī tasyāpi vadhakāṃkṣayā |
varttate hi vihuṃḍasya vadhopāyaṃ vyaciṃtayat || 22 ||
[Analyze grammar]

kṛtvā māyāmayaṃ rūpaṃ brāhmaṇasya mahātmanaḥ |
pūjayecchaṃkaraṃ nāthaṃ supuṣpaiḥ pārijātajaiḥ || 23 ||
[Analyze grammar]

sametya dānavaḥ pāpo divyāṃ pūjāṃ vināśayet |
kāmākulaḥ suduḥkhārtastadgato bhāvatatparaḥ || 24 ||
[Analyze grammar]

viṣṇoścaiva mahāmāyāṃ pūrvadṛṣṭāṃ sa dānavaḥ |
sasmāra dānavaḥ pāpaḥ kāmabāṇaiḥ prapīḍitaḥ || 25 ||
[Analyze grammar]

tasyāḥ smaraṇamātreṇa kaṃdarpeṇa balīyasā |
virahākuladuḥkhārto rodate hi muhurmuhuḥ || 26 ||
[Analyze grammar]

kālākṛṣṭaḥ sa duṣṭātmā śokajātāni tāni saḥ |
parigṛhya samāyātaḥ pūjanārthī maheśvaram || 27 ||
[Analyze grammar]

devyā kṛtāṃ hi pūjāṃ ca supuṣpaiḥ pārijātajaiḥ |
tāṃ nirṇāśya sulobhena śokajaiḥ paripūjayet || 28 ||
[Analyze grammar]

netrābhyāṃ tasya duṣṭasya biṃdavaste'śrusaṃbhavāḥ |
aviralāstato vatsa pataṃti liṃgamastake || 29 ||
[Analyze grammar]

devī brāhmaṇarūpeṇa tamuvāca mahāmate |
ko bhavānpūjayeddevaṃ śokākulamanāḥ sadā || 30 ||
[Analyze grammar]

pataṃtyaśrūṇi devasya mastake śokajāni te |
apavitrāṇi me brūhi etamarthaṃ mamāgrataḥ || 31 ||
[Analyze grammar]

vihuṃḍa uvāca |
pūrvaṃ dṛṣṭā mayā nārī sarvasaubhāgyasaṃpadā |
sarvalakṣaṇasaṃpannā kāmasyāyatanaṃ mahat || 32 ||
[Analyze grammar]

tasyā mohena saṃdagdhaḥ kāmenākulatāṃ gataḥ |
tayā proktaṃ hi saṃbhoge dehi me dāyamuttamam || 33 ||
[Analyze grammar]

kāmodasaṃbhavaiḥ puṣpaiḥ pūjayasva maheśvaram |
teṣāṃ puṣpakṛtāṃ mālāṃ mama kaṃṭhe parikṣipa || 34 ||
[Analyze grammar]

koṭibhiḥ saptasaṃkhyātaiḥ pūjayasva maheśvaram |
tadarthaṃ pūjayāmyeva īśvaraṃ phaladāyakam || 35 ||
[Analyze grammar]

kāmodasaṃbhavaiḥ puṣpairdurlabhairdevadānavaiḥ |
śrīdevyuvāca |
kva te bhāvaḥ kva te dhyānaṃ kva te jñānaṃ durātmanaḥ || 36 ||
[Analyze grammar]

īśvarasyāpi saṃbaṃdho nāsti kiṃcittvayaiva hi |
kāmodāyā varaṃ rūpaṃ kīdṛśaṃ vada sāṃpratam || 37 ||
[Analyze grammar]

kva labdhāni supuṣpāṇi tasyā hāsyodbhavāni ca |
vihuṃḍa uvāca |
bhāvaṃ dhyānaṃ na jānāmi na dṛṣṭā sā mayā kadā || 38 ||
[Analyze grammar]

gaṃgātoyagatānyeva parigṛhṇāmi nityaśaḥ |
tairahaṃ pūjayāmyekaṃ śaṃkaraṃ pravadāmyaham || 39 ||
[Analyze grammar]

mamāgre kathitaṃ vipra śukreṇāpi mahātmanā |
vacanāttasya deveśamarcayāmi dinadine || 40 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yacca pṛṣṭosmi sāṃpratam |
śrīdevyuvāca |
kāmodārodanājjātaiḥ puṣpaistairduḥkhasaṃbhavaiḥ || 41 ||
[Analyze grammar]

liṃgamarcayase duṣṭa prabhāte nityameva ca |
yādṛśenāpi bhāvena puṣpaiśca yādṛśaistvayā || 42 ||
[Analyze grammar]

arcito devadeveśastādṛśaṃ phalamāpnuhi |
divyapūjāṃ vināśyaivaṃ śokapuṣpaiḥ prapūjasi || 43 ||
[Analyze grammar]

asau doṣastavaivādya samutpannaḥ sudāruṇaḥ |
tasmāddaṇḍaṃ pradāsyāmi bhuṃkṣva svakarmajaṃ phalam || 44 ||
[Analyze grammar]

tasyā vākyaṃ samākarṇya kālakṛṣṭo babhāṣa tām |
re re duṣṭa durācāra mama karmapradūṣaka || 45 ||
[Analyze grammar]

hanmi tvāmiha khaḍgena anenāpi na saṃśayaḥ |
ityuktvā brāhmaṇaṃ taṃ sa niśitaṃ khaḍgamādade || 46 ||
[Analyze grammar]

haṃtukāmaḥ sa duṣṭātmā abhyadhāvata dānavaḥ |
sā devī viprarūpeṇa saṃkruddhā parameśvarī || 47 ||
[Analyze grammar]

hanmi tvāmiha khaḍgena anenāpi na saṃśayaḥ |
svasthānamāgataṃ dṛṣṭvā huṃkāraṃ visasarja ha |
tena huṃkāranādena patito dānavādhamaḥ || 48 ||
[Analyze grammar]

niśceṣṭaḥ kāmarūpeṇa vajrāhata ivācalaḥ |
patite dānave tasminsarvalokavināśake || 49 ||
[Analyze grammar]

lokāḥ svāsthyaṃ gatāḥ sarve duḥkhatāpavivarjitāḥ |
etasmātkāraṇādvatsa sā strī vai paridevati || 50 ||
[Analyze grammar]

gaṃgātīre varārohā duḥkhavyākulamānasā |
etatte sarvamākhyātaṃ yattvayā paripṛcchitam || 51 ||
[Analyze grammar]

viṣṇuruvāca |
evamuktvā suputraṃ taṃ kuṃjalo aṃḍajeśvaraḥ |
virarāma mahāprājñaḥ kiñcinnovāca bhūpate || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 121

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: