Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 120 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
kāmodākhyaṃ puraṃ divyaṃ sarvadevasamākulam |
sarvakāmasamṛddhyarthamapaśyannāradastataḥ || 1 ||
[Analyze grammar]

kāmodāyā gṛhaṃ prāpya praviveśa dvijottamaḥ |
kāmodāṃ tu tato dṛṣṭvā sarvakāmasamākulām || 2 ||
[Analyze grammar]

tayā saṃpūjito vipraḥ suvākyaiḥ svāgatādibhiḥ |
divyāsane samārūḍhastāṃ papraccha dvijottamaḥ || 3 ||
[Analyze grammar]

sukhena sthīyate bhadre viṣṇutejaḥ samudbhave |
anāmayaṃ ca papraccha āśīrbhirabhinaṃdya tām || 4 ||
[Analyze grammar]

kāmodovāca |
prasādādbhavatāṃ viṣṇoḥ sukhena vartayāmyaham |
kathayasva mahāprājña tvaṃ praśnottarakāraṇam || 5 ||
[Analyze grammar]

mahāmohaḥ samutpanno mamāṃge munipuṃgava |
vyāpakaḥ sarvalokānāṃ mamāṃge matināśakaḥ || 6 ||
[Analyze grammar]

tasmānnidrā samutpannā yathā martyeṣu vartate |
suptayā tu mayā dṛṣṭaḥ svapno vai dāruṇo mune || 7 ||
[Analyze grammar]

kenāpyuktaṃ sametyaiva purato dvijasattama |
avyakto'sau hṛṣīkeśaḥ saṃsāraṃ sa gamiṣyati || 8 ||
[Analyze grammar]

tadā prabhṛti duḥkhena vyāpitāhaṃ mahāmate |
tanme tvaṃ kāraṇaṃ brūhi bhavāñjñānavatāṃ varaḥ || 9 ||
[Analyze grammar]

nārada uvāca |
vātikaḥ paittikaścaiva kaphajaḥ sānnipātikaḥ |
svapnaḥ pravartate bhadre mānaveṣu na saṃśayaḥ || 10 ||
[Analyze grammar]

na jāyate ca deveṣu svapno nidrā ca suṃdari |
ādityodayavelāyāṃ dṛśyate svapna uttamaḥ || 11 ||
[Analyze grammar]

satsvapno mānavānāṃ hi puṇyasya phaladāyakaḥ |
anyadevaṃ pravakṣyāmi svapnasya kāraṇaṃ śubhe || 12 ||
[Analyze grammar]

mahāvātāṃdolanaiśca calaṃtyāpo varānane |
truṭaṃtyaṃbukaṇāḥ sūkṣmāstasmādudakasaṃcayāt || 13 ||
[Analyze grammar]

bahireva pataṃtyete nirmalāṃbukaṇāḥ śubhe |
punarlayaṃ prayāṃtyete dṛśyādṛśyā bhavaṃti vai || 14 ||
[Analyze grammar]

tadvatsvapnasya vai bhāvaḥ kathyate śṛṇu bhāmini |
ātmā śuddho viraktastu rāgadveṣavivarjitaḥ || 15 ||
[Analyze grammar]

paṃcabhūtātmakānāṃ ca muṣitvaiva suniścalaḥ |
ṣaḍviṃśatisu tatvānāṃ madhye caiṣa virājate || 16 ||
[Analyze grammar]

śuddhātmā kevalo nityaḥ prakṛteḥ saṃgatiṃ gataḥ |
tadbhāvairvāyurūpaiśca calate sthānato yadā || 17 ||
[Analyze grammar]

ātmanastejasaścaiva pratitejaḥ prajāyate |
aṃtarātmā śubhaṃ nāma tasya eva prakathyate || 18 ||
[Analyze grammar]

payasaśca yathā bhinnā bhavaṃtyaṃbukaṇāḥ śubhe |
ātmanastu tathā teja aṃtarātmā prakathyate || 19 ||
[Analyze grammar]

sa hi pṛthvī sa vai vāyuḥ sa cāpyākāśa eva hi |
sa vai toyaṃ sa dīpyeta ete paṃca purā kṛtāḥ || 20 ||
[Analyze grammar]

ātmanastejaso bhūtā malarūpā mahātmanaḥ |
tasyāpi saṃgatiṃ prāptā ekatvaṃ hi prayāṃti te || 21 ||
[Analyze grammar]

svātmabhāvapradoṣeṇa nāśayaṃti varānane |
tatpiṃḍamanyamicchaṃti vāraṃ vāraṃ varānane || 22 ||
[Analyze grammar]

teṣāṃ krīḍāvihāroyaṃ sṛṣṭisaṃbaṃdhakāraṇam |
udakasya taraṃgastu jāyate ca vilīyate || 23 ||
[Analyze grammar]

punarbhūtiḥ punarhānistādṛśasya punaḥ punaḥ |
apāṃ rūpasya dṛṣṭāṃtaṃ tadvadeṣāṃ na saṃśayaḥ || 24 ||
[Analyze grammar]

ātmā na naśyate devi tejo vāyurna naśyati |
na naśyato dharākāśau na naśyaṃtyāpa eva ca || 25 ||
[Analyze grammar]

paṃcaiva ātmanā sārddhaṃ prabhavaṃti prayāṃti ca |
ātmādayo hyamī bhadre nityarūpā na saṃśayaḥ || 26 ||
[Analyze grammar]

piṃḍa eva praṇaśyeta teṣāṃ saṃjāta eva ca |
viṣayāṇāṃ sudoṣaiḥ sa rāgadveṣādibhirhataḥ || 27 ||
[Analyze grammar]

prāṇāḥ prayāṃti vai piṃḍātpaṃcapaṃcātmakā dvija |
piṃḍāṃte vasate ātmā pratirūpastu tasya ca || 28 ||
[Analyze grammar]

aṃtarātmā yathā cāgneḥ sphuliṃgastu prakāśate |
tathā prakāśamāyāti dṛśyādṛśyaḥ prajāyate || 29 ||
[Analyze grammar]

śuddhātmā ca paraṃ brahma sadā jāgarti nityaśaḥ |
aṃtarātmā prabaddhastu prakṛteśca mahāguṇaiḥ || 30 ||
[Analyze grammar]

annāhāreṇa saṃpuṣṭairaṃtarātmā sukhaṃ vrajet |
susukhājjāyate mohastasmānmanaḥ pramuhyati || 31 ||
[Analyze grammar]

paścātsaṃjāyate nidrā tāmasī layavarddhinī |
nāḍīmārgeṇa yaḥ sūryo merumullaṃghya gacchati || 32 ||
[Analyze grammar]

tadā rātriḥ prajāyeta yāvannodayate raviḥ |
viṣayāṃdhakārairmuktastu aṃtarātmā prakāśate || 33 ||
[Analyze grammar]

bhāvaistattvātmakānāṃ tu paṃcatattvaiḥ prapoṣitaiḥ |
pūrvajanmasthitaiḥ piṃḍairaṃtarātmā pragṛhyate || 34 ||
[Analyze grammar]

sa yāsyati ca vai sthānamuccāvacaṃ mahāmate |
saṃsāra aṃtarātmā vai doṣairbaddhaḥ praṇīyate || 35 ||
[Analyze grammar]

kāyaṃ rakṣati jīvātmā paścāttiṣṭhati madhyagaḥ |
udānaḥ sphurate tīvrastasmācchabdaḥ prajāyate || 36 ||
[Analyze grammar]

śuṣkā bhastrā yathā śvāsaṃ kurute vāyupūritā |
tadvacchabdavaśācchvāsamudānaḥ kurute balāt || 37 ||
[Analyze grammar]

ātmanastu prabhāveṇa udāno balavānbhavet |
evaṃ kāyaḥ pramugdhastu mṛtakalpaḥ prajāyate || 38 ||
[Analyze grammar]

tato nidrā mahāmāyā tasyāṃgeṣu prayāti sā |
hṛdi kaṃṭhe tathā cāsye nāsikāgre pratiṣṭhati || 39 ||
[Analyze grammar]

bāhū saṃkucya saṃtiṣṭheddhṛdgato nābhimaṃḍale |
ātmanastu prabhāvācca udāno nāma mārutaḥ || 40 ||
[Analyze grammar]

prajāyate mahātīvrā balarodhaṃ karoti saḥ |
yathā rajjvā prabaddhastu dāru kīladharaḥ sthitaḥ || 41 ||
[Analyze grammar]

tathā cātmāsu saṃlagnaḥ prāṇavāyurna saṃśayaḥ |
aṃtarātmaprasaktastu prāṇavāyuḥ śubhānane || 42 ||
[Analyze grammar]

buddhivadrohito bhadre aṃtarātmā pradhāvati |
pūrvajanmārjitānvāsānsmṛtvā tatra pradhāvati || 43 ||
[Analyze grammar]

tatra saṃstho mahāprājñaḥ svecchayā ramate punaḥ |
evaṃ nānāvidhānsvapnānaṃtarātmā prapaśyati || 44 ||
[Analyze grammar]

uttamāṃśca viruddhāṃśca karmayuktānprapaśyati |
girīṃstathā sudurgāṃśca uccāvacānprapaśyati || 45 ||
[Analyze grammar]

tadeva vātikaṃ viddhi kaphavattadvadāmyaham |
jalaṃ nadīṃ taḍāgaṃ ca payaḥ sthānāni paśyati || 46 ||
[Analyze grammar]

agniṃ ca paśyate devi bahukāṃcanamuttamam |
tadeva paittikaṃ viddhi bhāvyaṃ caiva vadāmyaham || 47 ||
[Analyze grammar]

prabhāte dṛśyate svapno bhavyo vābhavya eva ca |
karmayukto varārohe lābhālābhaprakāśakaḥ || 48 ||
[Analyze grammar]

svapnasyāpi avasthā me kathitā varavarṇini |
tadbhāvyaṃcavarāroheviṣṇoścaivabhaviṣyati || 49 ||
[Analyze grammar]

tannimittaṃ tvayā dṛṣṭo duḥsvapnaḥ sa tu prekṣitaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 120

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: