Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 113 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

raṃbhovāca |
tapa etatparityajya kiṃvā lokayase śubhe |
tapasaḥ kṣaraṇaṃ syādvai puruṣasyāpi ciṃtanāt || 1 ||
[Analyze grammar]

aśokasuṃdaryuvāca |
tapasi me mano līnaṃ nahuṣasyāpi kāmyayā |
na māṃ cālayituṃ śaktā devāsuramahoragāḥ || 2 ||
[Analyze grammar]

enaṃ dṛṣṭvā mahābhāge me manaścalate bhṛśam |
raṃtumicchāmyahaṃ gatvā evamutsukatāṃ gatam || 3 ||
[Analyze grammar]

evaṃ viparyayaścāsīnmanaso me varāvane |
tanme tvaṃ kāraṇaṃ brūhi yadyasti jñānamuttamam || 4 ||
[Analyze grammar]

āyuputrasya bhāryāhaṃ devaiḥ sṛṣṭā mahātmabhiḥ |
kasmānme dhāvate ceta utsukaṃ raṃtumeva ca || 5 ||
[Analyze grammar]

raṃbhovāca |
sarveṣveva mahābhāge deharūpeṣu bhāmini |
vasatyātmā svayaṃ brahmajñānarūpaḥ sanātanaḥ || 6 ||
[Analyze grammar]

yadyapi prakriyābaddhairiṃdriyairupakāribhiḥ |
mohapāśamayairbaddhastathā siddhastu sarvadā || 7 ||
[Analyze grammar]

prakṛtiṃ naiva jānāti jñānavijñānakīṃ kalām |
ayaṃ śuddhaśca dharmajña ātmā vetti ca suṃdari || 8 ||
[Analyze grammar]

gacchaṃtyapi manastāpamenaṃ dṛṣṭvā mahāmatim |
pāpamevaṃ parityajya satyamevaṃ pradhāvati || 9 ||
[Analyze grammar]

bhartāyamāyuputraste etatsatyaṃ na saṃśayaḥ |
anyaṃ dṛṣṭvā viśaṃketa puruṣaṃ pāpalakṣaṇam || 10 ||
[Analyze grammar]

evaṃ vidhiḥ kṛto devaiḥ satyapāśena baṃdhitaḥ |
yadasyā āyuputropi bhartṛtvamupayāsyati || 11 ||
[Analyze grammar]

evamākarṇitaṃ bhadre ātmanā taṃ ca suṃdari |
tadbhāvasatyasaṃbaṃdhaṃ parigṛhya sthitaḥ svayam || 12 ||
[Analyze grammar]

anyaṃ bhāvaṃ na jānāti āyuputraṃ ca viṃdati |
prakṛtirnaiva te devi patiṃ jānāti cāgatam || 13 ||
[Analyze grammar]

evaṃ jñātvā pradhānātmā tavādyaiva pradhāvati |
ātmā sarvaṃ prajānāti ātmā devaḥ sanātanaḥ || 14 ||
[Analyze grammar]

ayameṣa sa vīreṃdro nahuṣo nāma vīryavān |
tasmādgacchati cetaste satyaṃ saṃbaṃdhamicchate || 15 ||
[Analyze grammar]

jñātvā cāyoḥ sutaṃ bhadre anyaṃ caiva na gacchati |
etatte sarvamākhyātaṃ śāśvataṃ tvanmanogatam || 16 ||
[Analyze grammar]

huṃḍaṃ hatvā mahāghoraṃ samare dānavādhamam |
tvāṃ nayiṣyati svasthānamāyośca gṛhamuttamam || 17 ||
[Analyze grammar]

hṛto daityena vīreṃdro nijapuṇyena śeṣitaḥ |
bālyātprabhṛti vīreṃdro viyuktaḥ svajanena vai || 18 ||
[Analyze grammar]

pitṛmātṛvihīnastu gato vṛddhiṃ mahāvane |
yāsyatyeva piturgehaṃ tvayaiva saha sāṃpratam || 19 ||
[Analyze grammar]

evamābhāṣitaṃ śrutvā raṃbhāyāḥ śivanaṃdinī |
harṣeṇa mahatāviṣṭā tāmuvāca samudrajām || 20 ||
[Analyze grammar]

ayameva sa satyātmā mama bhartā suvīryavān |
mano me dhāvate'tyarthaṃ śokākulitavihvalam || 21 ||
[Analyze grammar]

nāsti cittasamo devo jānāti suviniścitam |
satyametanmayā dṛṣṭaṃ sucitraṃ cāruhāsini || 22 ||
[Analyze grammar]

manobhavasamānaṃ tu puruṣaṃ divyalakṣaṇam |
na dhāvati mahāceta enaṃ dṛṣṭvā yathā sakhi || 23 ||
[Analyze grammar]

tathā na dhāvate bhadre puṃsamanyaṃ na manyate |
enaṃ gaṃtavyamāvābhyāṃ sakhībhirgṛhameva hi || 24 ||
[Analyze grammar]

evamābhāṣya sā raṃbhā gamanāyopacakrame |
gamanāyotsukāṃ jñātvā nahuṣasyāṃtikaṃ prati || 25 ||
[Analyze grammar]

tāmuvāca tato raṃbhā kasmāddevi na gamyate |
sūta uvāca |
sakhyā ca raṃbhayā sārddhaṃ nahuṣaṃ vīralakṣaṇam || 26 ||
[Analyze grammar]

tasyāṃtikaṃ susaṃprāpya preṣayāmāsa tāṃ sakhīm |
enaṃ gaccha mahābhāge nahuṣaṃ devarūpiṇam || 27 ||
[Analyze grammar]

kathayasva kathāmetāṃ tavārthe āgatā yataḥ |
raṃbhovāca |
evaṃ sakhi kariṣyāmi supriyaṃ tava suvrate || 28 ||
[Analyze grammar]

evamuktvā gatā raṃbhā nahuṣaṃ rājanaṃdanam |
cāpabāṇadharaṃ vīraṃ dvitīyamiva vāsavam || 29 ||
[Analyze grammar]

pratyuvāca gatā raṃbhā sakhyā vacanamuttamam |
āyuputra mahābhāga raṃbhāhaṃsamupāgatā || 30 ||
[Analyze grammar]

śivasya kanyayā vīra tayāhaṃ paripreṣitā |
tavārthaṃ devadevena devyā devena vai purā || 31 ||
[Analyze grammar]

bhāryārūpaṃ varaṃ śreṣṭhaṃ sṛṣṭaṃ lokeṣu durlabham |
duṣprāpyaṃ tu naraśreṣṭhairdevai seṃdraistapodhanaiḥ || 32 ||
[Analyze grammar]

gaṃdharvaiḥ pannagaiḥ siddhaiścāraṇaiḥ puṇyalakṣaṇaiḥ |
svayameva samāyātaṃ tavārthe śṛṇu sāṃpratam || 33 ||
[Analyze grammar]

strīratnaṃ tanmahāprājña saṃpūrṇaṃ puṇyanirmitam |
aśokasuṃdarī nāma tavārthaṃ tapasi sthitā || 34 ||
[Analyze grammar]

atyarthaṃ tu tapastaptaṃ bhavaṃtamicchate sadā |
evaṃ jñātvā mahābhāga bhajamānāṃ bhajasva hi || 35 ||
[Analyze grammar]

tvāmṛte sā varārohā puruṣaṃ naiva yācate |
nahuṣeṇa tayoktaṃ tu śrutvāvadhāritaṃ vacaḥ || 36 ||
[Analyze grammar]

pratyuttaraṃ dadau cātha raṃbhe me śrūyatāṃ vacaḥ |
tattu sarvaṃ vijānāmi yattvayoktaṃ mamāgrataḥ || 37 ||
[Analyze grammar]

mamāgre kathitaṃ pūrvaṃ vaśiṣṭhena mahātmanā |
sarvameva vijānāmi asyāstu tapa uttamam || 38 ||
[Analyze grammar]

śrūyatāṃ kāraṇaṃ bhadre yathāsaukhyaṃ bhaviṣyati |
ahatvā dānavaṃ huṃḍaṃ na gacchāmi varāṃganām || 39 ||
[Analyze grammar]

sarvametatsuvṛttāṃtamahaṃ jāne tathaiva hi |
mamārthe tava saṃbhūtistapaśca caritaṃ tvayā || 40 ||
[Analyze grammar]

mama bhāryā na saṃdeho bhavatī vidhinā kṛtā |
mamārthe niścayaṃ kṛtvā tapa ācaritaṃ tvayā || 41 ||
[Analyze grammar]

hṛtā tasmātsupāpena bhavatī niyamānvitā |
sūtigṛhādahaṃ tena dānavenādhamena vai || 42 ||
[Analyze grammar]

bālabhāvasthito devi pitṛmātṛvinā kṛtaḥ |
tasmāttaṃ tu haniṣyāmi huṃḍaṃ vai dānavādhamam || 43 ||
[Analyze grammar]

paścāttvāmupaneṣye'haṃ vaśiṣṭhasyāśramaṃ prati |
evaṃ kathaya bhadraṃ te raṃbhe matpriyakāriṇīm || 44 ||
[Analyze grammar]

evaṃ visarjitā tena satvaraṃ sā gatā punaḥ |
aśokasuṃdarīṃ devīṃ kathayāmāsa tasya ca || 45 ||
[Analyze grammar]

samāsena tathā sarvaṃ raṃbhā sā dvijasattama |
aśokasuṃdarī sā tu avadhārya subhāṣitam || 46 ||
[Analyze grammar]

nahuṣasya suvīrasya harṣeṇa ca samanvitā |
tasthau tatra tayā sārddhaṃ susakhyā raṃbhayā tadā || 47 ||
[Analyze grammar]

bhartuśca kīdṛśaṃ vīryamiti paśyāmi vai sadā || 48 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nahuṣākhyāne trayodaśādhikaśatatamo'dhyāyaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 113

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: