Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 112 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
tadeva gānaṃ ca surāṃganābhirgītaṃ samākarṇya ca gītakairdhruvaiḥ |
samākulā cāpi babhūva tatra sā śaṃbhuputrī pariciṃtayānā || 1 ||
[Analyze grammar]

āsanāttūrṇamutthāya mahotsāhena saṃyutā |
tūrṇaṃ gatā varārohā tapobhāvasamanvitā || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā devasaṃkāśaṃ divyarūpasamaprabham |
divyagaṃdhānuliptāṃgaṃ divyamālābhiśobhitam || 3 ||
[Analyze grammar]

divyairābharaṇairvastraiḥ śobhitaṃ nṛpanaṃdanam |
dīptimaṃtaṃ yathā sūryaṃ divyalakṣaṇasaṃyutam || 4 ||
[Analyze grammar]

kiṃ vā devo mahāprājño gaṃdharvo vā bhaviṣyati |
kiṃ vā nāgasutaḥ soyaṃ kiṃvā vidyādharo bhavet || 5 ||
[Analyze grammar]

deveṣu naiva paśyāmi kuto yakṣeṣu jāyate |
anayā līlayā vīraḥ sahasrākṣopi jāyate || 6 ||
[Analyze grammar]

śaṃbhureṣa bhavetkiṃvā kiṃvā cāyaṃ manobhavaḥ |
kiṃvā pituḥ sakhā me syātpaulastyo'yaṃ dhanādhipaḥ || 7 ||
[Analyze grammar]

evaṃ samā ciṃtayatī ca yāvattāvattvaraṃ rūpaguṇādhipā sā |
sametya raṃbhāsu mahāsakhībhiruvāca tāṃ śaṃbhusutāṃ prahasya || 8 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nahuṣākhyāne dvādaśādhikaśatatamo'dhyāyaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 112

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: