Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
gatā sā naṃdanavanaṃ sakhībhiḥ saha krīḍitum |
tatrākarṇya mahadvākyamapriyaṃ tu tadā pituḥ || 1 ||
[Analyze grammar]

cāraṇānāṃ susiddhānāṃ bhāṣatāṃ harṣaṇena tu |
āyorgehe mahāvīryo viṣṇutulyaparākramaḥ || 2 ||
[Analyze grammar]

bhaviṣyati sutaśreṣṭho huṃḍasyāṃtaṃ kariṣyati |
evaṃvidhaṃ mahadvākyamapriyaṃ duḥkhadāyakam || 3 ||
[Analyze grammar]

samākarṇya samāyātā pituragre niveditam |
samāsena tayā tasya purato duḥkhadāyakam || 4 ||
[Analyze grammar]

pituragre jagādātha pitā śrutvā sa vismitaḥ |
śāpamaśokasuṃdaryāḥ sasmāra ca purākṛtam || 5 ||
[Analyze grammar]

etasyārthe tapastepe seyaṃ cāśokasuṃdarī |
garbhasya nāśanāyaiva iṃdumatyāḥ sa dānavaḥ || 6 ||
[Analyze grammar]

vicakre udyamaṃ duṣṭaḥ kālākṛṣṭo durātmavān |
chidrānveṣī tato bhūtvā iṃdumatyāstu nityaśaḥ || 7 ||
[Analyze grammar]

yadā paśyati tāṃ rājñīṃ rūpaudāryaguṇānvitām |
divyatejaḥ samāyuktāṃ rakṣitāṃ viṣṇutejasā || 8 ||
[Analyze grammar]

divyena tejasā yuktāṃ sūryabiṃbopamāṃ tu tām |
tasyāḥ pārśve mahābhāga rakṣaṇārthaṃ sthitaḥ sadā || 9 ||
[Analyze grammar]

dūrātsa dānavo duṣṭastasyāśca bahudarśayan |
nānāvidyāṃ mahogrāṃ ca bhīṣikāṃ suvibhīṣikām || 10 ||
[Analyze grammar]

garbhasya tejasā yuktā rakṣitā viṣṇutejasā |
bhayaṃ na jāyate tasyā manasyeva kadāpunaḥ || 11 ||
[Analyze grammar]

viphalo dānavo jāta udyamaśca nirarthakaḥ |
manīpsitaṃ naiva jātaṃ huṃḍasyāpi durātmanaḥ || 12 ||
[Analyze grammar]

evaṃ varṣaśataṃ pūrṇaṃ paśyamānasya tasya ca |
prasūtā sā hi putraṃ ca svarbhānostanayā tadā || 13 ||
[Analyze grammar]

rātrāveva sutaśreṣṭha tasyāḥ putro vyajāyata |
tejasātīva bhātyeṣa yathā sūryo nabhastale || 14 ||
[Analyze grammar]

sūta uvāca |
atha dāsī mahāduṣṭā kācitsūtigṛhāgatā |
aśaucācārasaṃyuktā mahāmaṃgalavādinī || 15 ||
[Analyze grammar]

tasyāḥ sarvaṃ samājñāya sa huṃḍo dānavādhamaḥ |
dāsyā aṃgaṃ praviśyaiva praviṣṭaścāyumandire || 16 ||
[Analyze grammar]

mahājane prasupte ca nidrayātīvamohite |
taṃ putraṃ devagarbhābhamapahṛtya bahirgataḥ || 17 ||
[Analyze grammar]

kāṃcanākhyapure prāptaḥ svakīye dānavādhamaḥ |
samāhūya priyāṃ bhāryāṃ vipulāṃ vākyamabravīt || 18 ||
[Analyze grammar]

vadhasvainaṃ mahāpāpaṃ bālarūpaṃ ripuṃ mama |
paścātsūdasya vai haste bhojanārthaṃ pradīyatām || 19 ||
[Analyze grammar]

nānābhedairvibhedaiśca pācayasva hi nirghṛṇam |
sūdahastānmahābhāge paścādbhokṣye na saṃśayaḥ || 20 ||
[Analyze grammar]

vākyamākarṇya tadbharturvipulā vismitābhavat |
kasmānnirghṛṇatāṃ yāti bharttā mama suniṣṭhuraḥ || 21 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ devagarbhopamaṃ sutam |
kasya kasmātprabhakṣyeta kṣamāhīnaḥ sunirghṛṇaḥ || 22 ||
[Analyze grammar]

ityevaṃ ciṃtayāmāsa kāruṇyena samanvitā |
punaḥ papraccha bhartāraṃ kasmādbhakṣyasi bālakam || 23 ||
[Analyze grammar]

kasmādbhavasi saṃkruddho atīva nirapatrapaḥ |
sarvaṃ me kāraṇaṃ brūhi tattvena danujeśvara || 24 ||
[Analyze grammar]

ātmadoṣaṃ ca vṛttāṃtaṃ samāsena niveditam |
śāpamaśokasuṃdaryā huṃḍenāpi durātmanā || 25 ||
[Analyze grammar]

tayā jñātaṃ tu tatsarvaṃ kāraṇaṃ dānavasya vai |
vadhyo'yaṃ bālakaḥ satyaṃ no vā bharttā mariṣyati || 26 ||
[Analyze grammar]

ityevaṃ pravicāryaiva vipulā krodhamūrcchitā |
mekalāṃ tu samāhūya sairaṃdhrīṃ vākyamabravīt || 27 ||
[Analyze grammar]

jahyenaṃ bālakaṃ duṣṭaṃ mekale'dya mahānase |
sūdahaste pradehi tvaṃ huṇḍabhojanahetave || 28 ||
[Analyze grammar]

mekalā bālakaṃ gṛhya sūdamāhūya cābravīt |
rājādeśaṃ kuruṣvādya pacasvainaṃ hi bālakam || 29 ||
[Analyze grammar]

evamākarṇitaṃ tena sūdenāpi mahātmanā |
ādāya bālakaṃ hastācchastramudyamya codyataḥ || 30 ||
[Analyze grammar]

eṣa vai devadevasya dattātreyasya tejasā |
rakṣitastvāyuputraśca sa jahāsa punaḥ punaḥ || 31 ||
[Analyze grammar]

hasaṃtaṃ taṃ samālokya sa sūdaḥ kṛpayānvitaḥ |
sairaṃdhrī ca kṛpāyuktā sūdaṃ taṃ pratyabhāṣata || 32 ||
[Analyze grammar]

naiṣa vadhyastvayā sūda śiśureva mahāmate |
divyalakṣaṇasaṃpannaḥ kasya jātaḥ susatkule || 33 ||
[Analyze grammar]

sūda uvāca |
satyamuktaṃ tvayā bhadre vākyaṃ vai kṛpayānvitam |
rājalakṣaṇasaṃpanno rūpavānkasya bālakaḥ || 34 ||
[Analyze grammar]

kasmādbhokṣyati duṣṭātmā huṃḍo'yaṃ dānavādhamaḥ |
yena vai rakṣito vaṃśaḥ pūrvameva sukarmaṇā || 35 ||
[Analyze grammar]

āpatsvapi sa jīveta durgeṣu nānyathā bhavet |
siṃdhuvegena nītastu vahnimadhye gato'thavā || 36 ||
[Analyze grammar]

jīvatenātra saṃdeho yaśca karmasahāyavān |
tasmāddhi kriyate karma dharmapuṇyasamanvitam || 37 ||
[Analyze grammar]

āyuṣmaṃto narāstena pravadaṃti sukhaṃ tataḥ |
tārakaṃ pālakaṃ karma rakṣate jāgrate hi tat || 38 ||
[Analyze grammar]

muktidaṃ jāyate nityaṃ maitrasthānapradāyakam |
dānapuṇyānvitaṃ karma priyavākyasamanvitam || 39 ||
[Analyze grammar]

upakārayutaṃ yaśca karoti śubhakṛttadā |
tameva rakṣate karma sarvadaiva na saṃśayaḥ || 40 ||
[Analyze grammar]

anyayoniṃ prayāti sma preritaḥ svena karmaṇā |
kiṃ karoti pitā mātā anye svajanabāndhavāḥ || 41 ||
[Analyze grammar]

karmaṇā nihato yastu na syustasya ca rakṣaṇe |
sūta uvāca |
yenaiva karmaṇā caiva rakṣitaścāyunaṃdanaḥ || 42 ||
[Analyze grammar]

tasmātkṛpānvito jātaḥ sūdaḥ karmavaśānugaḥ |
sairaṃdhrī ca tathā jātā preritā tasya karmaṇā || 43 ||
[Analyze grammar]

dvābhyāmeva sutaścāyo rakṣitaścārulakṣaṇaḥ |
rātrāveva praṇīto'sau tasmādgehānmahāśrame || 44 ||
[Analyze grammar]

vaśiṣṭhasyāśrame puṇye sairaṃdhryā puṇyakarmaṇā |
śubhe parṇakuṭīdvāre tasminneva mahāśrame || 45 ||
[Analyze grammar]

gatā sā svagṛhaṃ paścānnikṣipya bālakottamam |
eṇaṃ nipātya sūdena pācitaṃ māṃsameva hi || 46 ||
[Analyze grammar]

bhojayitvā sudaityeṃdro huṃḍo hṛṣṭobhavattadā |
śāpamaśokasuṃdaryā moghaṃ mene tadāsuraḥ || 47 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭaḥ sa huṃḍo dānaveśvaraḥ |
kuṃjala uvāca |
prabhāte vimale jāte vaśiṣṭho munisattamaḥ || 48 ||
[Analyze grammar]

bahirgato hi dharmātmā kuṭīdvārātprapaśyati |
saṃpūrṇaṃ bālakaṃ dṛṣṭvā divyalakṣaṇasaṃyutam || 49 ||
[Analyze grammar]

saṃpūrṇeṃdupratīkāśaṃ suṃdaraṃ cārulocanam |
vaśiṣṭha uvāca |
paśyaṃtu munayaḥ sarve yūyamāgatya bālakam || 50 ||
[Analyze grammar]

kasya kena samānītaṃ rātrau dvārāṃgaṇe mama |
devagaṃdharvagarbhābhaṃ rājalakṣaṇasaṃyutam || 51 ||
[Analyze grammar]

kaṃdarpakoṭisaṃkāśaṃ paśyaṃtu munayo'malam |
mahākautukasaṃyuktā hṛṣṭā dvijavarāstataḥ || 52 ||
[Analyze grammar]

samapaśyansutaṃ te tu āyoścaiva mahātmanaḥ |
vaśiṣṭhaḥ sa tu dharmātmā jñānenālokya bālakam || 53 ||
[Analyze grammar]

āyuputraṃ samājñātaṃ caritreṇa samanvitam |
vṛttāṃtaṃ tasya duṣṭasya huṇḍasyāpi durātmanaḥ || 54 ||
[Analyze grammar]

kṛpayā brahmaputrastu samutthāya subālakam |
karābhyāmatha gṛhṇāti yāvaddvijo varottamaḥ || 55 ||
[Analyze grammar]

tāvatpuṣpasuvṛṣṭiṃ ca cakrurdevāḥ sutopari |
lalitaṃ susvaraṃ gītaṃ jagurgaṃdharvakinnarāḥ || 56 ||
[Analyze grammar]

ṛṣayo vedamaṃtraistu stuvaṃti nṛpanaṃdanam |
vaśiṣṭhastaṃ samālokya varaṃ vai dattavāṃstadā || 57 ||
[Analyze grammar]

nahuṣetyeva te nāma khyātaṃ loke bhaviṣyati |
huṣito naiva tenāpi bālabhāvairnarādhipa || 58 ||
[Analyze grammar]

tasmānnahuṣa te nāma devapūjyo bhaviṣyasi |
jātakarmādikaṃ karma tasya cakre dvijottamaḥ || 59 ||
[Analyze grammar]

vratadānaṃ visargaṃ ca guruśiṣyādilakṣaṇam |
vedaṃ cādhītya saṃpūrṇaṃ ṣaḍaṃgaṃ sapadakramam || 60 ||
[Analyze grammar]

sarvāṇyeva ca śāstrāṇi adhītya dvijasattamāt |
vaśiṣṭhācca dhanurvedaṃ sarahasyaṃ mahāmatiḥ || 61 ||
[Analyze grammar]

śastrāṇyastrāṇi divyāni grāhamokṣayutāni ca |
jñānaśāstrādikaṃ nyāya rājanītiguṇādikān || 62 ||
[Analyze grammar]

vaśiṣṭhādāyuputraśca śiṣyarūpeṇa bhaktimān |
evaṃ sa sarvaniṣpanno nāhuṣaścātisuṃdaraḥ || 63 ||
[Analyze grammar]

vaśiṣṭhasya prasādācca cāpabāṇadharobhavat || 64 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre paṃcottaraśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 105

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: