Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
gate tasminmahābhāge dattātreye mahāmunau |
ājagāma mahārāja āyuśca svapuraṃ prati || 1 ||
[Analyze grammar]

iṃdumatyā gṛhaṃ hṛṣṭaḥ praviveśa śriyānvitam |
sarvakāmasamṛddhārthamiṃdrasya sadanopamam || 2 ||
[Analyze grammar]

rājyaṃ cakre sa medhāvī yathā svarge puraṃdaraḥ |
svarbhānusutayā sārddhamiṃdumatyā dvijottama || 3 ||
[Analyze grammar]

sā ca iṃdumatī rājñī garbhamāpa phalāśanāt |
dattātreyasya vacanāddivyatejaḥ samanvitam || 4 ||
[Analyze grammar]

iṃdumatyā mahābhāga svapnaṃ dṛṣṭamanuttamam |
rātrau divānvitaṃ tāta bahumaṃgaladāyakam || 5 ||
[Analyze grammar]

gṛhāṃtare viśaṃtaṃ ca puruṣaṃ sūryasannibham |
muktāmālānvitaṃ vipraṃ śvetavastreṇaśobhitam || 6 ||
[Analyze grammar]

śvetapuṣpakṛtāmālā tasya kaṃṭhe virājate |
sarvābharaṇaśobhāṃgo divyagaṃdhānulepanaḥ || 7 ||
[Analyze grammar]

caturbhujaḥ śaṃkhapāṇirgadācakrāsidhārakaḥ |
chatreṇa dhriyamāṇena caṃdrabiṃbānukāriṇā || 8 ||
[Analyze grammar]

śobhamāno mahātejā divyābharaṇabhūṣitaḥ |
hārakaṃkaṇakeyūra nūpurābhyāṃ virājitaḥ || 9 ||
[Analyze grammar]

caṃdrabiṃbānukārābhyāṃ kuṃḍalābhyāṃ virājitaḥ |
evaṃvidho mahāprājño naraḥ kaścitsamāgataḥ || 10 ||
[Analyze grammar]

iṃdumatīṃ samāhūya snāpitā payasā tadā |
śaṃkhena kṣīrapūrṇena śaśivarṇena bhāminī || 11 ||
[Analyze grammar]

ratnakāṃcanabaddhena saṃpūrṇena punaḥ punaḥ |
śvetaṃ nāgaṃ surūpaṃ ca sahasraśirasaṃ varam || 12 ||
[Analyze grammar]

mahāmaṇiyutaṃ dīptaṃ dhāmajvālāsamākulam |
kṣiptaṃ tena mukhaprāṃte dattaṃ muktāphalaṃ punaḥ || 13 ||
[Analyze grammar]

kaṃṭhe tasyāḥ sa deveśa iṃdumatyā mahāyaśāḥ |
padmaṃ haste tato datvā svasthānaṃ prati jagmivān || 14 ||
[Analyze grammar]

evaṃvidhaṃ mahāsvapnaṃ tayā dṛṣṭaṃ sutottamam |
samācaṣṭa mahābhāgā āyuṃ bhūmipatīśvaram || 15 ||
[Analyze grammar]

samākarṇya mahārājaściṃtayāmāsa vai punaḥ |
samāhūya guruṃ paścātkathitaṃ svapnamuttamam || 16 ||
[Analyze grammar]

śaunakaṃ sumahābhāgaṃ sarvajñaṃ jñānināṃ varam |
rājovāca |
adya rātrau mahābhāga mama patnyā dvijottama || 17 ||
[Analyze grammar]

vipro gehaṃ viśandṛṣṭaḥ kimidaṃ svapnakāraṇam |
śaunaka uvāca |
varo dattastu te pūrvaṃ dattātreyeṇa dhīmatā || 18 ||
[Analyze grammar]

ādiṣṭaṃ ca phalaṃ rājñāṃ suguṇaṃ sutahetave |
tatphalaṃ kiṃ kṛtaṃ rājankasmai tvayā niveditam || 19 ||
[Analyze grammar]

subhāryāyai mayā dattamiti rājñoditaṃ vacaḥ |
śrutvovāca mahāprājñaḥ śaunako dvijasattamaḥ || 20 ||
[Analyze grammar]

dattātreyaprasādena tava gehe sutottamaḥ |
vaiṣṇavāṃśena saṃyukto bhaviṣyati na saṃśayaḥ || 21 ||
[Analyze grammar]

svapnasya kāraṇaṃ rājannetatte kathitaṃ mayā |
iṃdropeṃdra samaḥ putro divyavīryo bhaviṣyati || 22 ||
[Analyze grammar]

putraste sarvadharmātmā somavaṃśasya varddhanaḥ |
dhanurvede ca vede ca saguṇosau bhaviṣyati || 23 ||
[Analyze grammar]

evamuktvā sa rājānaṃ śaunako gatavāngṛham |
harṣeṇa mahatāviṣṭo rājābhūtpriyayā saha || 24 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre caturadhikaśatatamo'dhyāyaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 104

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: