Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 103 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
aśokasuṃdarī jātā sarvayoṣidvarā tadā |
reme sunaṃdane puṇye sarvakāmaguṇānvite || 1 ||
[Analyze grammar]

surūpābhiḥ sukanyābhirdevānāṃ cāruhāsinī |
sarvānbhogānprabhuṃjānā gītanṛtyavicakṣaṇā || 2 ||
[Analyze grammar]

vipracitteḥ suto huṃḍo raudrastīvraśca sarvadā |
svecchācāro mahākāmī naṃdanaṃ praviveśa ha || 3 ||
[Analyze grammar]

aśokasuṃdarīṃ dṛṣṭvā sarvālaṃkārasaṃyutām |
tasyāstu darśanāddaityo viddhaḥ kāmasya mārgaṇaiḥ || 4 ||
[Analyze grammar]

tāmuvāca mahākāyaḥ kā tvaṃ kasyāsi vā śubhe |
kasmāttvaṃ kāraṇāccātra āgatāsi vanottamam || 5 ||
[Analyze grammar]

aśokasuṃdaryuvāca |
śivasyāpi supuṇyasya sutāhaṃ śṛṇu sāṃpratam |
svasāhaṃ kārtikeyasya jananī gotrajāpi me || 6 ||
[Analyze grammar]

bālabhāvena saṃprāptā līlayā naṃdanaṃ vanam |
bhavānkohi kimarthaṃ tu māmevaṃ paripṛcchati || 7 ||
[Analyze grammar]

huṃḍa uvāca |
vipracitteḥ sutaścāhaṃ guṇalakṣaṇasaṃyutaḥ |
huṃḍeti nāmnā vikhyāto balavīryamadoddhataḥ || 8 ||
[Analyze grammar]

daityānāmapyahaṃ śreṣṭho matsamo nāsti rākṣasaḥ |
deveṣu martyalokeṣu tapasā yaśasā kule || 9 ||
[Analyze grammar]

anyeṣu nāgalokeṣu dhanabhogairvarānane |
darśanātte viśālākṣi hataḥ kaṃdarpamārgaṇaiḥ || 10 ||
[Analyze grammar]

śaraṇaṃ te hyahaṃ prāptaḥ prasādasumukhī bhava |
bhava svavallabhā bhāryā mama prāṇasamā priyā || 11 ||
[Analyze grammar]

aśokasuṃdaryuvāca |
śrūyatāmabhidhāsyāmi sarvasaṃbaṃdhakāraṇam |
bhavitavyā sujātasya loke strī puruṣasya hi || 12 ||
[Analyze grammar]

bhavitavyastathā bhartā striyā yaḥ sadṛśo guṇaiḥ |
saṃsāre lokamārgoyaṃ śṛṇu huṃḍa yathāvidhi || 13 ||
[Analyze grammar]

astyeva kāraṇaṃ cātra yathā tena bhavāmyaham |
subhāryā daityarājeṃdra śṛṇuṣva yatamānasaḥ || 14 ||
[Analyze grammar]

vṛkṣarājādahaṃ jātā yadā kāle mahāmate |
śaṃbhorbhāvaṃ susaṃgṛhya pārvatyā kalpitā hyaham || 15 ||
[Analyze grammar]

devasyānumate devyā sṛṣṭo bhartā mamaiva hi |
somavaṃśe mahāprājñaḥ sa dharmātmā bhaviṣyati || 16 ||
[Analyze grammar]

jiṣṇurjiṣṇusamo vīrye tejasā pāvakopamaḥ |
sarvajñaḥ satyasaṃdhaśca tyāge vaiśravaṇopamaḥ || 17 ||
[Analyze grammar]

yajvā dānapatiḥ sopi rūpeṇa manmathopamaḥ |
nahuṣonāma dharmātmā guṇaśīla mahānidhiḥ || 18 ||
[Analyze grammar]

devyā devena me dattaḥkhyātobhartābhaviṣyati |
tasmātsarvaguṇopetaṃ putramāpsyāmi suṃdaram || 19 ||
[Analyze grammar]

iṃdropeṃdra samaṃ loke yayātiṃ janavallabham |
lapsyāmyahaṃ raṇe dhīraṃ tasmācchaṃbhoḥ prasādataḥ || 20 ||
[Analyze grammar]

ahaṃ pativratā vīra parabhāryā viśeṣataḥ |
atastvaṃ sarvathā huṃḍa tyaja bhrāṃtimito vraja || 21 ||
[Analyze grammar]

prahasyaiva vaco brūte aśokasuṃdarīṃ prati |
huṃḍa uvāca |
naiva yuktaṃ tvayā proktaṃ devyā devena caiva hi || 22 ||
[Analyze grammar]

nahuṣonāma dharmātmā somavaṃśe bhaviṣyati |
bhavatī vayasā śreṣṭhā kaniṣṭho na sa yujyate || 23 ||
[Analyze grammar]

kaniṣṭhā strī praśastā tu puruṣo na praśasyate |
kadā sa puruṣo bhadre tava bhartā bhaviṣyati || 24 ||
[Analyze grammar]

tāruṇyaṃ yauvanaṃ cāpi nāśamevaṃ prayāsyati |
yauvanasya balenāpi rūpavatyaḥ sadā striyaḥ || 25 ||
[Analyze grammar]

puruṣāṇāṃ vallabhatvaṃ prayāṃti varavarṇini |
tāruṇyaṃ hi mahāmūlaṃ yuvatīnāṃ varānane || 26 ||
[Analyze grammar]

tasyā dhāreṇa bhuṃjaṃti bhogānkāmānmanonugān |
kadā sobhyeṣyate bhadre āyoḥ putraḥ śṛṇuṣva me || 27 ||
[Analyze grammar]

yauvanaṃ vartate'dyaiva vṛthā caiva bhaviṣyati |
garbhatvaṃ ca śiśutvaṃ ca kaumāraṃ ca niśāmaya || 28 ||
[Analyze grammar]

kadāsau yauvanopetastava yogyo bhaviṣyati |
yauvanasya prabhāvena pibasva madhumādhavīm || 29 ||
[Analyze grammar]

mayā saha viśālākṣi ramasva tvaṃ sukhena vai |
huṃḍasya vacanaṃ śrutvā śivasya tanayā punaḥ || 30 ||
[Analyze grammar]

uvāca dānaveṃdraṃ taṃ sādhvasena samanvitā |
aṣṭāviṃśatike prāpte dvāparākhye yuge tadā || 31 ||
[Analyze grammar]

śeṣāvatāro dharmātmā vasudevasuto balaḥ |
revatasya sutāṃ divyāṃ bhāryāṃ sa ca kariṣyati || 32 ||
[Analyze grammar]

sāpi jātā mahābhāga kṛtākhye hi yugottame |
yugatrayapramāṇena sā hi jyeṣṭhā balādapi || 33 ||
[Analyze grammar]

balasya sā priyā jātā revatī prāṇasaṃmitā |
bhaviṣyadvāpare prāpta iha sā tu bhaviṣyati || 34 ||
[Analyze grammar]

māyāvatī purā jātā gaṃdharvatanayā varā |
apahṛtya niyamyaiva śaṃbaro dānavottamaḥ || 35 ||
[Analyze grammar]

tasyā bhartā samākhyāto mādhavasya suto balī |
pradyumno nāma vīreśo yādaveśvaranaṃdanaḥ || 36 ||
[Analyze grammar]

tasminyuge bhaviṣyeta bhāvyaṃ dṛṣṭaṃ purātanaiḥ |
vyāsādibhirmahābhāgairjñānavadbhirmahātmabhiḥ || 37 ||
[Analyze grammar]

evaṃ hi dṛśyate daitya vākyaṃ devyā tadoditam |
māṃ prati hi jagaddhātryā putryā himavatastadā || 38 ||
[Analyze grammar]

tvaṃ tu lobhena kāmena lubdho vadasi duṣkṛtam |
kilbiṣeṇa samājuṣṭaṃ vedaśāstravivarjitam || 39 ||
[Analyze grammar]

yadyasyadiṣṭamevāsti śubhaṃ vāpyaśubhaṃ dṛḍham |
pūrvakarmānusāreṇa tattasya parijāyate || 40 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca vadane yatsubhāṣitam |
niḥsaredyadi satyaṃ tadanyathā naiva jāyate || 41 ||
[Analyze grammar]

madbhāgyādevamājñātaṃ nahuṣasyāpi tasya ca |
samāyogaṃ vicāryaivaṃ devyā proktaṃ śivena ca || 42 ||
[Analyze grammar]

evaṃ jñātvā śamaṃ gaccha tyaja bhrāṃtiṃ manaḥsthitām |
naiva śakto bhavāndaitya me manaścālituṃ dhruvam || 43 ||
[Analyze grammar]

pativratā dṛḍhā citte sa ko me cālituṃ kṣamaḥ |
mahāśāpena dhakṣyāmi ito gaccha mahāsura || 44 ||
[Analyze grammar]

evamākarṇya tadvākyaṃ huṃḍo vai dānavo balī |
manasā ciṃtayāmāsa kathaṃ bhāryā bhavediyam || 45 ||
[Analyze grammar]

viciṃtya huṃḍo māyāvī aṃtardhānaṃ samāgataḥ |
tato niṣkramya vegena tasmātsthānādvihāya tām |
anyasmindivase prāpte māyāṃ kṛtvā tamomayīm || 46 ||
[Analyze grammar]

divyaṃ māyāmayaṃ rūpaṃ kṛtvā nāryāstu dānavaḥ |
māyayā kanyakā rūpo babhūva mama naṃdana || 47 ||
[Analyze grammar]

sā kanyāpi varārohā māyārūpāgamattataḥ |
hāsyalīlā samāyuktā yatrāste bhavanaṃdinī || 48 ||
[Analyze grammar]

uvāca vākyaṃ snigdheva aśokasuṃdarīṃ prati |
kāsi kasyāsi subhage tiṣṭhasi tvaṃ tapovane || 49 ||
[Analyze grammar]

kimarthaṃ kriyate bāle kāmaśoṣaṇakaṃ tapaḥ |
tanmamācakṣva subhage kiṃnimittaṃ suduṣkaram || 50 ||
[Analyze grammar]

tanniśamya śubhaṃ vākyaṃ dānavenāpi bhāṣitam |
māyārūpeṇa channena sābhilāṣeṇa satvaram || 51 ||
[Analyze grammar]

ātmasṛṣṭi suvṛttāṃtaṃ pravṛttaṃ tu yathā purā |
tapasaḥ kāraṇaṃ sarvaṃ samācaṣṭa suduḥkhitā || 52 ||
[Analyze grammar]

upaplavaṃ tu tasyāpi dānavasya durātmanaḥ |
māyārūpaṃ na jānāti sauhṛdātkathitaṃ tayā || 53 ||
[Analyze grammar]

huṃḍa uvāca |
pativratāsi he devi sādhuvrataparāyaṇā |
sādhuśīlasamācārā sādhucārā mahāsatī || 54 ||
[Analyze grammar]

ahaṃ pativratā bhadre pativrataparāyaṇā |
tapaścarāmi subhage bharturarthe mahāsatī || 55 ||
[Analyze grammar]

mama bhartā hatastena huṃḍenāpi durātmanā |
tasya nāśāya vai ghoraṃ tapasyāmi mahattapaḥ || 56 ||
[Analyze grammar]

ehi me svāśrame puṇye gaṃgātīre vasāmyaham |
anyairmanoharairvākyairuktā pratyayakārakaiḥ || 57 ||
[Analyze grammar]

huṃḍena sakhibhāvena mohitā śivanaṃdinī |
samākṛṣṭā suvegena mahāmohena mohitā || 58 ||
[Analyze grammar]

ānītātmagṛhaṃ divyamanaupamyaṃ suśobhanam |
merostu śikhare putra vaiḍūryākhyaṃ purottamam || 59 ||
[Analyze grammar]

asti sarvaguṇopetaṃ kāṃcanākhyaṃ mahāśivam |
tuṃgaprāsādasaṃbādhaiḥ kalaśairdaṃḍacāmaraiḥ || 60 ||
[Analyze grammar]

nānavṛkṣasamopetairvanairnīlairghanopamaiḥ |
vāpīkūpataḍāgaiśca nadībhistu jalāśayaiḥ || 61 ||
[Analyze grammar]

śobhamānaṃ mahāratnaiḥ prākārairhemasaṃyataiḥ |
sarvakāmasamṛddhārthaṃ saṃpūrṇaṃ dānavasya hi || 62 ||
[Analyze grammar]

dadṛśe sā puraṃ ramyamaśokasuṃdarī tadā |
kasya devasya saṃsthānaṃ kathayasva sakhe mama || 63 ||
[Analyze grammar]

sovāca dānaveṃdrasya dṛṣṭapūrvasya vai tvayā |
tasya sthānaṃ mahābhāge so'haṃ dānavapuṃgavaḥ || 64 ||
[Analyze grammar]

mayā tvaṃ tu samānītā māyayā varavarṇini |
tāmābhāṣya gṛhaṃ nītā śātakauṃbhaṃ suśobhanam || 65 ||
[Analyze grammar]

nānāveśmaiḥ samājuṣṭaṃ kailāsaśikharopamam |
niveśya suṃdarīṃ tatra dolāyāṃ kāmapīḍitaḥ || 66 ||
[Analyze grammar]

punaḥ svarūpī daityeṃdraḥ kāmabāṇaprapīḍitaḥ |
karasaṃpuṭamābadhya uvāca vacanaṃ tadā || 67 ||
[Analyze grammar]

yaṃ yaṃ tvaṃ vāṃchase bhadre taṃ taṃ dadmi na saṃśayaḥ |
bhaja māṃ tvaṃ viśālākṣi bhajaṃtaṃ kāmapīḍitam || 68 ||
[Analyze grammar]

śrīdevyuvāca |
naiva cālayituṃ śakto bhavānmāṃ dānaveśvaraḥ |
manasāpi na vai dhāryaṃ mama mohaṃ samāgatam || 69 ||
[Analyze grammar]

bhavādṛśairmahāpāpairdevairvā dānavādhamaiḥ |
duṣprāpyāhaṃ na saṃdeho mā vadasva punaḥ punaḥ || 70 ||
[Analyze grammar]

skaṃdānujā sā tapasābhiyuktā jājvalyamānā mahatā ruṣā ca |
saṃhartukāmā pari dānavaṃ taṃ kālasya jihveva yathā sphuraṃtī || 71 ||
[Analyze grammar]

punaruvāca sā devī tamevaṃ dānavādhamam |
ugraṃ karma kṛtaṃ pāpa cātmanāśanahetave || 72 ||
[Analyze grammar]

ātmavaṃśasya nāśāya svajanasyāsya vai tvayā |
dīptā svagṛhamānītā suśikhā kṛṣṇavartmanaḥ || 73 ||
[Analyze grammar]

yathā'śubhaḥ kūṭapakṣī sarvaśokaiḥ samudgataḥ |
gṛhaṃ tu viśate yasya tasya nāśaṃ prayacchati || 74 ||
[Analyze grammar]

svajanasya ca sarvasya sadhanasya kulasya ca |
sa dvijo nāśamiccheta viśatyeva yadā gṛham || 75 ||
[Analyze grammar]

tathā tehaṃ gṛhaṃ prāptā tava nāśaṃ samīhatī |
putrāṇāṃ dhanadhānyasya tava vaṃśasya sāṃpratam || 76 ||
[Analyze grammar]

jīvaṃ kulaṃ dhanaṃ dhānyaṃ putrapautrādikaṃ tava |
sarvaṃ te nāśayitvāhaṃ yāsyāmi ca na saṃśayaḥ || 77 ||
[Analyze grammar]

yathā tvayāhamānītā caraṃtī paramaṃ tapaḥ |
patikāmā pravāṃcchaṃtī nahuṣaṃ cāyunaṃdanam || 78 ||
[Analyze grammar]

tathā tvāṃ mama bhartā ca nāśayiṣyati dānava |
mannimittaupāyo'yaṃ dṛṣṭo devena vai purā || 79 ||
[Analyze grammar]

satyeyaṃ laukikī gāthā yāṃ gāyaṃti vido janāḥ |
pratyakṣaṃ dṛśyate loke na viṃdaṃti kubuddhayaḥ || 80 ||
[Analyze grammar]

yena yatra prabhoktavyaṃ yasmādduḥkhasukhādikam |
sa eva bhuṃjate tatra tasmādeva na saṃśayaḥ || 81 ||
[Analyze grammar]

karmaṇosya phalaṃ bhuṃkṣva svakīyasya mahītale |
yāsyase nirayasthānaṃ paradārābhimarśanāt || 82 ||
[Analyze grammar]

sutīkṣṇaṃ hi sudhāraṃ tu sukhaḍgaṃ ca vighaṭṭati |
aṃgulyagreṇa kopāya tathā māṃ viddhi sāṃpratam || 83 ||
[Analyze grammar]

siṃhasya saṃmukhaṃ gatvā kruddhasya garjitasya ca |
ko lunāti mukhātkeśānsāhasākārasaṃyutaḥ || 84 ||
[Analyze grammar]

satyācārāṃ damopetāṃ niyatāṃ tapasi sthitām |
nidhanaṃ cecchate yo vai sa vai māṃ bhoktumicchati || 85 ||
[Analyze grammar]

samaṇiṃ kṛṣṇasarpasya jīvamānasya sāṃpratam |
gṛhītumicchate so hi yathā kālena preṣitaḥ || 86 ||
[Analyze grammar]

bhavāṃstu preṣito mūḍha kālena kālamohitaḥ |
tadā te īdṛśī jātā kumatiḥ kiṃ napaśyasi || 87 ||
[Analyze grammar]

ṛte tu āyuputreṇa samālokayate hi kaḥ |
anyo hi nidhanaṃ yāti mamarūpāvalokanāt || 88 ||
[Analyze grammar]

evamābhāṣayitvā taṃ gaṃgātīraṃ gatā satī |
saśokā duḥkhasaṃvignā niyatāni yamānvitā || 89 ||
[Analyze grammar]

pūrvamācaritaṃ ghoraṃ patikāmanayā tapaḥ |
tava nāśārthamicchaṃtī cariṣye dāruṇaṃ punaḥ || 90 ||
[Analyze grammar]

yadā tvāṃ nihataṃ duṣṭaṃ nahuṣeṇa mahātmanā |
niśitairvajrasaṃkāśairbāṇairāśīviṣopamaiḥ || 91 ||
[Analyze grammar]

raṇe nipatitaṃ pāpa muktakeśaṃ salohitam |
gatāsuṃ ca prapaśyāmi tadā yāsyāmyahaṃ patim || 92 ||
[Analyze grammar]

evaṃ suniyamaṃ kṛtvā gaṃgātīramanuttamam |
saṃsthitā huṃḍanāśāya niścalā śivanaṃdinī || 93 ||
[Analyze grammar]

vahneryathādīptimatī śikhojjvalā tejobhiyuktā pradahetsulokān |
krodhena dīptā vibudheśaputrī gaṃgātaṭe duścaramācarattapaḥ || 94 ||
[Analyze grammar]

kuṃjala uvāca |
evamuktā mahābhāga śivasya tanayā gatā |
gaṃgāṃbhasi tataḥ snātvā svapure kāṃcanāhvaye || 95 ||
[Analyze grammar]

tapaścacāra tanvaṃgī huṃḍasya vadhahetave |
aśokasuṃdarī bālā satyena ca samanvitā || 96 ||
[Analyze grammar]

huṃḍopi duḥkhitobhūtaḥ śāpadagdhena cetasā |
ciṃtayāmāsa saṃtapta atīva vacanānalaiḥ || 97 ||
[Analyze grammar]

samāhūya amātyaṃ taṃ kaṃpanākhyamathābravīt |
samācaṣṭa sa vṛttāṃtaṃ tasyāḥ śāpodbhavaṃ mahat || 98 ||
[Analyze grammar]

śaptosmyaśokasuṃdaryā śivasyāpi sukanyayā |
nahuṣasyāpi me bharttustvaṃ tu hastānmariṣyasi || 99 ||
[Analyze grammar]

naiva jātastvasau garbha āyorbhāryā ca gurviṇī |
yathā satyādvyalīkastu tasyāḥ śāpastathā kuru || 100 ||
[Analyze grammar]

kaṃpana uvāca |
apahṛtya priyāṃ tasya āyoścāpi samānaya |
anenāpi prakāreṇa tava śatrurna jāyate || 101 ||
[Analyze grammar]

no vā prapātayasva tvaṃ garbhaṃ tasyāḥ prabhīṣaṇaiḥ |
anenāpi prakāreṇa tava śatrurna jāyate || 102 ||
[Analyze grammar]

janmakālaṃ pratīkṣasva nahuṣasya durātmanaḥ |
apahṛtya samānīya jahi tvaṃ pāpacetanam || 103 ||
[Analyze grammar]

evaṃ saṃmaṃtrya tenāpi kaṃpanena sa dānavaḥ |
abhūtsa udyamopeto nahuṣasya praṇāśane || 104 ||
[Analyze grammar]

viṣṇuruvāca |
elaputro mahābhāga āyurnāma kṣitīśvaraḥ |
sārvabhaumaḥ sa dharmātmā satyavrataparāyaṇaḥ || 105 ||
[Analyze grammar]

iṃdropeṃdrasamo rājā tapasā yaśasā balaiḥ |
dānayajñaiḥ supuṇyaiśca satyena niyamena ca || 106 ||
[Analyze grammar]

ekacchatreṇa vai rājyaṃ cakre bhūpatisattamaḥ |
pṛthivyāṃ sarvadharmajñaḥ somavaṃśasya bhūṣaṇam || 107 ||
[Analyze grammar]

putraṃ na viṃdate rājā tena duḥkhī vyajāyata |
ciṃtayāmāsa dharmātmā kathaṃ me jāyate sutaḥ || 108 ||
[Analyze grammar]

iti ciṃtāṃ samāpede āyuśca pṛthivīpatiḥ |
putrārthaṃ paramaṃ yatnamakarotsusamāhitaḥ || 109 ||
[Analyze grammar]

atriputro mahātmā vai dattātreyo mahāmuniḥ |
krīḍamānaḥ striyā sārddhaṃ madirāruṇalocanaḥ || 110 ||
[Analyze grammar]

vāruṇyā matta dharmātmā strīvṛṃdaiśca samāvṛtaḥ |
aṃke yuvatimādhāya sarvayoṣidvarāṃ śubhām || 111 ||
[Analyze grammar]

gāyate nṛtyate vipraḥ surāṃ ca pibate bhṛśam |
vinā yajñopavītena mahāyogīśvarottamaḥ || 112 ||
[Analyze grammar]

puṣpamālābhirdivyābhirmuktāhāraparicchadaiḥ |
caṃdanāgurudigdhāṃgo rājamāno munīśvaraḥ || 113 ||
[Analyze grammar]

tasyāśramaṃ nṛpo gatvā taṃ dṛṣṭvā dvijasattamam |
praṇāmamakaronmūrdhnā daṇḍavatsusamāhitaḥ || 114 ||
[Analyze grammar]

atriputraḥ sa dharmātmā samālokya nṛpottamam |
āgataṃ purato bhaktyā atha dhyānaṃ samāsthitaḥ || 115 ||
[Analyze grammar]

evaṃ varṣaśataṃ prāptaṃ tasya bhūpasya sattama |
niścalaṃ śāṃtimāpannaṃ mānasaṃ bhaktitatparam || 116 ||
[Analyze grammar]

samāhūya uvācedaṃ kimarthaṃ kliśyase nṛpa |
brahmācāreṇa hīnosmi brahmatvaṃ nāsti me kadā || 117 ||
[Analyze grammar]

surāmāṃsapralubdho'smi striyāsaktaḥ sadaiva hi |
varadāne na me śaktiranyaṃ śuśrūṣa brāhmaṇam || 118 ||
[Analyze grammar]

āyuruvāca |
bhavādṛśo mahābhāga nāsti brāhmaṇasattamaḥ |
sarvakāmapradātā vai trailokye parameśvaraḥ || 119 ||
[Analyze grammar]

atrivaṃśe mahābhāga goviṃdaḥ parameśvaraḥ |
brāhmaṇasya svarūpeṇa bhavānvai garuḍadhvajaḥ || 120 ||
[Analyze grammar]

namo'stu devadeveśa namo'stu parameśvara |
tvāmahaṃ śaraṇaṃ prāptaḥ śaraṇāgatavatsala || 121 ||
[Analyze grammar]

uddharasva hṛṣīkeśa māyāṃ kṛtvā pratiṣṭhasi |
viśvasthānāṃ prajānāṃ tu vidvāṃsaṃ viśvanāyakam || 122 ||
[Analyze grammar]

jānāmyahaṃ jagannāthaṃ bhavaṃtaṃ madhusūdanam |
māmeva rakṣa goviṃda viśvarūpa namostu te || 123 ||
[Analyze grammar]

kuṃjala uvāca |
gate bahutithe kāle dattātreyo nṛpottamam |
uvāca mattarūpeṇa kuruṣva vacanaṃ mama || 124 ||
[Analyze grammar]

kapāle me surāṃ dehi pācitaṃ māṃsabhojanam |
evamākarṇya tadvākyaṃ sa cāyuḥ pṛthivīpatiḥ || 125 ||
[Analyze grammar]

utsukastu kapālena surāmāhṛtya vegavān |
palaṃ supācitaṃ caiva cchittvā hastena satvaram || 126 ||
[Analyze grammar]

nṛpeṃdraḥ pradadau cāpi dattātreyāya sattama |
atha prasannacetāḥ sa saṃjāto munipuṃgavaḥ || 127 ||
[Analyze grammar]

dṛṣṭvā bhaktiṃ prabhāvaṃ ca guruśuśrūṣaṇaṃ param |
samuvāca nṛpeṃdraṃ tamāyuṃ praṇatamānasam || 128 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te durlabhaṃ bhuvi bhūpate |
sarvameva pradāsyāmi yaṃyamicchasi sāṃpratam || 129 ||
[Analyze grammar]

rājovāca |
bhavāndātā varaṃ satyaṃ kṛpayā munisattama |
putraṃ dehi guṇopetaṃ sarvajñaṃ guṇasaṃyutam || 130 ||
[Analyze grammar]

devavīryaṃ sutejaṃ ca ajeyaṃ devadānavaiḥ |
kṣatriyai rākṣasairghorairdānavaiḥ kinnaraistathā || 131 ||
[Analyze grammar]

devabrāhmaṇasaṃbhaktaḥ prajāpālo viśeṣataḥ |
yajvā dānapatiḥ śūraḥ śaraṇāgatavatsalaḥ || 132 ||
[Analyze grammar]

dātā bhoktā mahātmā ca vedaśāstreṣu paṃḍitaḥ |
dhanurvedeṣu nipuṇaḥ śāstreṣu ca parāyaṇaḥ || 133 ||
[Analyze grammar]

anāhatamatirdhīraḥ saṃgrāmeṣvaparājitaḥ |
evaṃ guṇaḥ surūpaśca yasmādvaṃśaḥ prasūyate || 134 ||
[Analyze grammar]

dehi putraṃ mahābhāga mamavaṃśapradhārakam |
yadi cāpi varo deyastvayā me kṛpayā vibho || 135 ||
[Analyze grammar]

dattātreya uvāca |
evamastu mahābhāga tava putro bhaviṣyati |
gṛhe vaṃśakaraḥ puṇyaḥ sarvajīvadayākaraḥ || 136 ||
[Analyze grammar]

ebhirguṇaistu saṃyukto vaiṣṇavāṃśena saṃyutaḥ |
rājā ca sārvabhaumaśca iṃdratulyo nareśvaraḥ || 137 ||
[Analyze grammar]

evaṃ khalu varaṃ datvā dadau phalamanuttamam |
bhūpamāha mahāyogī subhāryāyai pradīyatām || 138 ||
[Analyze grammar]

evamuktvā visṛjyaiva tamāyuṃ praṇataṃ puraḥ |
āśīrbhirabhinaṃdyaiva aṃtarddhānamadhīyata || 139 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre tryadhikaśatatamo'dhyāyaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 103

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: