Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 102 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
sarvaṃ vatsa pravakṣyāmi yattvayoktaṃ mamādhunā |
ubhayordevanaṃ yattu yasmājjātaṃ dvijottama || 1 ||
[Analyze grammar]

ekadā tu mahādevī pārvatī pramadottamā |
krīḍamānā mahātmānamīśvaraṃ vākyamabravīt || 2 ||
[Analyze grammar]

mamorasi mahādeva jātaṃ mahatsu dohadam |
darśayasva mamāgre tvaṃ kānanaṃ kānanottamam || 3 ||
[Analyze grammar]

śrīmahādeva uvāca |
evamastu mahādevi naṃdanaṃ devasaṃkulam |
darśayiṣyāmi te puṇyaṃ dvijasiddhaniṣevitam || 4 ||
[Analyze grammar]

evamābhāṣya tāṃ devīṃ tayā saha gaṇaistataḥ |
sa gaṃtumutsuko devo naṃdanaṃ vanameva tu || 5 ||
[Analyze grammar]

sarvagaṃ suṃdaraṃ divyapṛṣṭhamābharaṇairyutam |
ghaṃṭāmālābhisaṃyuktaṃ kiṃkiṇījālamālinam || 6 ||
[Analyze grammar]

cāmaraiḥ paṭṭasūtraiśca muktāmālāsuśobhitam |
haṃsacaṃdrapratīkāśaṃ vṛṣabhaṃ cārulakṣaṇam || 7 ||
[Analyze grammar]

samārūḍho mahādevo gaṇakoṭisamāvṛtaḥ |
naṃdibhṛṃgimahākālaskaṃdacaṃḍamanoharāḥ || 8 ||
[Analyze grammar]

vīrabhadro gaṇeśaśca puṣpadaṃto maṇīśvaraḥ |
atibalaḥsubalo nāma meghanādo ghaṭāvahaḥ || 9 ||
[Analyze grammar]

ghaṃṭākarṇaśca kāliṃdaḥ puliṃdo vīrabāhukaḥ |
keśarī kiṃkaro nāma caṃḍahāsaḥ prajāpatiḥ || 10 ||
[Analyze grammar]

ete cānye ca bahavaḥ sanakādyāstapobalāḥ |
gaṇaiśca koṭisaṃkhyātaiḥ saśivaḥ parivāritaḥ || 11 ||
[Analyze grammar]

naṃdanaṃ vanamevāpi sevitaṃ devakinnaraiḥ |
praviveśa mahādevo gaṇairdevyāsamanvitaḥ || 12 ||
[Analyze grammar]

darśayāmāsa deveśo girijāyai suśobhanam |
nānāpādapasaṃpannaṃ bahupuṣpasamākulam || 13 ||
[Analyze grammar]

divyaṃ raṃbhāvanākīrṇaṃ puṣpavadbhistu caṃpakaiḥ |
mallikābhiḥ supuṣpābhirmālatījālasaṃkulam || 14 ||
[Analyze grammar]

nityaṃ puṣpitaśākhābhiḥ pāṭalānāṃ vanottamaiḥ |
rājamānaṃ mahāvṛkṣaiścaṃdanaiścārugaṃdhibhiḥ || 15 ||
[Analyze grammar]

devadāruvanairjuṣṭaṃ tuṃgavṛkṣaiḥ samākulam |
saralairnālikeraiśca tadvatpūgīphaladrumaiḥ || 16 ||
[Analyze grammar]

kharjūrapanasairdivyaiḥ phalabhārāvanāmitaiḥ |
parimalodgārasaṃyuktairguruvṛkṣasamākulam || 17 ||
[Analyze grammar]

agnitejaḥ samābhāsaiḥ saptaparṇaiḥ suśobhitam |
rājavṛkṣaiḥ kadaṃbaiśca puṣpaśobhānvitaṃ sadā || 18 ||
[Analyze grammar]

jaṃbūniṃbamahāvṛkṣairmātuligaiḥ samākulam |
nāraṃgaiḥ siṃdhuvāraiśca priyālaiḥ śālatiṃdukaiḥ || 19 ||
[Analyze grammar]

uduṃbaraiḥ kapitthaiśca jaṃbūpādapaśobhitam |
lakucaiḥ puṣpasaugaṃdhaiḥ sphuṭanāgaiḥ samākulam || 20 ||
[Analyze grammar]

cūtaiśca phalarājādyairnīlaiścaiva ghanopamaiḥ |
nīlaiḥ śālavanairdivyairjālānāṃ tu vanaistataḥ || 21 ||
[Analyze grammar]

tamālaistu viśālaiśca sevitaṃ tapanopamaiḥ |
śobhitaṃ naṃdanaṃ puṇyaṃ śivena paridarśitam || 22 ||
[Analyze grammar]

śobhitaṃ ca drumaiścānyaiḥ sarvairnīlavanopamaiḥ |
sarvakāmaphalopetaiḥ kalyāṇaphaladāyakaiḥ || 23 ||
[Analyze grammar]

kalpadrumairmahāpuṇyaiḥ śobhitaṃ naṃdanaṃ vanam |
nānāpakṣininādaiśca saṃkulaṃ madhurasvaraiḥ || 24 ||
[Analyze grammar]

kokilānāṃ rutaiḥ puṇyairudghuṣṭaṃ madhukāribhiḥ |
makaraṃdavilubdhānāṃ pakṣiṇāṃ rutanāditam || 25 ||
[Analyze grammar]

nānavṛkṣaiḥ samākīrṇaṃ nānāmṛgagaṇāyutam |
vṛkṣebhyo vividhaiḥ puṣpaissaugaṃdhaiḥ patitairbhuvi || 26 ||
[Analyze grammar]

sā ca bhū rājate putra pūjite vasugaṃdhibhiḥ |
tatra vāpyo mahāpuṇyāḥ padmasaugaṃdhanirmalāḥ || 27 ||
[Analyze grammar]

toyaistāḥ pūritāḥ putra haṃsakāraṃḍasevitāḥ |
taḍāgaiḥ sāgaraprakhyaistoyasaugaṃdhapūjitaiḥ || 28 ||
[Analyze grammar]

naṃdanaṃ bhāti sarvatra gaṇairapsarasāṃ mahat |
vimānaiḥ kalaśaiḥ śubhrairhemadaṃḍaiḥ suśobhanaiḥ || 29 ||
[Analyze grammar]

naṃdano vanarājastu prāsādaistu sudhānvitaiḥ |
yatra tatra prabhātyeva kinnarāṇāṃ mahāgaṇaiḥ || 30 ||
[Analyze grammar]

gaṃdharvairapsarobhiśca surūpābhirdvijottama |
devatānāṃ vinodaiśca munivṛṃdaiḥ suyogibhiḥ || 31 ||
[Analyze grammar]

sarvatra śuśubhe puṇyasaṃsthānaṃ naṃdanasya ca || 32 ||
[Analyze grammar]

evaṃ samālokya mahānubhāvo bhavaḥ sudevyāsahito mahātmā |
śrīnaṃdanaṃ puṇyavatāṃ nivāsaṃ sukhākaraṃ śāṃtiguṇopapannam || 33 ||
[Analyze grammar]

ādityatejaḥ samatejasāṃ gaṇaiḥ prabhāti vai raśmibhirjātarūpaḥ |
puṣpaiḥ phalaiḥ kāmaguṇopapannaḥ kalpadrumo naṃdanakānanepi || 34 ||
[Analyze grammar]

evaṃvidhaṃ pādaparājameva saṃvīkṣya devī ca śivaṃ babhāṣe |
asyābhidhānaṃ kathayasva nātha sarvasya puṇyasya nagasya puṇyam || 35 ||
[Analyze grammar]

tejasvināṃ sūryavaraḥ samaṃtātsa deva devīṃ ca śivo babhāṣe |
śiva uvāca |
asya pratiṣṭhā mahatī śubhākhyā deveṣu mukhyo madhusūdanaśca || 36 ||
[Analyze grammar]

nadīṣu mukhyā suranimnagāpi visṛṣṭikarttāpi yathaiva dhātā |
sukhāvahānāṃ ca yathā sucaṃdro bhūteṣu mukhyā ca yathaiva pṛthvī || 37 ||
[Analyze grammar]

nageṃdrarājo hi yathā nagānāṃ jalāśayeṣveva yathā samudraḥ |
mahauṣadhīnāmiva devi cānnaṃ mahīdharāṇāṃ himavānyathaiva || 38 ||
[Analyze grammar]

vidyāsu madhye ca yathātmavidyā lokeṣu sarveṣu yathā nareṃdraḥ |
tathaiva mukhyastarurāja eṣa sarvātithirdevapateḥ priyoyam || 39 ||
[Analyze grammar]

śrīpārvatyuvāca |
guṇānnu śaṃbho mama kīrttayasva vṛkṣādhipasyāsya śubhānsupuṇyān |
ākarṇya devo vacanaṃ babhāṣe devyāstu sarvaṃ sutarorhi tasya || 40 ||
[Analyze grammar]

yaṃ yaṃ kalpayaṃti supuṇyadevā devopamā devavarāśca kāṃte |
taṃ taṃ hi tebhyaḥ pradadāti vṛkṣaḥ kalpadrumo nāma variṣṭha eṣaḥ || 41 ||
[Analyze grammar]

asmācca sarve prabhavaṃti puṇyā duḥprāpyamatraiva tapodhikāste |
jīvādhikaṃ ratnamayaṃ sudivyaṃ devāstu bhuṃjaṃti mahāpradhānāḥ || 42 ||
[Analyze grammar]

śuśrāva devī vacanaṃ śivasya āścaryabhūtaṃ manasā viciṃtya |
tasyānumatyā parikalpitaṃ ca strīratnamekaṃ suguṇaṃ surūpam || 43 ||
[Analyze grammar]

sarvāṃgarūpāṃ saguṇāṃ surūpāṃ tasmātsuvṛkṣādgirijā pralebhe |
viśvasya mohāya yathopaviṣṭā sāhāyyarūpā makaradhvajasya || 44 ||
[Analyze grammar]

krīḍānidhānaṃ sukhasiddhirūpaṃ sarvopapannā kamalāyatākṣī |
padmānanā padmakarā supadmā cāmīkarasyāpi yathā sumūrtiḥ || 45 ||
[Analyze grammar]

prabhāsu tadvadvimalā sutejā līlā sutejāśca sukuṃcitāste |
pralaṃbakeśāḥ parisūkṣmabaddhāḥ puṣpaiḥ sugaṃdhaiḥ parilepitāśca || 46 ||
[Analyze grammar]

prabaddhakuṃtā dṛḍhakeśabaṃdhairvibhāti sā rūpavareṇa bālā |
sīmaṃtamārge ca muktāphalānāṃ mālā vibhātyeva yathā tarūṇām || 47 ||
[Analyze grammar]

sīmaṃtamūle tilakaṃ sudevyā yathodito daityaguruḥ satejāḥ |
bhāleṣu padme mṛganābhipadma samutthatejaḥ prakarairvibhāti || 48 ||
[Analyze grammar]

sīmaṃtamūle tilakasya tejaḥ prakāśayedrūpaśriyaṃ suloke |
keśeṣu muktāphalake ca bhāle tasyāḥ suśobhāṃ vikaroti nityam || 49 ||
[Analyze grammar]

yathā sucaṃdraḥ paribhāti bhāsā sā ramyaceṣṭeva vibhāti tadvat |
saṃpūrṇacaṃdropi yathā vibhāti jyotsnāvitānena himāṃśujālaḥ || 50 ||
[Analyze grammar]

tasyāstu vaktraṃ paribhāti tadvacchobhākaraṃ viśvaviśāradaṃ ca |
himāṃśurevāpi kalaṃkayuktaḥ saṃkṣīyate nityakalāvihīnaḥ || 51 ||
[Analyze grammar]

saṃpūrṇamastyeva sadaiva hṛṣṭaṃ tasyāstu vaktraṃ pariniṣkalaṃkam |
gaṃdhaṃ vikāśaṃ kamale svakīyaṃ tataḥ samālokya sukhaṃ na lebhe || 52 ||
[Analyze grammar]

padmānanā sarvaguṇopapannā madīyabhāvaiḥ parinirmiteyam |
gaṃdhaṃ svakīyaṃ tu vipaśya padmaṃ tasyā mukhādvāti jagatsamīraḥ || 53 ||
[Analyze grammar]

lajjābhiyuktaḥ sahasā babhūva jalaṃ samāśritya sadaiva tiṣṭhati |
katimatiniyatabuddhyāsau dhiyo vadaṃti sumadananṛpateḥ kośaṃ samudra kalābhiḥ || 54 ||
[Analyze grammar]

suvaradaśanaratnairhāsyalīlābhiyuktā aruṇaadharabiṃbaṃśobhamānastu āsyaḥ || 55 ||
[Analyze grammar]

subhrūḥ sunāsikā tasyāḥ sukarṇau ratnabhūṣitau |
hemakāṃtisamopetau kapolau dīptisaṃyutau || 56 ||
[Analyze grammar]

rekhātrayaṃ praśobheta grīvāyāṃ parisaṃsthitam |
saubhāgyaśīlaśṛṃgāraistisro rekhā ihaiva hi || 57 ||
[Analyze grammar]

sustanau kaṭhinau pīnau vartulākārasannibhau |
tasyāḥ kaṃdarpakalaśāvabhiṣekāya kalpitau || 58 ||
[Analyze grammar]

aṃsāvatīva śobhete susamau mānasānvitau |
subhujau vartulau ślakṣṇau suvarṇau lakṣaṇānvitau || 59 ||
[Analyze grammar]

susamau karapadmau tu padmavarṇau suśītalau |
divyalakṣaṇasaṃpannau padmasvastikasaṃyutau || 60 ||
[Analyze grammar]

saralāḥ padmasaṃyuktā aṃgulyastu nakhānvitāḥ |
nakhāni ca sutīkṣṇāni jalabiṃdunibhāni ca || 61 ||
[Analyze grammar]

padmagarbhapratīkāśo varṇastadaṃgasaṃbhavaḥ |
padmagaṃdhā ca sarvāṃge padmeva bhāti bhāminī || 62 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannā nagakanyā suśobhanā |
raktotpalanibhau pādau suślakṣṇau cātiśobhanau || 63 ||
[Analyze grammar]

ratnajyotiḥ samākārā nakhāḥ pādāgrasaṃbhavāḥ |
yathoddiṣṭaṃ ca śāstreṣu tathā cāṃgeṣu dṛśyate || 64 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgī hārakaṃkaṇanūpurā |
mekhalākaṭisūtreṇa kāṃcīnādena rājate || 65 ||
[Analyze grammar]

nīlena paṭṭavastreṇa parāṃ śobhāṃ gatā śubhā |
kaṃcukenāpi divyena suraktena guṇānvitā || 66 ||
[Analyze grammar]

pārvatī kalpitādbhāvādguṇaṃ prāptā mahodayam |
kalpadrumānmudaṃ lebhe śaṃkaraṃ vākyamabravīt || 67 ||
[Analyze grammar]

yathoktaṃ tu tvayā deva tathā dṛṣṭo mayā drumaḥ |
yādṛśaṃ kalpyate bhāvastādṛśaṃ paridṛśyate || 68 ||
[Analyze grammar]

sūta uvāca |
atha sā cārusarvāṃgī tayoḥ pārśvaṃ sametya ca |
pādāṃbujaṃ nanāmātha sā bhaktyā bhavayostadā || 69 ||
[Analyze grammar]

uvāca vacanaṃ snigdhaṃ hṛdyaṃ hāri ca sā tadā |
kasmātsṛṣṭā tvayā nātha mātarvada svakāraṇam || 70 ||
[Analyze grammar]

śrīdevyuvāca |
vṛkṣasya kautukādbhāvānmayā vai pratyayaḥ kṛtaḥ |
sadyaḥ prāptaṃ phalaṃ bhadre bhavatī rūpasaṃpadā || 71 ||
[Analyze grammar]

aśokasuṃdarī nāmnā loke khyātiṃ prayāsyasi |
sarvasaubhāgyasaṃpannā mama putrī na saṃśayaḥ || 72 ||
[Analyze grammar]

somavaṃśeṣu vikhyāto yathā devaḥ puraṃdaraḥ |
nahuṣonāma rājeṃdrastava nātho bhaviṣyati || 73 ||
[Analyze grammar]

evaṃ datvā varaṃ tasyai jagāma girijā girim |
kailāsaṃ śaṃkareṇāpi mudā paramayā yutā || 74 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre dvyadhikaśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 102

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: