Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 97 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

saptanavatitamo'dhyāyaḥ |
kuṃjala uvāca |
evamākarṇya tāṃ rājā muninā bhāṣitāṃ tadā |
dharmādharmagatiṃ sarvāṃ taṃ muniṃ samabhāṣata || 1 ||
[Analyze grammar]

subāhuruvāca |
sohaṃ dharmaṃ kariṣyāmi sohaṃ puṇyaṃ dvijottama |
vāsudevaṃ jagadyoniṃ yajiṣye nitarāṃ mune || 2 ||
[Analyze grammar]

homena tu japenaiva pūjayenmadhusūdanam |
yaṣṭvā yajñaṃ tapastaptvā viṣṇulokaṃ sa bhūpatiḥ || 3 ||
[Analyze grammar]

pūjitaḥ sarvakāmaiśca prāptavānsatvaraṃ mudā |
gate tasminmahāloke devadevaṃ na paśyati || 4 ||
[Analyze grammar]

kṣudhā jātā mahātīvrā tṛṣṇā cāti pravartate |
tayoścāpi mahāprājña jīvapīḍākarā bahu || 5 ||
[Analyze grammar]

rājāpi priyayā sārddhaṃ kṣudhātṛṣṇāprapīḍitaḥ |
na paśyati hṛṣīkeśaṃ duḥkhena mahatānvitaḥ || 6 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa duḥkhito rājā priyayā saha sattama |
ākula vyākulo jātaḥ pīḍitaḥ kṣudhayā bhṛśam || 7 ||
[Analyze grammar]

itaścetaśca vegaiśca dhāvate vasudhādhipaḥ |
sarvābharaṇaśobhāṃgo vastracaṃdanabhūṣitaḥ || 8 ||
[Analyze grammar]

puṣpamālāpraśobhāṃgo hārakuṃḍalakaṃkaṇaiḥ |
ratnadīptipraśobhāṃgaḥ prayayau sa mahīpatiḥ || 9 ||
[Analyze grammar]

evaṃ duḥkhasamācāraḥ stūyamānaśca pāṭhakaiḥ |
duḥkhaśokasamāviṣṭaḥ svapriyāṃ vākyamabravīt || 10 ||
[Analyze grammar]

viṣṇulokamahaṃ prāptastvayā saha suśobhane |
ṛṣibhiḥ stūyamānopi vimānenāpi bhāmini || 11 ||
[Analyze grammar]

karmaṇā kena me ceyaṃ kṣudhātīva pravarddhate |
viṣṇulokaṃ ca saṃprāpya na dṛṣṭo madhusūdanaḥ || 12 ||
[Analyze grammar]

tatkiṃ hi kāraṇaṃ bhadre na bhunajmi mahatphalam |
karmaṇātha nijenāpi etadduḥkhaṃ pravarttate || 13 ||
[Analyze grammar]

saivaṃ śrutvā ca tadvākyaṃ rājānamidamabravīt || 14 ||
[Analyze grammar]

bhāryovāca |
satyamuktaṃ tvayā rājannāsti dharmasya vai phalam |
vedaśāstrapurāṇeṣu ye paṭhaṃti ca brāhmaṇāḥ || 15 ||
[Analyze grammar]

duḥkhaśokau vidhūyeha sarvadoṣaiḥ pramucyate |
nāmoccāreṇa devasya viṣṇoścaiva sucakriṇaḥ || 16 ||
[Analyze grammar]

puṇyātmāno mahābhāgā dhyāyamānā janārdanam |
tvayaivārādhito devaḥ śaṃkhacakragadādharaḥ || 17 ||
[Analyze grammar]

annādidānaṃ viprebhyo na pradattaṃ dvijoditam |
phalaṃ tasya prajānāmi na dṛṣṭo madhusūdanaḥ || 18 ||
[Analyze grammar]

kṣudhā me bādhate rājaṃstṛṣṇā caiva praśoṣayet |
kuṃjala uvāca |
evamuktastu priyayā rājā ciṃtākuleṃdriyaḥ || 19 ||
[Analyze grammar]

tato dṛṣṭvā mahāpuṇyamāśramaṃ śramanāśanam |
divyavṛkṣasamākīrṇaṃ taḍāgairupaśobhitam || 20 ||
[Analyze grammar]

vāpīkuṃḍataḍāgaiśca puṇyatoyaprapūritaiḥ |
haṃsakāraṃḍavākīrṇaṃ kahlārairupaśobhitam || 21 ||
[Analyze grammar]

āśramaḥ śobhate putra munibhistattvavedibhiḥ |
divyavṛkṣasamākīrṇaṃ mṛgavrātaiśca śobhitam || 22 ||
[Analyze grammar]

nānāpuṣpasamākīrṇaṃ hṛdyagaṃdhasamākulam |
dvijasiddhaiḥ samākīrṇamṛṣiśiṣyaiḥ samākulam || 23 ||
[Analyze grammar]

yogiyogeṃdra saṃghuṣṭaṃ devavṛṃdairalaṃkṛtam |
kadalīvanasaṃbādhaiḥ suphalaiḥ pariśobhitam || 24 ||
[Analyze grammar]

nānāvṛkṣasamākīrṇaṃ sarvakāmasamanvitam |
śrīkhaṃḍaiścārugaṃdhaiśca suphalaiḥ śobhitaṃ sadā || 25 ||
[Analyze grammar]

evaṃ puṇyaṃ samākīrṇaṃ brahmalakṣmasamāyutam |
sa subāhustato rājā tayā supriyayā saha || 26 ||
[Analyze grammar]

praviveśa mahāpuṇyaṃ tadvanaṃ sarvakāmadam |
bhāsamāno diśaḥ sarvā yatrāste sūryasaṃnibhaḥ || 27 ||
[Analyze grammar]

rājamāno mahādīptyā parayā sūryasaṃnibhaḥ |
yogāsanasamārūḍho yogapaṭṭena saṃvṛtaḥ || 28 ||
[Analyze grammar]

vāmadevaṛṣiśreṣṭho vaiṣṇavānāṃ varastathā |
dhyāyamāno hṛṣīkeśaṃ bhuktimuktipradāyakam || 29 ||
[Analyze grammar]

vāmadevaṃ mahātmānaṃ taṃ dṛṣṭvā munisattamam |
tvaraṃ gatvā praṇamyaiva sa rājā priyayā saha || 30 ||
[Analyze grammar]

vāmadevastato dṛṣṭvā praṇataṃ rājasattamam |
āśīrbhirabhinaṃdyaiva rājānaṃ priyayānvitam || 31 ||
[Analyze grammar]

upaveśyāsane puṇye subāhuṃ rājasattamam |
āsanādi tataḥ pādyairarghapūjādibhistathā || 32 ||
[Analyze grammar]

muninā pūjito bhūpaḥ priyayā saha cāgataḥ |
atha papraccha rājānaṃ mahābhāgavatottamam || 33 ||
[Analyze grammar]

vāmadeva uvāca |
tvāmahaṃ viṣṇudharmajñaṃ viṣṇubhaktaṃ narottamam |
jāne jñānena rājeṃdra divyena colabhūmipam || 34 ||
[Analyze grammar]

nirāmayaścāgatosi tārkṣyayā bhāryayā saha |
rājovāca |
nirāmayaścāgato'smi prāpto viṣṇoḥ paraṃ padam || 35 ||
[Analyze grammar]

mayā hi parayā bhaktyā devadevo janārdanaḥ |
ārādhito jagannātho bhaktiprītaḥ sureśvaram || 36 ||
[Analyze grammar]

kasmātpaśyāmyahaṃ tāta na devaṃ kamalāpatim |
kṣudhā me bādhate tāta tṛṣṇātīva sudāruṇā || 37 ||
[Analyze grammar]

tābhyāṃ śāṃtiṃ na gacchāva sukhaṃ viṃdāva naiva ca |
etanmekāraṇaṃ duḥkhaṃ saṃjātaṃ munisattama || 38 ||
[Analyze grammar]

tanme tvaṃ kāraṇaṃ brūhi prasādātsumukho bhava |
vāmadeva uvāca |
tvaṃ tu bhaktosi rājeṃdra śrīkṛṣṇasya sadaiva hi || 39 ||
[Analyze grammar]

ārādhitastvayā bhaktyā parayā madhusūdanaḥ |
bhaktyopacāraiḥ snānādyairgaṃdhapuṣpādibhistathā || 40 ||
[Analyze grammar]

na pūjito'tha naivedyaiḥ phalaiśca jagatāṃpatiḥ |
daśamīṃ prāpya rājeṃdra tvayaiva ca sadā kṛtam || 41 ||
[Analyze grammar]

ekabhaktaṃ na dattaṃ tu brāhmaṇāya subhojanam |
ekādaśīṃ tu saṃprāpya na kṛtaṃ bhojanaṃ tvayā || 42 ||
[Analyze grammar]

viṣṇumuddiśya viprāya na dattaṃ bhojanaṃ tvayā |
annaṃ cāmṛtarūpeṇa pṛthivyāṃ saṃsthitaṃ sadā || 43 ||
[Analyze grammar]

annadānaṃ viśeṣeṇa kadā dattaṃ na hi tvayā |
oṣadhyaśca mahārāja nānābhedāstu tāḥ śṛṇu || 44 ||
[Analyze grammar]

kaṭu tikta kaṣāyāśca madhurāmlāśca kṣārakāḥ |
hiṃgvādyopaskarāḥ sarve nānārūpāśca bhūpate || 45 ||
[Analyze grammar]

amṛtājjajñire sarvā oṣadhyaḥ puṣṭihetavaḥ |
annameva susaṃskṛtya auṣadhavyaṃjanānvitam || 46 ||
[Analyze grammar]

devebhyo viṣṇurūpebhya iti saṃkalpya dīyate |
pitṛbhyo viṣṇurūpebhyo haste ca brāhmaṇasya hi || 47 ||
[Analyze grammar]

atithibhyastato datvā parijanaṃ prabhojayet |
svayaṃ tu bhuṃjate paścāttadannamamṛtopamam || 48 ||
[Analyze grammar]

pretya duḥkhaṃ na caivāsti tasya saukhyaṃ tu bhūpate |
brāhmaṇāḥ pitaro devāḥ kṣatrarūpāśca bhūpate || 49 ||
[Analyze grammar]

yathā hi karṣakaḥ kaścitsukṛṣiṃ kurute sadā |
tadvanmartyaḥ kṛṣiṃ kuryātkṣetre viprāsyake nṛpa || 50 ||
[Analyze grammar]

svabhāvalāṃgalenāpi śraddhā śastreṇa bhedayet |
vṛṣabhau tu matau nityaṃ buddhiścaiva tapastathā || 51 ||
[Analyze grammar]

satyajñānānubhāvīśaḥ śuddhātmā tu pratodakaḥ |
vipranāmni mahākṣetre namaskārairvisarjayet || 52 ||
[Analyze grammar]

sphoṭayetkalmaṣaṃ nityaṃ kṛṣiko hi yathā nṛpa |
kṣetrasya udyame yukto viṣṇukāmaḥ prasādayet || 53 ||
[Analyze grammar]

tadvadvākyaiḥ śubhaiḥ puṇyairviprāṃścāpi prasādayet |
parvatīrthāptikālaśca ghanarūpobhivarṣaṇe || 54 ||
[Analyze grammar]

vaptukāmo bhavetkṣetrī tataḥ kṣetre pravāpayet |
tadvadbhūpaprasannāya viprāya paridīyate || 55 ||
[Analyze grammar]

kṣetrasya uptabījasya yathā kṣetrī prabhuṃjati |
phalameva mahārāja tathā dātā bhunakti ca || 56 ||
[Analyze grammar]

pretya cātraiva nityaṃ ca tṛpto bhavati nānyathā |
brāhmaṇāḥ pitaro devāḥ kṣetrarūpā na saṃśayaḥ || 57 ||
[Analyze grammar]

mānavānāṃ mahārāja vāpitāḥ pradadaṃti ca |
phalamevaṃ na saṃdeho yādṛśaṃ tādṛśaṃ dhruvam || 58 ||
[Analyze grammar]

kaṭukāddhi na jāyeta rājanmadhura eva ca |
tadvacca madhurākhyācca na jāyetkaṭukaḥ punaḥ || 59 ||
[Analyze grammar]

yādṛśaṃ vapate bījaṃ tādṛśaṃ phalamaśnute |
na vāpayati yaḥ kṣetraṃ na sa bhuṃjati tatphalam || 60 ||
[Analyze grammar]

tadvadviprāśca devāśca pitaraḥ kṣetrarūpiṇaḥ |
darśayaṃti phalaṃ rājandattasyāpi na saṃśayaḥ || 61 ||
[Analyze grammar]

yādṛśaṃ hi kṛtaṃ karma tvayaiva ca śubhāśubham |
tādṛśaṃ bhuṃkṣva vai rājannanyathā tanna jāyate || 62 ||
[Analyze grammar]

na purā devaviprebhyaḥ pitṛbhyaśca kadācana |
miṣṭānnapānamevāpi dattaṃ sumanasā tadā || 63 ||
[Analyze grammar]

subhojyairbhojanairmṛṣṭairmadhuraiścoṣyapeyakaiḥ |
subhakṣyairātmanā bhuktaṃ kasmai dattaṃ na ca tvayā || 64 ||
[Analyze grammar]

svaśarīraṃ tvayā puṣṭamannairamṛtasannibhaiḥ |
yasmātkṛtaṃ mahārāja tasmātkṣudhā pravartate || 65 ||
[Analyze grammar]

karmaiva kāraṇaṃ rājannarāṇāṃ sukhaduḥkhayoḥ |
janmamṛtyvormahābhāga bhuṃkṣva tatkarmaṇaḥ phalam || 66 ||
[Analyze grammar]

pūrvepi ca mahātmāno divaṃ prāptāḥ svakarmaṇā |
punaḥ prayātā bhūrlokaṃ karmaṇaḥ kṣayakālataḥ || 67 ||
[Analyze grammar]

nalo bhagīrathaścaiva viśvāmitro yudhiṣṭhiraḥ |
karmaṇaiva hi saṃprāptāḥ svargaṃ rājansvakālataḥ || 68 ||
[Analyze grammar]

diṣṭaṃ hi prāktanaṃ karma tena duḥkhaṃ sukhaṃ labhet |
tadullaṃghayituṃ rājankaḥ samarthopi hīśvaraḥ || 69 ||
[Analyze grammar]

atha tasmānnṛpaśreṣṭha svargatasyāpi te'bhavat |
kṣuttṛṣṇāsaṃbhavo vegastato duṣṭaṃ hi karma te || 70 ||
[Analyze grammar]

yadi te kṣutpratīkāro hyabhīṣṭo nṛpasattama |
tadgatvā bhuṃkṣva kāyaṃ svamānaṃdāraṇyasaṃsthitam || 71 ||
[Analyze grammar]

tava ceyaṃ mahārājñī kṣutkṣāmātīva dṛśyate |
subāhuruvāca |
kiyatkālamidaṃ karma kartavyaṃ priyayā saha || 72 ||
[Analyze grammar]

tanme brūhi mahābhāgānugraho dṛśyate kadā |
kasya dānena kiṃ puṇyaṃ dravyasya munisattama || 73 ||
[Analyze grammar]

tatprabrūhi mahāprājña yadi tuṣṭosi sāṃpratam |
vāmadeva uvāca |
annadānānmahāsaukhyamudakasya mahāmate || 74 ||
[Analyze grammar]

bhuṃjaṃti martyāḥ svargaṃ vai pīḍyaṃte naiva pātakaiḥ |
yadā dānaṃ na dattaṃ tu bhavedapi hi mānavaiḥ || 75 ||
[Analyze grammar]

mṛtyukālepi saṃprāpte dānaṃ sarve dadaṃti ca |
ādāveva pradātavyamannaṃ codakasaṃyutam || 76 ||
[Analyze grammar]

succhatropānahau dadyājjalapātraṃ suśobhanam |
bhūmiṃ sukāṃcanaṃ dhenumaṣṭau dānāni yo'rpayet || 77 ||
[Analyze grammar]

svarge na jāyate tasya kṣudhātṛṣṇādisaṃbhavaḥ |
kṣudhā na bādhate rājannannadānātsa tṛptimān || 78 ||
[Analyze grammar]

tṛṣṇā tīvrā nahi syādvai tṛpto bhavati sarvadā |
pādukāyāḥ pradānena cchatradānena bhūpate || 79 ||
[Analyze grammar]

chāyāmāpnoti dātā vai vāhanaṃ ca nṛpottama |
upānahapradānena anyadevaṃ vadāmyaham || 80 ||
[Analyze grammar]

bhūmidānānmahābhāga sarvakāmānavāpnuyāt |
godānena mahārāja rasaiḥ puṣṭo bhavetsadā || 81 ||
[Analyze grammar]

sarvānbhogānprabhuṃjānaḥ svargaloke vasennaraḥ |
tṛpto bhavati vai dātā godānena na saṃśayaḥ || 82 ||
[Analyze grammar]

nīrujaḥ sukhasaṃpannaḥ saṃtuṣṭastu dhanānvitaḥ |
kāṃcanena suvarṇastu jāyate nātra saṃśayaḥ || 83 ||
[Analyze grammar]

śrīmāṃśca rūpavāṃstyāgī ratnabhoktā bhavennaraḥ |
mṛtyukāle tu saṃprāpte tiladānaṃ prayacchati || 84 ||
[Analyze grammar]

sarvabhogapatirbhūtvā viṣṇulokaṃ prayāti saḥ |
evaṃ dānaviśeṣeṇa prāpyate paramaṃ sukham || 85 ||
[Analyze grammar]

godānaṃ bhūmidānaṃ tu annodake ca vai tvayā |
jīvamānena rājeṃdra na dattaṃ brāhmaṇāya vai || 86 ||
[Analyze grammar]

mṛtyukālepi no dattaṃ tasmātkṣudhā pravartate |
etatte kāraṇaṃ proktaṃ jātaṃ karmavaśānugam || 87 ||
[Analyze grammar]

yādṛśaṃ tu kṛtaṃ karma tādṛśaṃ paribhujyate |
subāhuruvāca |
kathaṃ kṣudhā praśāṃtiṃ me prayāti munisattama || 88 ||
[Analyze grammar]

anayā śoṣitaḥ kāyo hyatīva paridūyate |
kṣudhāṃ prati dvijaśreṣṭha prāyaścittaṃ vadasva nauḥ || 89 ||
[Analyze grammar]

karmaṇaścāsyaghorasya yathā śāṃtirbhavenmama |
vāmadeva uvāca |
prāyaścittaṃ na caivāsti ṛtebhogānnṛpottama || 90 ||
[Analyze grammar]

karmaṇosya phalaṃ sarvaṃ bhavānsvasthaḥ prabhokṣyati |
yatra te patitaḥ kāyaḥ priyāyāścaiva bhūpate || 91 ||
[Analyze grammar]

yuvābhyāṃ hi pragaṃtavyamitaścaiva na saṃśayaḥ |
ubhābhyāmapi bhoktavyaṃ kāyamakṣayameva tat || 92 ||
[Analyze grammar]

svaṃsvaṃ rājanna saṃdehastvayā vai priyayā saha |
rājovāca |
kiyatkālaṃ prabhoktavyaṃ mayaivaṃ priyayā saha || 93 ||
[Analyze grammar]

tadādiśa mahābhāga pramāṇaṃ tadvaco mama |
vāmadeva uvāca |
vāsudeva mahāstotraṃ mahāpātakanāśanam || 94 ||
[Analyze grammar]

yadā tvaṃ śroṣyase puṇyaṃ tadā mokṣaṃ prayāsyasi |
etatte sarvamākhyātaṃ gaccha rājanprabhuṃkṣvahi || 95 ||
[Analyze grammar]

evaṃ śrutvā tato rājā bhāryayā saha vai punaḥ |
svaśarīrasya vai māṃsaṃ bhakṣate priyayā saha || 96 ||
[Analyze grammar]

nityameva mahāprājña tadvatpūrṇaṃ bhavedvapuḥ |
nityaṃ prabhakṣate rājā rājñī tasya ca putraka || 97 ||
[Analyze grammar]

yathāyathā ca rājā ca bhakṣate ca kalevaram |
hasete vai sadā nāryau tayorbhāvaṃ vadāmyaham || 98 ||
[Analyze grammar]

prajñā sārddhaṃ mahāsādhvī caritraṃ tasya bhūpateḥ |
hāsyaṃ hi kurute nityaṃ tasya śraddhānapāyinī || 99 ||
[Analyze grammar]

prajñayā preryamāṇena na dattaṃ śraddhayānvitam |
brāhmaṇebhyaḥ susaṃkalpya annamuddiśya vaiṣṇave || 100 ||
[Analyze grammar]

evaṃ sa bhakṣate māṃsaṃ svasya kāyasya nityadā |
yoṣidapyātmakāyaṃ ca rasaiścāmṛtasannibhaiḥ || 101 ||
[Analyze grammar]

tato varṣaśatāṃte tu vāmadevaṃ mahāmunim |
smṛtvā sa garhayāmāsa ātmānaṃ prati suvrata || 102 ||
[Analyze grammar]

na dattaṃ pitṛdevebhyo brāhmaṇebhyaḥ kadā mayā |
na dattamatithibhyo hi vṛddhebhyaśca viśeṣataḥ || 103 ||
[Analyze grammar]

dīnebhyo hi na dattaṃ ca kṛpayā cāturāya ca |
evaṃ sa bhuṃkte svaṃ māṃsaṃ garhayansvīya karma ca || 104 ||
[Analyze grammar]

evaṃ svamāṃsaṃ bhuṃjānaṃ subāhuṃ priyayā saha |
hasete ca tadā dṛṣṭvā prajñā śraddhā ca dve striyau || 105 ||
[Analyze grammar]

tasya karmavipākasya śubhātmā hasate nṛpa |
mama saṃgaprasaṃgena na dattaṃ pāpacetana || 106 ||
[Analyze grammar]

prajñā ca vacanaistaistu rājānaṃ hasate punaḥ |
kvagatosau mahāmoho yena tvaṃ mohito nṛpa || 107 ||
[Analyze grammar]

lobhena mohayuktena tamogarte nipātyate |
tatrāpatitvā māmaiva patitaṃ duḥkhasaṃkaṭe || 108 ||
[Analyze grammar]

dānamārgaṃ parityajya lobhamārgaṃ gato nṛpa |
bhāryayā saha bhuṃkṣva tvaṃ vyāpitaḥ kṣudhayā bhṛśam || 109 ||
[Analyze grammar]

evaṃ taṃ hasate prajñā subāhuṃ priyayānvitam |
etaddhi kāraṇaṃ sarvaṃ tayorhāsasya putraka || 110 ||
[Analyze grammar]

bhakṣyamāṇasya bhūpasya dehaṃ svaṃ duḥkhite tadā |
ūcaturdehidehīti yācyamānaḥ sadaiva hi || 111 ||
[Analyze grammar]

kṣudhātṛṣṇāmahāprājña bhīmarūpe bhayānake |
payasā miśritaṃ bhakṣaṃ yācete nṛpatīśvaram || 112 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yattvayā paripṛcchitam |
anyatkiṃ te pravakṣyāmi tadvadasva mahāmate || 113 ||
[Analyze grammar]

vijvala uvāca |
vāsudevābhidhānaṃ tatstotraṃ kathaya me pitaḥ |
yena mokṣaṃ vrajedrājā tadviṣṇoḥ paramaṃ padam || 114 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye |
cyavanacaritre saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 97

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: