Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 96 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

subāhuruvāca |
kīdṛśaiḥ karmabhiḥ pretya gacchaṃti narakaṃ narāḥ |
svargaṃ tu kīdṛśaiḥ pretya tanme tvaṃ vaktumarhasi || 1 ||
[Analyze grammar]

jaiminiruvāca |
brāhmaṇyaṃ puṇyamutsṛjya ye dvijā lobhamohitāḥ |
kukarmāṇyupajīvaṃti te vai nirayagāminaḥ || 2 ||
[Analyze grammar]

nāstikā bhinnamaryādāḥ kaṃdarpaviṣayonmukhāḥ |
dāṃbhikāśca kṛtaghnāśca te vai nirayagāminaḥ || 3 ||
[Analyze grammar]

brāhmaṇebhyaḥ pratiśrutya na prayacchaṃti ye dhanam |
brahmasvānāṃ ca hartāro narā nirayagāminaḥ || 4 ||
[Analyze grammar]

puruṣāḥ piśunāścaiva mānino'nṛtavādinaḥ |
asaṃbaddhapralāpāśca te vai nirayagāminaḥ || 5 ||
[Analyze grammar]

ye parasvāpahartāraḥ paradūṣaṇasūcakāḥ |
parastrīgāmino ye ca te vai nirayagāminaḥ || 6 ||
[Analyze grammar]

prāṇināṃ prāṇahiṃsāyāṃ ye narā niratāḥ sadā |
paraniṃdāratā ye vai te vai nirayagāminaḥ || 7 ||
[Analyze grammar]

sukūpānāṃ taḍāgānāṃ prapānāṃ ca paraṃtapa |
sarasāṃ caiva bhettāro narā nirayagāminaḥ || 8 ||
[Analyze grammar]

viparyasyaṃti ye dārāñchiśūnbhṛtyātithīṃstathā |
utsannapitṛdevejyā narā nirayagāminaḥ || 9 ||
[Analyze grammar]

pravrajyādūṣakā rājanye caivāśramadūṣakāḥ |
sakhīnāṃ dūṣakāścaiva te vai nirayagāminaḥ || 10 ||
[Analyze grammar]

ādyaṃ puruṣamīśānaṃ sarvalokamaheśvaram |
na ciṃtayaṃti ye viṣṇuṃ te vai nirayagāminaḥ || 11 ||
[Analyze grammar]

prayājānāṃ makhānāṃ ca kanyānāṃ suhṛdāṃ tathā |
sādhūnāṃ ca gurūṇāṃ ca dūṣakā nirayagāminaḥ || 12 ||
[Analyze grammar]

kāṣṭhairvā śaṃkubhirvāpi śūnyairaśmabhireva vā |
ye mārgānuparuṃdhaṃti te vai nirayagāminaḥ || 13 ||
[Analyze grammar]

sarvabhūteṣvaviśvastāḥ kāmenārtāstathaiva ca |
sarvabhūteṣu jihmāśca te vai nirayagāminaḥ || 14 ||
[Analyze grammar]

āgatānbhojanārthaṃ tu brāhmaṇānvṛttikarśitān |
pratiṣedhaṃ ca kurvaṃti te vai nirayagāminaḥ || 15 ||
[Analyze grammar]

kṣetravṛttigṛhacchedaṃ prīticchedaṃ ca ye narāḥ |
āśācchedaṃ prakurvaṃti te vai nirayagāminaḥ || 16 ||
[Analyze grammar]

śastrāṇāṃ caiva karttāraḥ śalyānāṃ dhanuṣāṃ tathā |
vikretāraśca rājeṃdra narā nirayagāminaḥ || 17 ||
[Analyze grammar]

anāthaṃ viklavaṃ dīnaṃ rogārttaṃ vṛddhameva ca |
nānukaṃpaṃti ye mūḍhāste vai nirayagāminaḥ || 18 ||
[Analyze grammar]

niyamānpūrvamādāya ye paścādajiteṃdriyāḥ |
atikrāmaṃti cāṃcalyātte vai nirayagāminaḥ || 19 ||
[Analyze grammar]

ityete kathitā rājannarā nirayagāminaḥ |
svargalokasya gaṃtāro ye janāstānnibodha me || 20 ||
[Analyze grammar]

satyena tapasā kṣāṃtyā dānenādhyayanena ca |
ye dharmamanuvartaṃte te narāḥ svargagāminaḥ || 21 ||
[Analyze grammar]

ye ca homaparā dhyānadevatārcanatatparāḥ |
ādadānā mahātmānaste narāḥ svargagāminaḥ || 22 ||
[Analyze grammar]

śucayaśca śucau deśe vāsudevaparāyaṇāḥ |
paṭhaṃti viṣṇuṃ gāyaṃti te narāḥ svargagāminaḥ || 23 ||
[Analyze grammar]

mātāpitrośca śuśrūṣāṃ ye kurvaṃti sadādṛtāḥ |
varjayaṃti divāsvapnaṃ te narāḥ svargagāminaḥ || 24 ||
[Analyze grammar]

sarvahiṃsānivṛttāśca sādhusaṃgāśca ye narāḥ |
sarvasyāpi hite yuktāste narāḥ svargagāminaḥ || 25 ||
[Analyze grammar]

sarvalobhanivṛttāśca sarvasāhāśca ye narāḥ |
sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ || 26 ||
[Analyze grammar]

śuśrūṣābhistapobhiśca gurūṇāṃ mānadā narāḥ |
pratigrahanivṛttā ye te narāḥ svargagāminaḥ || 27 ||
[Analyze grammar]

sahasrapariveṣṭārastathaiva ca sahasradāḥ |
trātāraśca sahasrāṇāṃ te narāḥ svargagāminaḥ || 28 ||
[Analyze grammar]

bhayātpāpāttapācchokāddāridryavyādhikarśitān |
vimuṃcaṃti ca ye jaṃtūṃste narāḥ svargagāminaḥ || 29 ||
[Analyze grammar]

ātmasvarūpavaṃtaśca yauvanasthāśca bhārata |
ye vai jiteṃdriyā dhīrāste narāḥ svargagāminaḥ || 30 ||
[Analyze grammar]

suvarṇasya ca dātāro gavāṃ bhūmeśca bhārata |
annānāṃ vāsasāṃ caiva te narāḥ svargagāminaḥ || 31 ||
[Analyze grammar]

ye yācitāḥ prahṛṣyaṃti priyaṃ datvā vadaṃti ca |
tyaktadānaphalecchāśca te narāḥ svargagāminaḥ || 32 ||
[Analyze grammar]

niveśanānāṃ dhānyānāṃ narāṇāṃ ca paraṃtapa |
svayamutpādya dātāraḥ puruṣāḥ svargagāminaḥ || 33 ||
[Analyze grammar]

dviṣatāmapi ye doṣānna vadaṃti kadācana |
kīrtayaṃti guṇānye ca te narāḥ svargagāminaḥ || 34 ||
[Analyze grammar]

ye pareṣāṃ śriyaṃ dṛṣṭvā na vitapyaṃti matsarāt |
prahṛṣṭāścābhinaṃdaṃti te narāḥ svargagāminaḥ || 35 ||
[Analyze grammar]

pravṛttau ca nivṛttau ca śrutiśāstroktameva ca |
ācaraṃti mahātmānaste narāḥ svargagāminaḥ || 36 ||
[Analyze grammar]

ye narāṇāṃ vaco vaktuṃ na jānaṃti ca vipriyam |
priyavākyaikavijñātāste narāḥ svargagāminaḥ || 37 ||
[Analyze grammar]

ye nāmabhāgānkurvaṃti kṣuttṛṣṇā śramapīḍitāḥ |
haṃtakārasya kartāraste narāḥ svargagāminaḥ || 38 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ prapānāṃ caiva veśmanām |
ārāmāṇāṃ ca kartāraste narāḥ svargagāminaḥ || 39 ||
[Analyze grammar]

asatyeṣvapi ye satyā ṛjavo nārjaveṣvapi |
ripuṣvapihitā ye ca te narāḥ svargagāminaḥ || 40 ||
[Analyze grammar]

yasminkasminkule jātā bahuputrāḥ śatāyuṣaḥ |
sānukrośāḥ sadācārāste narāḥ svargagāminaḥ || 41 ||
[Analyze grammar]

kurvaṃtyavaṃdhyaṃ divasaṃ dharmeṇaikena sarvadā |
vrataṃ gṛhṇaṃti ye nityaṃ te narāḥ svargagāminaḥ || 42 ||
[Analyze grammar]

ākrośaṃtaṃ stuvaṃtaṃ ca tulyaṃ paśyaṃti ye narāḥ |
śāṃtātmāno jitātmānaste narāḥ svargagāminaḥ || 43 ||
[Analyze grammar]

ye cāpi bhayasaṃtrastānbrāhmaṇāṃśca tathā striyaḥ |
sārthānvā parirakṣaṃti te narāḥ svargagāminaḥ || 44 ||
[Analyze grammar]

gaṃgāyāṃ puṣkare tīrthe gayāyāṃ ca viśeṣataḥ |
pitṛpiṃḍapradātāraste narāḥ svargagāminaḥ || 45 ||
[Analyze grammar]

na vaśe ceṃdriyāṇāṃ ca ye narāḥ saṃyamasthitāḥ |
tyaktalobhabhayakrodhāste narāḥ svargagāminaḥ || 46 ||
[Analyze grammar]

yūkā matkuṇadaṃśādīnye jaṃtūṃstudatastanum |
putravatparirakṣaṃti te narāḥ svargagāminaḥ || 47 ||
[Analyze grammar]

ajñānācca yathoktena vidhinā saṃcayaṃti ca |
sarvadvaṃdvasahā loke te narāḥ svargagāminaḥ || 48 ||
[Analyze grammar]

ye pūtāḥ paradārāṃśca karmaṇā manasā girā |
ramayaṃti na satvasthāste narāḥ svargagāminaḥ || 49 ||
[Analyze grammar]

niṃditāni na kurvaṃti kurvaṃti vihitāni ca |
ātmaśaktiṃ vijānaṃti te narāḥ svargagāminaḥ || 50 ||
[Analyze grammar]

evaṃ te kathitaṃ sarvaṃ mayā tattvena pārthiva |
durgatiḥ sadgatiścaiva prāpyate karmabhiryathā || 51 ||
[Analyze grammar]

naraḥ pareṣāṃ pratikūlamācaranprayāti ghoraṃ narakaṃ sudāruṇam |
sadānukūlasya narasya jīvinaḥ sukhāvahā muktiradūrasaṃsthitā || 52 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 96

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: