Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 95 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

subāhuruvāca |
svargasya me guṇānbrūhi sāṃprataṃ dvijasattama |
etatsarvaṃ dvijaśreṣṭha kariṣyāmi svabhāvikam || 1 ||
[Analyze grammar]

jaiminiruvāca |
naṃdanādīni ramyāṇi divyāni vividhāni ca |
tatrodyānāni puṇyāni sarvakāmayutāni ca || 2 ||
[Analyze grammar]

sarvakāmaphalairvṛkṣaiḥ śobhanāni samaṃtataḥ |
vimānāni sudivyāni sevitānyapsarogaṇaiḥ || 3 ||
[Analyze grammar]

sarvatraiva vicitrāṇi kāmagāni vaśāni ca |
taruṇādityavarṇāni muktājālāṃtarāṇi ca || 4 ||
[Analyze grammar]

caṃdramaṃḍalaśubhrāṇi hemaśayyāsanāni ca |
sarvakāmasamṛddhāśca sarvaduḥkhavivarjitāḥ || 5 ||
[Analyze grammar]

narāḥ sukṛtinasteṣu vicaraṃti yathā bhuvi |
na tatra nāstikā yāṃti na stenā nājiteṃdriyāḥ || 6 ||
[Analyze grammar]

na nṛśaṃsā na piśunā na kṛtaghnā na māninaḥ |
satyāstapaḥsthitāḥ śūrā dayāvaṃtaḥ kṣamāparāḥ || 7 ||
[Analyze grammar]

yajvāno dānaśīlāśca tatra gacchaṃti te narāḥ |
na rogo na jarāmṛtyurna śoko na himātapau || 8 ||
[Analyze grammar]

na tatra kṣutpipāsā ca kasya glānirna vidyate |
ete cānye ca bahavo guṇāḥ svargasya bhūpate || 9 ||
[Analyze grammar]

doṣāstatraiva ye saṃti tāñchṛṇuṣva ca sāṃpratam |
śubhasya karmaṇaḥ kṛtsnaṃ phalaṃ tatraiva bhujyate || 10 ||
[Analyze grammar]

na cātra kriyate bhūyaḥ so'tra doṣo mahānsmṛtaḥ |
asaṃtoṣaśca bhavati dṛṣṭvā dīptāṃ parāṃ śriyam || 11 ||
[Analyze grammar]

sukhavyāptamanaskānāṃ sahasā patanaṃ tathā |
iha yatkriyate karma phalaṃ tatraiva bhujyate || 12 ||
[Analyze grammar]

karmabhūmiriyaṃ rājanphalabhūmirasau smṛtā |
subāhuruvāca |
mahāṃtastu ime doṣāstvayā svargasya kīrtitāḥ || 13 ||
[Analyze grammar]

nirdoṣāḥ śāśvatā yenye tāṃstvaṃ lokānvada dvija |
jaiminiruvāca |
ābrahmasadanādeva doṣāḥ saṃti ca vai nṛpa || 14 ||
[Analyze grammar]

ataeva hi necchaṃti svargaprāptiṃ manīṣiṇaḥ |
ābrahmasadanādūrdhvaṃ tadviṣṇoḥ paramaṃ padam || 15 ||
[Analyze grammar]

śubhaṃ sanātanaṃ jyotiḥ paraṃbrahmeti tadviduḥ |
na tatra mūḍhā gacchaṃti puruṣā viṣayātmakāḥ || 16 ||
[Analyze grammar]

daṃbhamohabhayadroha krodhalobhairabhidrutāḥ |
nirmamā nirahaṃkārā nirdvaṃdvāssaṃyateṃdriyāḥ || 17 ||
[Analyze grammar]

dhyānayogaratāścaiva tatra gacchaṃti sādhavaḥ |
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi || 18 ||
[Analyze grammar]

evaṃ svargaguṇaṃ śrutvā subāhuḥ pṛthivīpatiḥ |
tamuvāca mahātmānaṃ jaiminiṃ vadatāṃvaram || 19 ||
[Analyze grammar]

subāhuruvāca |
nāhaṃ svargaṃ gamiṣyāmi na caivecchāmyahaṃ mune |
yasmācca patanaṃ proktaṃ tatkarma na karomyaham || 20 ||
[Analyze grammar]

dānamekaṃ mahābhāga nāhaṃ dāsyekadādhruvam |
dānācca phalalobhācca tasmātpatati vai naraḥ || 21 ||
[Analyze grammar]

ityevamuktvā dharmātmā subāhuḥ pṛthivīpatiḥ |
dhyānayogena deveśaṃ yajiṣye kamalāpriyam || 22 ||
[Analyze grammar]

dāhapralayasaṃvarjaṃ viṣṇulokaṃ vrajāmyaham |
jaiminiruvāca |
satyamuktaṃ tvayā bhūpa sarvaśreyaḥ samākulam || 23 ||
[Analyze grammar]

rājāno dharmaśīlāśca mahāyajñairyajaṃti te |
sarvadānāni dīyaṃte yajñeṣu nṛpanaṃdana || 24 ||
[Analyze grammar]

ādāvannaṃ tu yajñeṣu vastraṃ tāṃbūlameva ca |
kāṃcanaṃ bhūmidānaṃ ca godānaṃ pradadaṃti ca || 25 ||
[Analyze grammar]

suyajñairvaiṣṇavaṃ lokaṃ te prayāṃti narottamāḥ |
dānena tṛptimāyāṃti saṃtuṣṭāḥ saṃti bhūmipāḥ || 26 ||
[Analyze grammar]

tapasvino mahātmāno nityamevaṃ yajaṃti te |
subhikṣāṃ yācayitvā tu svasthānaṃ tu samāgatāḥ || 27 ||
[Analyze grammar]

bhikṣārthaṃ tasya bhāgāni prakurvaṃti ca bhūpate |
brāhmaṇāya vibhāgaikaṃ gogrāsaṃ tu mahāmate || 28 ||
[Analyze grammar]

supārśvavartināṃ caikaṃ prayacchaṃti tapodhanāḥ |
tasyānnasya pradānena phalaṃ bhuṃjaṃti mānavāḥ || 29 ||
[Analyze grammar]

kṣudhātṛṣāvihīnāste viṣṇulokaṃ vrajaṃti vai |
tasmāttvamapi rājeṃdra dehi nyāyārjitaṃ dhanam || 30 ||
[Analyze grammar]

dānājjñānaṃ tataḥ prāpya jñānātsiddhiṃ prayāsyati |
ya idaṃ śṛṇuyānmartyaḥ puṇyākhyānamanuttamam || 31 ||
[Analyze grammar]

tasya sarvārthasiddhiḥ syātpāpaṃ sarvaṃ vilīyate |
vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sagacchati || 32 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthe cyavanacaritre paṃcanavatitamo'dhyāyaḥ || 95 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 95

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: