Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 94 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
śrūyatāmabhidhāsyāmi tatsarvaṃ kāraṇaṃ suta |
yasmāttau tādṛśau jātau svamāṃsaparibhakṣakau || 1 ||
[Analyze grammar]

sarvatra kāraṇaṃ karma śubhāśubhaṃ na saṃśayaḥ |
puṇyena karmaṇā putra naraḥ saukhyaṃ prabhuṃjati || 2 ||
[Analyze grammar]

duṣkṛtaṃ bhuṃjate cātra pāpayuktena karmaṇā |
sūkṣmavartmavicāryaivaṃ śāstrajñānena cakṣuṣā || 3 ||
[Analyze grammar]

sthūladharmaṃ pradṛṣṭvaiva suvicārya punaḥ punaḥ |
samārabhennaraḥ karma manasā nipuṇena ca || 4 ||
[Analyze grammar]

samūrtikārakaḥ śilpī rasamāvarttayedyathā |
agneśca tejasā putra jvālābhiśca samaṃtataḥ || 5 ||
[Analyze grammar]

dravībhūto bhaveddhāturvahninā tāpitaḥ śanaiḥ |
yādṛśaṃ vatsa bhakṣyaṃtu rasapakvaṃ niṣecyate || 6 ||
[Analyze grammar]

tādṛśaṃ jāyate vatsa rūpaṃ caiva na saṃśayaḥ |
yādṛśaṃ kriyate karma tādṛśaṃ paribhujyate || 7 ||
[Analyze grammar]

karma eva pradhānaṃ yadvarṣārūpeṇa varttate |
kṣetreṣu yādṛśaṃ bījaṃ vapate kṛṣikārakaḥ || 8 ||
[Analyze grammar]

tādṛśaṃ bhuṃjate tāta phalameva na saṃśayaḥ |
yādṛśaṃ kriyate karma tādṛśaṃ paribhujyate || 9 ||
[Analyze grammar]

vināśahetuḥ karmāsya sarve karmavaśā vayam |
karma dāyādakā loke karma saṃbaṃdhibāṃdhavāḥ || 10 ||
[Analyze grammar]

karmāṇi codayaṃtīha puruṣaṃ sukhaduḥkhayoḥ |
suvarṇaṃ rajataṃ vāpi yathārūpaṃ niṣicyate || 11 ||
[Analyze grammar]

tathā niṣicyate jaṃtuḥ pūrvakarmavaśānugaḥ |
paṃcaitānīha dṛśyaṃte garbhasthasyaiva dehinaḥ || 12 ||
[Analyze grammar]

āyuḥ karma ca vittaṃ ca vidyāni dhanameva ca |
yathā mṛtpiṃḍakaṃ karttā kurute yadyadicchati || 13 ||
[Analyze grammar]

tathā karmakṛtaṃ caiva karttāraṃ pratipadyate |
devatvamatha mānuṣyaṃ paśutvaṃ pakṣitāṃ tathā || 14 ||
[Analyze grammar]

tiryaktvaṃ sthāvaratvaṃ vā yāti jaṃtuḥ svakarmabhiḥ |
sa eva tu tathā bhuṃkte nityaṃ vihitamātmanaḥ || 15 ||
[Analyze grammar]

ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham |
garbhaśayyāmupādāya bhuṃjate pūrvadehikam || 16 ||
[Analyze grammar]

pūrvadehakṛtaṃ karma na kaścitpuruṣottamaḥ |
balena prajñayā vāpi samarthaḥ kartumanyathā || 17 ||
[Analyze grammar]

svakṛtānyeva bhuṃjaṃti duḥkhāni ca sukhāni ca |
hetutaḥ kāraṇairvāpi sohaṃ kāreṇa bādhyate || 18 ||
[Analyze grammar]

yathā dhenusahasreṣu vatso viṃdati mātaram |
tadvacchubhāśubhaṃ karma kartāramanugacchati || 19 ||
[Analyze grammar]

upabhogādṛte yasya nāśa eva na vidyate |
prāktanaṃ baṃdhanaṃ karma konyathākartumarhati || 20 ||
[Analyze grammar]

suśīghramanudhāvaṃtaṃ vidhānamanudhāvati |
śobhate saṃnipātena yathākarma purākṛtam || 21 ||
[Analyze grammar]

upatiṣṭhati tiṣṭhaṃtaṃ gacchaṃ tamanugacchati |
karoti kurvataḥ karmacchāyevānu vidhīyate || 22 ||
[Analyze grammar]

yathā chāyātapau nityaṃ susaṃbaddhau parasparam |
upasargā hi viṣayā upasargā jarādayaḥ || 23 ||
[Analyze grammar]

pīḍayaṃti naraṃ paścātpīḍitaṃ pūrvakarmaṇā |
yena yatropabhoktavyaṃ duḥkhaṃ vā sukhameva ca || 24 ||
[Analyze grammar]

sa tatra baddhvā rajjveva balāddaivena nīyate |
daivaṃ prāhuśca bhūtānāṃ sukhaduḥkhopapādanam || 25 ||
[Analyze grammar]

anyathā karmatacciṃtyaṃ jāgrataḥ svapatopi vā |
anyathā hyudyate daivaṃ badhyate ca jighāṃsati || 26 ||
[Analyze grammar]

śastrāgniviṣadurgebhyo rakṣitavyaṃ surakṣati |
yathā pṛthivyāṃ bījāni vṛkṣagulmatṛṇānyapi || 27 ||
[Analyze grammar]

tathaivātmani karmāṇi tiṣṭhaṃti prabhavaṃti ca |
tailakṣayādyathā dīpo nirvāṇamadhigacchati || 28 ||
[Analyze grammar]

karmakṣayāttathā jaṃtoḥ śarīraṃ nāśamṛcchati |
karmakṣayāttathā mṛtyustattvavidbhirudāhṛtam || 29 ||
[Analyze grammar]

vividhāḥ prāṇināṃ rogāḥ smṛtāsteṣāṃ ca hetavaḥ |
tasmāttattvapradhānastu karma eva hi prāṇinām || 30 ||
[Analyze grammar]

yatpurā kriyate karma tadihaiva prabhujyate |
yattvayā dṛṣṭamevāpi pṛcchitaṃ tāta sāṃpratam || 31 ||
[Analyze grammar]

tasyārthaṃ tu mayā proktaṃ bhuṃjāte tau hi sāṃpratam |
ānaṃde kānane dṛṣṭaṃ tayoḥ karmasudāruṇam || 32 ||
[Analyze grammar]

tayośceṣṭāṃ pravakṣyāmi śṛṇu vatsa prabhāṣataḥ |
karmabhūmiriyaṃ tāta anyā bhogārthabhūmayaḥ || 33 ||
[Analyze grammar]

sargādīnāṃ mahāprājña tāsu gatvā subhuṃjati |
sūta uvāca |
cauladeśe mahāprājñaḥ subāhurnāma bhūmipaḥ || 34 ||
[Analyze grammar]

rūpavānguṇavāndhīraḥ pṛthivyāṃ nāsti tādṛśaḥ |
viṣṇubhakto mahāprājño vaiṣṇavānāṃ ca supriyaḥ || 35 ||
[Analyze grammar]

karmaṇā trividhenāpi pradhyāyanmadhusūdanam |
aśvamedhādikānyajñānyajeta sakalānnṛpa || 36 ||
[Analyze grammar]

purodhāstasya caivāsti jaiminirnāma brāhmaṇaḥ |
sa cāhūya subāhuṃ tamidaṃ vacanamabravīt || 37 ||
[Analyze grammar]

rājandehi sudānāni yaiḥ sukhaṃ tu prabhuṃjyata |
dānaistu tarate lokāndurgānpretya gato naraḥ || 38 ||
[Analyze grammar]

dānena sukhamāpnoti yaśaḥ prāpnoti śāśvatam |
dānena cātulā kīrtirjāyate mṛtyumaṃḍale || 39 ||
[Analyze grammar]

yāvatkīrtiḥ sthitā cātra tāvatkartā divaṃ vaset |
taddānaṃ duṣkaraṃ prāhurdātuṃ naiva praśakyate || 40 ||
[Analyze grammar]

tasmātsarvaprayatnena dātavyaṃ mānavaiḥ sadā |
subāhuruvāca |
dānācca tapaso vāpi dvayormadhye suduṣkaram || 41 ||
[Analyze grammar]

kiṃ vā mahatphalaṃ pretya tanme brūhi dvijottama |
jaiminiruvāca |
dānānna duṣkarataraṃ pṛthivyāmasti kiṃcana || 42 ||
[Analyze grammar]

rājanpratyakṣamevaikaṃ dṛśyate lokasākṣikam |
parityajya priyānprāṇāndhanārthaṃ lobhamohitāḥ || 43 ||
[Analyze grammar]

praviśaṃti narā loke samudramaṭavīṃ tathā |
sevāmanye prapadyaṃte'śvavṛttiriti yā sthitā || 44 ||
[Analyze grammar]

hiṃsāprāyāṃ bahukleśāṃ kṛṣiṃ caiva tathā purā |
tasya duḥkhārjitasyāpi prāṇebhyopi garīyasaḥ || 45 ||
[Analyze grammar]

arthasya puruṣavyāghra parityāgaḥ suduṣkaraḥ |
viśeṣato mahārāja tasya nyāyārjitasya ca || 46 ||
[Analyze grammar]

śraddhayā vidhivatpātre dattasyāṃto na vidyate |
śraddhā dharmasutā devī pāvanī viśvatāriṇī || 47 ||
[Analyze grammar]

sāvitrī prasavitrī ca saṃsārārṇavatāriṇī |
śraddhayā sādhyate dharmo mahadbhirnnārtharāśibhiḥ || 48 ||
[Analyze grammar]

niṣkiṃcanāstu munayaḥ śraddhādharmā divaṃ gatāḥ |
saṃti dānānyanekāni nānābhedairnṛpottama || 49 ||
[Analyze grammar]

annadānātparaṃ nāsti prāṇināṃ gatidākayam |
tasmādannaṃpradātavyaṃpayasācasamanvitam || 50 ||
[Analyze grammar]

madhureṇāpi puṇyena vacasā ca samanvitam |
nāstyannāttu paraṃ dānamihaloke paratra ca || 51 ||
[Analyze grammar]

tāraṇāya hitāyaiva sukhasaṃpattihetave |
śraddhayā vidhivatpātre nirmalenāpi cetasā || 52 ||
[Analyze grammar]

annaikasya pradānasya phalaṃ bhuṃkte bhavennaraḥ |
grāsādgrāsaṃ pradātavyaṃ muṣṭiprasthaṃ na saṃśayaḥ || 53 ||
[Analyze grammar]

akṣayaṃ jāyate tasya dānasyāpi mahāphalam |
na ca prasthaṃ na vā muṣṭiṃ narasya hi na saṃbhavet || 54 ||
[Analyze grammar]

anāstikyaprabhāveṇa parvaṇi prāpya mānavaḥ |
śraddhayā brāhmaṇaṃ caikaṃ bhaktyā caiva prabhojayet || 55 ||
[Analyze grammar]

ekasyāpipradhānasyaannasyāpiprajeśvara |
janmāṃtaraṃ susaṃprāpya nityaṃ cānnaṃ prabhuṃjati || 56 ||
[Analyze grammar]

pūrvajanmani yaddattaṃ bhaktyā pātre sakṛnnaraiḥ |
janmāṃtaraṃ susaṃprāpya nityameva bhunakti ca || 57 ||
[Analyze grammar]

annadānaṃ prayacchaṃti brāhmaṇebhyo hi nityaśaḥ |
miṣṭānnapānaṃ bhuṃjaṃti te narā annadāyinaḥ || 58 ||
[Analyze grammar]

annameva vadaṃtyeta ṛṣayo vedapāragāḥ |
prāṇabhūtaṃ na saṃdehamamṛtāddhi samudbhavam || 59 ||
[Analyze grammar]

prāṇāstena pradattā hi yena cānnaṃ samarpitam |
annadānaṃ mahārāja dehi tvaṃ tu prayatnataḥ || 60 ||
[Analyze grammar]

evamākarṇya vai rājā jaiminestu mahātmanaḥ |
punaḥ papraccha taṃ vipraṃ jaiminiṃ jñānapaṃḍitam || 61 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 94

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: