Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 93 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
kiṃ vijvala tvayā dṛṣṭamapūrvaṃ bhramatā mahīm |
āścaryeṇa samāyuktaṃ tanme kathaya suvrata || 1 ||
[Analyze grammar]

itaḥ prayāsi kaṃ deśamāhārārthaṃ tu sodyamī |
yadya dṛṣṭaṃ tvayā citraṃ samākhyāhi sutottama || 2 ||
[Analyze grammar]

vijvala uvāca |
asti merugireḥ pṛṣṭhe ānaṃdaṃ nāma kānanam |
divyavṛkṣaiḥ samākīrṇaṃpha lapuṣpamayaiḥ sadā || 3 ||
[Analyze grammar]

devavṛṃdaiḥ samākīrṇaṃ munisiddhasamanvitam |
apsarobhiḥ surūpābhirgaṃdharvaiḥ kinnaroragaiḥ || 4 ||
[Analyze grammar]

vāpīkūpataḍāgaiśca nadīprasravaṇaistathā |
ānaṃdakānanaṃ puṇyaṃ divyabhāvaiḥ prabhāsate || 5 ||
[Analyze grammar]

vimānaiḥ koṭisaṃkhyābhirhaṃsakuṃdeṃdusannibhaiḥ |
gītakolāhalaiḥ ramyairmeghadhvaninināditam || 6 ||
[Analyze grammar]

ṣaṭpadānāṃ ninādena sarvatra madhurāyate |
caṃdanaiścūtavṛkṣaiśca caṃpakaiḥ puṣpitairvṛtam || 7 ||
[Analyze grammar]

nānāvṛkṣaiḥ prabhātyevamānaṃdavanamuttamam |
nānāpakṣininādena bahukolāhalānvitam || 8 ||
[Analyze grammar]

evamānaṃdanaṃ dṛṣṭaṃ mayā tatra suśobhanam |
vimalaṃ ca sarastāta śobhate sāgaropamam || 9 ||
[Analyze grammar]

saṃpūrṇaṃ puṇyatoyena padmasaugaṃdhikaiḥ śubhaiḥ |
jalajaistu samākīrṇaṃ haṃsakāraṃḍavānvitam || 10 ||
[Analyze grammar]

evamāsītsarastasya sumadhye kānanasya hi |
devagaṃdharvasaṃbādhairmunivṛṃdairalaṃkṛtam || 11 ||
[Analyze grammar]

kiṃnaroragagaṃdharvaiścāraṇaiśca suśobhate |
tatrāścaryaṃ mayā dṛṣṭaṃ vaktuṃ tāta na śakyate || 12 ||
[Analyze grammar]

vimānenāpi divyena kalaśairupaśobhate |
chatradaṃḍapatākābhīrājamānena sattama || 13 ||
[Analyze grammar]

sarvabhogāvilenāpi gīyamānetha kinnaraiḥ |
gaṃdharvairapsarobhiśca śobhamānotha suvrata || 14 ||
[Analyze grammar]

stūyamāno mahāsiddhaṛṣibhistattvavedibhiḥ |
rūpeṇāpratimo loke na dṛṣṭastādṛśaḥ kvacit || 15 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgo divyamālāviśobhitaḥ |
mahāratnakṛtāmālā yasyorasi virājate || 16 ||
[Analyze grammar]

tatsamīpe sthitā caikā nārī dṛṣṭā varānanā |
hemahāraiśca muktānāṃ valayaiḥ kaṃkaṇairyutā || 17 ||
[Analyze grammar]

divyavastraiśca gaṃdhaiśca caṃdanaiścārulepanaiḥ |
stūyamāno gīyamānaḥ puruṣastatra cāgataḥ || 18 ||
[Analyze grammar]

ratirūpā varārohā pīnaśroṇipayodharā |
sarvābharaṇaśobhāṃgī tādṛśī rūpasaṃpadā || 19 ||
[Analyze grammar]

dvāvetau tau mayā dṛṣṭau vimānenāpi cāgatau |
rūpalāvaṇyamādhuryau sarvaśobhāsamāvilau || 20 ||
[Analyze grammar]

samuttīrṇau vimānāttāvāgatau sarasontike |
snātau tāta mahātmānau strīpuṃsau kamalekṣaṇau || 21 ||
[Analyze grammar]

pragṛhya tau mahāśastrau daṃpatī tu parasparam |
tādṛśau ca śavau tatra patitau sarasastaṭe || 22 ||
[Analyze grammar]

prabhāse te tadā tau tu strīpuṃsau kamalekṣaṇau |
rūpeṇāpi mahābhāga tādṛśāveva tau śavau || 23 ||
[Analyze grammar]

devarūpopamastāta yathā puṃsastathā śavaḥ |
yathārūpaṃ hi tasyāpi tādṛśastatra dṛśyate || 24 ||
[Analyze grammar]

yathārūpaṃ tu bhāryāyāstathā śavo dvitīyakaḥ |
strīśavasya tu yanmāṃsaṃ śastreṇotkṛtya sā tataḥ || 25 ||
[Analyze grammar]

bhakṣate tasya māṃsāni raktāplutāni tāni tu |
puruṣo bhakṣate tadvacchavamāṃsaṃ samāturaḥ || 26 ||
[Analyze grammar]

kṣudhayā pīḍyamānau tau bhakṣete piśitaṃ tayoḥ |
yāvattṛptiṃ samāyātau tāvanmāṃsaṃ prabhakṣitam || 27 ||
[Analyze grammar]

sarasyatha jalaṃ pītvā saṃjātau sukhitau pitaḥ |
kiyatkālaṃ sthitau tatra vimānena gatau punaḥ || 28 ||
[Analyze grammar]

anye dve tu striyau tāta mayā dṛṣṭe ca tatra vai |
rūpasaubhāgyasaṃpanne te striyau cārulakṣaṇe || 29 ||
[Analyze grammar]

tābhyāṃ prabhakṣitaṃ māṃsaṃ yadā tāta mahāvane |
prahasete tadā te dve hāsyairaṭṭāṭṭakaiḥpunaḥ || 30 ||
[Analyze grammar]

bhakṣate ca svamāṃsāni tāvetau parinityaśaḥ |
kṛtvā snānādikaṃ māṃsaṃ paśyato mama tatra hi || 31 ||
[Analyze grammar]

anye striyau mahābhāga raudrā kārasamanvite |
daṃṣṭrākarālavadane tatraivāti vibhīṣaṇe || 32 ||
[Analyze grammar]

ūcatustau tadā te tu dehidehīti vai punaḥ |
evaṃ dṛṣṭaṃ mayā tāta vasatā vanasaṃnidhau || 33 ||
[Analyze grammar]

nityamutkīrya bhakṣyete tau dvau tu māṃsameva ca |
jāyete ca susaṃpūrṇau kāyau ca śavayoḥ punaḥ || 34 ||
[Analyze grammar]

nityamuttīrya tāvevaṃ te cāpyanye ca vai pitaḥ |
kurvaṃti sadṛśīṃ ceṣṭāṃ pūrvoktāṃ mama paśyataḥ || 35 ||
[Analyze grammar]

etadāścarya saṃjātaṃ dṛṣṭaṃ tāta mayā tadā |
bhavatā pṛcchitaṃ tāta dṛṣṭamāścaryameva ca || 36 ||
[Analyze grammar]

mayā khyātaṃ tavāgre vai sarvasaṃdehakāraṇam |
kathayasva prasādācca prīyamāṇena cetasā || 37 ||
[Analyze grammar]

vimānenāgato yosau striyā sārddhaṃ dvijottama |
divyarūpadharo yastu sa kastu kamalekṣaṇaḥ || 38 ||
[Analyze grammar]

kā ca nārī mahābhāga mahāmāṃsaṃ prabhakṣati |
sa kaścāpyāgatastāta sā caivābhyetya bhakṣati || 39 ||
[Analyze grammar]

prahasete tadā te dve striyau tāta vadasva naḥ |
ūcatustau tathā cānye dehidehīti vā punaḥ || 40 ||
[Analyze grammar]

tedvetvaṃ me samācakṣva mahābhīṣaṇake striyau |
etanme saṃśayaṃ tāta chettumarhasi suvrata || 41 ||
[Analyze grammar]

evamuktvā mahārāja virarāma sa cāṃḍajaḥ |
evaṃ pṛṣṭastṛtīyena vijvalenātmajena saḥ || 42 ||
[Analyze grammar]

provāca sarvaṃ vṛttāṃtaṃ cyavanasyāpi śṛṇvataḥ || 43 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthe cyavanacaritre trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 93

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: