Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 75 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
viṣṇuṃ kṛṣṇaṃ hariṃ rāmaṃ mukuṃdaṃ madhusūdanam |
nārāyaṇaṃ viṣṇurūpaṃ nārasiṃhaṃ tamacyutam || 1 ||
[Analyze grammar]

keśavaṃ padmanābhaṃ ca vāsudevaṃ ca vāmanam |
vārāhaṃ kamaṭhaṃ matsyaṃ hṛṣīkeśaṃ surādhipam || 2 ||
[Analyze grammar]

viśveśaṃ viśvarūpaṃ ca anaṃtamanaghaṃ śucim |
puruṣaṃ puṣkarākṣaṃ ca śrīdharaṃ śrīpatiṃ harim || 3 ||
[Analyze grammar]

śrīnivāsaṃ pītavāsaṃ mādhavaṃ mokṣadaṃ prabhum |
ityevaṃ hi samuccāraṃ nāmabhirmānavāḥ sadā || 4 ||
[Analyze grammar]

prakurvaṃti narāḥ sarve bālavṛddhāḥ kumārikāḥ |
striyo hariṃ sugāyaṃti gṛhakarmaratāḥ sadā || 5 ||
[Analyze grammar]

āsane śayane yāne dhyāne vacasi mādhavam |
krīḍamānāstathā bālā goviṃdaṃ praṇamaṃti te || 6 ||
[Analyze grammar]

divārātrau sumadhuraṃ bruvaṃti harināma ca |
viṣṇūccāro hi sarvatra śrūyate dvijasattama || 7 ||
[Analyze grammar]

vaiṣṇavena prabhāveṇa martyā vartaṃti bhūtale |
prāsādakalaśāgreṣu devatāyataneṣu ca || 8 ||
[Analyze grammar]

yathā sūryasya biṃbāni tathā cakrāṇi bhāṃti ca |
vaikuṃṭhe dṛśyate bhāvastadbhāvaṃ jagatītale || 9 ||
[Analyze grammar]

tena rājñā kṛtaṃ vipra puṇyaṃ cāpi mahātmanā |
viṣṇulokasya samatāṃ tathānītaṃ mahītalam || 10 ||
[Analyze grammar]

nahuṣasyāpi putreṇa vaiṣṇavena yayātinā |
ubhayorlokayorbhāvamekībhūtaṃ mahītalam || 11 ||
[Analyze grammar]

bhūtalasyāpi viṣṇośca aṃtaraṃ naiva dṛśyate |
viṣṇūccāraṃ tu vaikuṃṭhe yathā kurvaṃti vaiṣṇavāḥ || 12 ||
[Analyze grammar]

bhūtale tādṛśoccāraṃ prakurvaṃti ca mānavāḥ |
ubhayorlokayorvipra ekabhāvaḥ pradṛśyate || 13 ||
[Analyze grammar]

jarārogabhayaṃ nāsti mṛtyuhīnā narā babhuḥ |
dānabhogaprabhāvaśca adhiko dṛśyate bhuvi || 14 ||
[Analyze grammar]

putrāṇāṃ tu sukhaṃ puṇyamadhikaṃ pautrajaṃ narāḥ |
prabhuṃjaṃti sukhenāpi mānavā bhuvi sattama || 15 ||
[Analyze grammar]

viṣṇoḥ prasādadānena upadeśena tasya ca |
sarvavyādhivinirmuktā mānavā vaiṣṇavāḥ sadā || 16 ||
[Analyze grammar]

svargalokaprabhāvo hi kṛto rājñā mahītale |
paṃcaviṃśapramāṇena varṣāṇi nṛpasattama || 17 ||
[Analyze grammar]

gadairhīnā narāḥ sarve jñānadhyānaparāyaṇāḥ |
yajñadānaparāḥ sarve dayābhāvāśca mānavāḥ || 18 ||
[Analyze grammar]

upakāraratāḥ puṇyā dhanyāste kīrtibhājanāḥ |
sarve dharmaparā vipra viṣṇudhyānaparāyaṇāḥ || 19 ||
[Analyze grammar]

rājñā tenopadiṣṭāste saṃjātā vaiṣṇavā bhuvi |
viṣṇuruvāca |
śrūyatāṃ nṛpaśārdūla caritraṃ tasya bhūpateḥ || 20 ||
[Analyze grammar]

sarvadharmaparo nityaṃ viṣṇubhaktaśca nāhuṣiḥ |
abdānāṃ tatra lakṣaṃ hi tasyāpyevaṃ gataṃ bhuvi || 21 ||
[Analyze grammar]

nūtano dṛśyate kāyaḥ paṃcaviṃśābdiko yathā |
paṃcaviṃśābdiko bhāti rūpeṇa vayasā tadā || 22 ||
[Analyze grammar]

prabalaḥ prauḍhisaṃpannaḥ prasādāttasya cakriṇaḥ |
mānuṣā bhuvamāsthāya yamaṃ naiva prayāṃti te || 23 ||
[Analyze grammar]

rāgadveṣavinirmuktāḥ kleśapāśavivarjitāḥ |
sukhino dānapuṇyaiśca sarvadharmaparāyaṇāḥ || 24 ||
[Analyze grammar]

vistāraṃ tejanāḥ sarve saṃtatyāpi gatā nṛpa |
yathā dūrvāvaṭāścaiva vistāraṃ yāṃti bhūtale || 25 ||
[Analyze grammar]

yathā te mānavāḥ sarve putrapautraiḥ pravistṛtāḥ |
mṛtyudoṣavihīnāste ciraṃ jīvaṃti vai janāḥ || 26 ||
[Analyze grammar]

sthirakāyāśca sukhino jarārogavivarjitāḥ |
paṃcaviṃśābdikāḥ sarve narā dṛśyaṃti bhūtale || 27 ||
[Analyze grammar]

satyācāraparāḥ sarve viṣṇudhyānaparāyaṇāḥ |
evaṃ sarve ca martyāste prasādāttasya cakriṇaḥ || 28 ||
[Analyze grammar]

saṃjātā mānavāḥ sarve dānabhogaparāyaṇāḥ |
mṛto na śrūyate loke martyaḥ kopi narottama || 29 ||
[Analyze grammar]

śokaṃ naiva prapaśyaṃti doṣaṃ naiva prayāṃti te |
yadrūpaṃ svargalokasya tadrūpaṃ bhūtalasya ca || 30 ||
[Analyze grammar]

saṃjātaṃ mānavaśreṣṭha prasādāttasya cakriṇaḥ |
vibhraṣṭā yamadūtāste viṣṇudūtaiśca tāḍitāḥ || 31 ||
[Analyze grammar]

rudamānā gatāḥ sarve dharmarājaṃ parasparam |
tatsarvaṃ kathitaṃ dūtaiśceṣṭitaṃ bhūpatestu taiḥ || 32 ||
[Analyze grammar]

amṛtyubhūtalaṃ jātaṃ dānabhogena bhāskare |
nahuṣasyātmajenāpi kṛtaṃ devayayātinā || 33 ||
[Analyze grammar]

viṣṇubhaktena puṇyena svargarūpaṃ pradarśitam |
evamākarṇitaṃ sarvaṃ dharmarājena vai tadā || 34 ||
[Analyze grammar]

dharmarājastadā tatra dūtebhyaḥ śrutavistaraḥ |
ciṃtayāmāsa sarvārthaṃ śrutvaivaṃnṛpaceṣṭitam || 35 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāti |
caritre paṃcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 75

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: