Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukarmovāca |
dūtāstu grāmeṣu vadaṃti sarve dvīpeṣu deśeṣvatha pattaneṣu |
lokāḥ śṛṇudhvaṃ nṛpatestadājñāṃ sarvaprabhāvairharimarcayaṃtu || 1 ||
[Analyze grammar]

dānaiśca yajñairbahubhistapobhirdharmābhilāṣairyajanairmanobhiḥ |
dhyāyaṃtu lokā madhusūdanaṃ tu ādeśamevaṃ nṛpatestu tasya || 2 ||
[Analyze grammar]

evaṃ sughuṣṭaṃ sakalaṃ tu puṇyamākarṇya taṃ bhūmitaleṣu lokaiḥ |
tadāprabhṛtyeva yajaṃti viṣṇuṃ dhyāyaṃti gāyaṃti japaṃti martyāḥ || 3 ||
[Analyze grammar]

vedapraṇītaiśca susūktamaṃtraiḥ stotraiḥ supuṇyairamṛtopamānaiḥ |
śrīkeśavaṃ tadgatamānasāste vratopavāsairniyamaiśca dānaiḥ || 4 ||
[Analyze grammar]

vihāya doṣānnijakāyacittavāgudbhavānpremaratāḥ samastāḥ |
lakṣmīnivāsaṃ jagatāṃ nivāsaṃ śrīvāsudevaṃ paripūjayaṃti || 5 ||
[Analyze grammar]

ityājñātasya bhūpasya vartate kṣitimaṃḍale |
vaiṣṇavenāpi bhāvena janāḥ sarve jayaṃti te || 6 ||
[Analyze grammar]

nāmabhiḥ karmabhirviṣṇuṃ yajaṃte jñānakovidāḥ |
taddhyānāstadvyavasitā viṣṇupūjāparāyaṇāḥ || 7 ||
[Analyze grammar]

yāvadbhūmaṃḍalaṃ sarvaṃ yāvattapati bhāskaraḥ |
tāvaddhi mānavā lokāḥ sarve bhāgavatā babhuḥ || 8 ||
[Analyze grammar]

viṣṇordhyānaprabhāveṇa pūjāstotreṇa nāmataḥ |
ādhivyādhivihīnāste saṃjātā mānavāstadā || 9 ||
[Analyze grammar]

vītaśokāśca puṇyāśca sarve caiva tapodhanāḥ |
saṃjātā vaiṣṇavā vipra prasādāttasya cakriṇaḥ || 10 ||
[Analyze grammar]

āmayaiśca vihīnāste doṣairoṣaiśca varjitāḥ |
sarvaiśvaryasamāpannāḥ sarvarogavivarjitāḥ || 11 ||
[Analyze grammar]

prasādāttasya devasya saṃjātā mānavāstadā |
amarāḥ nirjarāḥ sarve dhanadhānyasamanvitāḥ || 12 ||
[Analyze grammar]

martyā viṣṇuprasādena putrapautrairalaṃkṛtāḥ |
teṣāmeva mahābhāga gṛhadvāreṣu nityadā || 13 ||
[Analyze grammar]

kalpadrumāḥ supuṇyāste sarvakāmaphalapradāḥ |
sarvakāmadughā gāvaḥ saciṃtāmaṇayastathā || 14 ||
[Analyze grammar]

saṃti teṣāṃ gṛhe puṇyāḥ sarvakāmapradāyakāḥ |
amarā mānavā jātāḥ putrapautrairalaṃkṛtāḥ || 15 ||
[Analyze grammar]

sarvadoṣavihīnāste viṣṇoścaiva prasādataḥ |
sarvasaubhāgyasaṃpannāḥ puṇyamaṃgalasaṃyutāḥ || 16 ||
[Analyze grammar]

supuṇyā dānasaṃpannā jñānadhyānaparāyaṇāḥ |
na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām || 17 ||
[Analyze grammar]

tasmiñśāsati dharmajñe yayātau nṛpatau tadā |
vaiṣṇavā mānavāḥ sarve viṣṇuvrataparāyaṇāḥ || 18 ||
[Analyze grammar]

taddhyānāstadgatāḥ sarve saṃjātā bhāvatatparāḥ |
teṣāṃ gṛhāṇi divyāni puṇyāni dvijasattama || 19 ||
[Analyze grammar]

patākābhiḥ suśuklābhiḥ śaṃkhayuktāni tāni vai |
gadāṃkitadhvajābhiśca nityaṃ cakrāṃkitāni ca || 20 ||
[Analyze grammar]

padmāṃkitāni bhāsaṃte vimānapratimāni ca |
gṛhāṇi bhittibhāgeṣu citritāni sucitrakaiḥ || 21 ||
[Analyze grammar]

sarvatra gṛhadvāreṣu puṇyasthāneṣu sattamāḥ |
vanāni saṃti divyāni śādvalāni śubhāni ca || 22 ||
[Analyze grammar]

tulasyā ca dvijaśreṣṭha teṣu keśavamaṃdiraiḥ |
bhāsaṃte puṇyadivyāni gṛhāṇi prāṇināṃ sadā || 23 ||
[Analyze grammar]

sarvatra vaiṣṇavo bhāvo maṃgalo bahu dṛśyate |
śaṃkhaśabdāśca bhūloke mithaḥ sphoṭaravaiḥ sakhe || 24 ||
[Analyze grammar]

śrūyaṃte tatra vipreṃdra doṣapāpavināśakāḥ |
śaṃkhasvastikapadmāni gṛhadvāreṣu bhittiṣu || 25 ||
[Analyze grammar]

viṣṇubhaktyā ca nārībhirlikhitāni dvijottama |
gītarāgasuvarṇaiśca mūrcchanā tānasusvaraiḥ || 26 ||
[Analyze grammar]

gāyaṃti keśavaṃ lokā viṣṇudhyānaparāyaṇāḥ || 27 ||
[Analyze grammar]

hariṃ murāriṃ pravadaṃti keśavaṃ prītyā jitaṃ mādhavameva cānye |
śrīnārasiṃhaṃ kamalekṣaṇaṃ taṃ goviṃdamekaṃ kamalāpatiṃ ca || 28 ||
[Analyze grammar]

kṛṣṇaṃ śaraṇyaṃ śaraṇaṃ japaṃti rāmaṃ ca japyaiḥ paripūjayaṃti |
daṃḍapraṇāmaiḥ praṇamaṃti viṣṇuṃ taddhyānayuktāḥ paravaiṣṇavāste || 29 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāti |
caritre catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 74

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: