Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pippala uvāca |
gate tasminmahābhāge dūta iṃdrasya vai punaḥ |
kiṃ cakāra sa dharmātmā yayātirnahuṣātmajaḥ || 1 ||
[Analyze grammar]

sukarmovāca |
tasmingate devavarasya dūte sa ciṃtayāmāsa nareṃdrasūnuḥ |
āhūya dūtānpravarānsa satvaraṃ dharmārthayuktaṃ vaca ādideśa || 2 ||
[Analyze grammar]

gacchaṃtu dūtāḥ pravarāḥ purottame deśeṣu dvīpeṣvakhileṣu loke |
kurvaṃtu vākyaṃ mama dharmayuktaṃ vrajaṃtu lokāḥ supathā hareśca || 3 ||
[Analyze grammar]

bhāvaiḥ supuṇyairamṛtopamānairdhyānaiśca jñānairyajanaistapobhiḥ |
yajñaiśca dānairmadhusūdanaikamarcaṃtu lokā viṣayānvihāya || 4 ||
[Analyze grammar]

sarvatra paśyaṃtvasurārimekaṃ śuṣkeṣu cārdreṣvapi sthāvareṣu |
abhreṣu bhūmau sacarācareṣu svīyeṣu kāyeṣvapi jīvarūpam || 5 ||
[Analyze grammar]

devaṃ tamuddiśya dadaṃtu dānamātithyabhāvaiḥ paripaitrikaiśca |
nārāyaṇaṃ devavaraṃ yajadhvaṃ doṣairvimuktā acirādbhaviṣyatha || 6 ||
[Analyze grammar]

yo māmakaṃ vākyamihaiva mānavo lobhādvimohādapi naiva kārayet |
sa śāsyatāṃ yāsyati nirghṛṇo dhruvaṃ mamāpi cauro hi yathā nikṛṣṭaḥ || 7 ||
[Analyze grammar]

ākarṇya vākyaṃ nṛpateśca dūtāḥsaṃhṛṣṭabhāvāḥ sakalāṃ ca pṛthvīm |
ācakhyurevaṃ nṛpateḥ praṇītamādeśabhāvaṃ sakalaṃ prajāsu || 8 ||
[Analyze grammar]

viprādimartyā amṛtaṃ supuṇyamānītamevaṃ bhuvi tena rājñā |
pibaṃtu puṇyaṃ parivaiṣṇavākhyaṃ doṣairvihīnaṃ pariṇāmamiṣṭam || 9 ||
[Analyze grammar]

śrīkeśavaṃ kleśaharaṃ vareṇyamānaṃdarūpaṃ paramārthamevam |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 10 ||
[Analyze grammar]

sakhaḍgapāṇiṃ madhusūdanākhyaṃ taṃ śrīnivāsaṃ saguṇaṃ sureśam |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 11 ||
[Analyze grammar]

śrīpadmanāthaṃ kamalekṣaṇaṃ ca ādhārarūpaṃ jagatāṃ maheśam |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 12 ||
[Analyze grammar]

pāpāpahaṃ vyādhivināśarūpamānaṃdadaṃ dānavadaityanāśanam |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 13 ||
[Analyze grammar]

yajñāṃgarūpaṃ carathāṃgapāṇiṃ puṇyākaraṃ saukhyamanaṃtarūpam |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 14 ||
[Analyze grammar]

viśvādhivāsaṃ vimalaṃ virāmaṃ rāmābhidhānaṃ ramaṇaṃ murārim |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 15 ||
[Analyze grammar]

ādityarūpaṃ tamasāṃ vināśaṃ baṃdhasyanāśaṃ matipaṃkajānām |
nāmāmṛtaṃ doṣaharaṃ surājñā ānītamastyeva pibaṃtu lokāḥ || 16 ||
[Analyze grammar]

nāmāmṛtaṃ satyamidaṃ supuṇyamadhītya yo mānava viṣṇubhaktaḥ |
prabhātakāle niyato mahātmā sa yāti muktiṃ na hi kāraṇaṃ ca || 17 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛtīrthavarṇane yayāti |
carite trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 73

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: