Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| pippala uvāca |
mātaleśca vacaḥ śrutvā sa rājā nahuṣātmajaḥ |
kiṃ cakāra mahāprājñastanme vistarato vada || 1 ||
[Analyze grammar]

sarvapuṇyamayī puṇyā katheyaṃ pāpanāśinī |
śrotumicchāmyahaṃ prājña naiva tṛpyāmi sarvadā || 2 ||
[Analyze grammar]

sukarmovāca |
sarvadharmabhṛtāṃ śreṣṭho yayātirnṛpasattamaḥ |
tamuvācāgataṃ dūtaṃ mātaliṃ śakrasārathim || 3 ||
[Analyze grammar]

yayātiruvāca |
śarīraṃ naiva tyakṣyāmi gamiṣye na divaṃ punaḥ |
śarīreṇa vinā dūta pārthivena na saṃśayaḥ || 4 ||
[Analyze grammar]

yadyapyevaṃ mahādoṣāḥ kāyasyaiva prakīrtitāḥ |
pūrvaṃ cāpi samākhyātaṃ tvayā sarvaṃ guṇāguṇam || 5 ||
[Analyze grammar]

nāhaṃ tyakṣye śarīraṃ vai nāgamiṣye divaṃ punaḥ |
ityācakṣva ito gatvā devadevaṃ puraṃdaram || 6 ||
[Analyze grammar]

ekākinā hi jīvena kāyenāpi mahāmate |
naiva siddhiṃ prayātyevaṃ sāṃsārikamihaiva hi || 7 ||
[Analyze grammar]

naiva prāṇaṃ vinā kāyo jīvaḥ kāyaṃ vinā nahi |
ubhayoścāpi mitratvaṃ nayiṣye nāśamiṃdra na || 8 ||
[Analyze grammar]

yasya prasādabhāvādvai sukhamaśnāti kevalam |
śarīrasyāpyayaṃ prāṇo bhogānanyānmanonugān || 9 ||
[Analyze grammar]

evaṃ jñātvā svargabhogyaṃ na bhojyaṃ devadūtaka |
saṃbhavaṃti mahāduṣṭā vyādhayo duḥkhadāyakāḥ || 10 ||
[Analyze grammar]

mātale kilbiṣāccaiva jarādoṣātprajāyate |
paśya me puṇyasaṃyuktaṃ kāyaṃ ṣoḍaśavārṣikam || 11 ||
[Analyze grammar]

janmaprabhṛti me kāyaḥ śatārdhābdaṃ prayāti ca |
tathāpi nūtano bhāvaḥ kāyasyāpi prajāyate || 12 ||
[Analyze grammar]

mama kālo gato dūta abdā pranaṃtyamanuttamam |
yathā ṣoḍaśavarṣasya kāyaḥ puṃsaḥ praśobhate || 13 ||
[Analyze grammar]

tathā me śobhate deho balavīryasamanvitaḥ |
naiva glānirna me hānirna śramo vyādhayo jarā || 14 ||
[Analyze grammar]

mātale mama kāyepi dharmotsāhena varddhate |
sarvāmṛtamayaṃ divyamauṣadhaṃ paramauṣadham || 15 ||
[Analyze grammar]

pāpavyādhipraṇāśārthaṃ dharmākhyaṃ hi kṛtampurā |
tena me śodhitaḥ kāyo gatadoṣastu jāyate || 16 ||
[Analyze grammar]

hṛṣīkeśasya saṃdhyānaṃ nāmoccāraṇamuttamam |
etadrasāyanaṃ dūta nityamevaṃ karomyaham || 17 ||
[Analyze grammar]

tena me vyādhayo doṣāḥ pāpādyāḥ pralayaṃ gatāḥ |
vidyamāne hi saṃsāre kṛṣṇanāmni mahauṣadhe || 18 ||
[Analyze grammar]

mānavā maraṇaṃ yāṃti pāpavyādhi prapīḍitāḥ |
na pibaṃti mahāmūḍhāḥ kṛṣṇa nāma rasāyanam || 19 ||
[Analyze grammar]

tena dhyānena jñānena pūjābhāvena mātale |
satyena dānapuṇyena mama kāyo nirāmayaḥ || 20 ||
[Analyze grammar]

pāparddherāmayāḥ pīḍāḥ prabhavaṃti śarīriṇaḥ |
pīḍābhyo jāyate mṛtyuḥ prāṇināṃ nātra saṃśayaḥ || 21 ||
[Analyze grammar]

tasmāddharmaḥ prakartavyaḥ puṇyasatyāśrayairnaraiḥ |
paṃcabhūtātmakaḥ kāyaḥ śirāsaṃdhivijarjaraḥ || 22 ||
[Analyze grammar]

evaṃ saṃdhīkṛto martyo hemakārīva ṭaṃkaṇaiḥ |
tatra bhāti mahānagnirddhātureva caraḥ sadā || 23 ||
[Analyze grammar]

śatakhaṃḍamaye vipra yaḥ saṃdhatte sabuddhimān |
harernāmnā ca divyena saubhāgyenāpi pippala || 24 ||
[Analyze grammar]

paṃcātmakā hi ye khaṃḍāḥ śatasaṃdhivijarjarāḥ |
tena saṃdhāritāḥ sarve kāyo dhātusamo bhavet || 25 ||
[Analyze grammar]

hareḥ pūjopacāreṇa dhyānena niyamena ca |
satyabhāvena dānena nūtnaḥ kāyo vijāyate || 26 ||
[Analyze grammar]

doṣā naśyaṃti kāyasya vyādhayaḥ śṛṇu mātale |
bāhyābhyaṃtaraśaucaṃ hi durgaṃdhirnaiva jāyate || 27 ||
[Analyze grammar]

śucistato bhavetsūta prasādāttasya cakriṇaḥ |
nāhaṃ svargaṃ gamiṣyāmi svargamatra karomyaham || 28 ||
[Analyze grammar]

tapasā caiva bhāvena svadharmeṇa mahītalam |
svargarūpaṃ kariṣyāmi prasādāttasya cakriṇaḥ || 29 ||
[Analyze grammar]

evaṃ jñātvā prayāhi tvaṃ kathayasva puraṃdaram |
sukarmovāca |
samākarṇya tataḥ sūto nṛpateḥ paribhāṣitam || 30 ||
[Analyze grammar]

āśīrbhirabhinaṃdyātha āmaṃtrya nṛpatiṃ gataḥ |
sarvaṃ nivedayāmāsa iṃdrāya ca mahātmane || 31 ||
[Analyze grammar]

samākarṇya sahasrākṣo yayātestu mahātmanaḥ |
tasyātha ciṃtayāmāsānayanārthaṃ divaṃ prati || 32 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāti |
carite dvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 72

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: