Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yayātiruvāca |
yattvayā sarvamākhyātaṃ dharmādharmamanuttamam |
śṛṇvato'tha mama śraddhā punareva pravartate || 1 ||
[Analyze grammar]

devānāṃ lokasaṃsthānāṃ vada saṃkhyāḥ prakīrtitāḥ |
yasya puṇyaprasaṃgena yena prāptaṃ ca mātale || 2 ||
[Analyze grammar]

mātaliruvāca |
yogayuktaṃ pravakṣyāmi tapasā yadupārjitam |
devānāṃ lokasaṃsthānaṃ sukhabhogapradāyakam || 3 ||
[Analyze grammar]

dharmabhāvaṃ pravakṣyāmi āyāsairarjitaṃ pṛthak |
upariṣṭācca lokānāṃ svarūpaṃ cāpyanukramāt || 4 ||
[Analyze grammar]

tatrāṣṭaguṇamaiśvaryaṃ pārthivaṃ piśitāśinām |
tasmātsadyo gatānāṃ ca narāṇāṃ tatsamaṃ smṛtam || 5 ||
[Analyze grammar]

rakṣasāṃ ṣoḍaśaguṇaṃ pārthivānāṃ ca tadvidham |
evaṃ niravaśeṣaṃ ca yaccheṣaṃ kulatejasām || 6 ||
[Analyze grammar]

gaṃdharvāṇāṃ ca vāyavyaṃ yākṣaṃ ca sakalaṃ smṛtam |
pāṃcabhautikamiṃdrasya catvāriṃśadguṇaṃ mahat || 7 ||
[Analyze grammar]

somasya mānasaṃ divyaṃ viśveśaṃ pāṃcabhautikam |
saumyaṃ prajāpatīśānāmahaṃkāraguṇādhikam || 8 ||
[Analyze grammar]

catuṣṣaṣṭiguṇaṃ brāhmaṃ baudhamaiśvaryamuttamam |
viṣṇoḥ prādhānikaṃ taṃtramaiśvaryaṃ brahmaṇaḥ padam || 9 ||
[Analyze grammar]

śrīmacchivapure divye aiśvaryaṃ sarvakāmikam |
anaṃtaguṇamaiśvaryaṃ śivasyātmaguṇaṃ mahat || 10 ||
[Analyze grammar]

ādimadhyāṃtarahitaṃ viśuddhaṃ tattvalakṣaṇam |
sarvāvabhāsakaṃ sūkṣmamanaupamyaṃ parātparam || 11 ||
[Analyze grammar]

susaṃpūrṇaṃ jagadveṣaṃ paśupāśāvimokṣaṇam |
yo yatsthānamanuprāptastasya bhogastadātmakaḥ || 12 ||
[Analyze grammar]

vimānaṃ tatsamānaṃ ca bhavedīśaprasādataḥ |
nānārūpāṇi tārāṇāṃ dṛśyaṃte koṭayastvimā || 13 ||
[Analyze grammar]

aṣṭaviṃśatirevaṃ te saṃdīptāḥ sukṛtātmanām |
ye kurvaṃti namaskāramīśvarāya kvacitkvacit || 14 ||
[Analyze grammar]

saṃparkātkautukāllobhāttadvimānaṃ labhaṃti te |
nāmasaṃkīrtanādvāpi prasaṃgena śivasya yaḥ || 15 ||
[Analyze grammar]

kuryādvāpi namaskāraṃ na tasya vilayo bhavet |
ityetā gatayastatra mahatyaḥ śivakarmaṇi || 16 ||
[Analyze grammar]

karmaṇābhyaṃtareṇāpi puṃsāmīśānabhāvataḥ |
prasaṃgenāpi ye kuryuḥ śaṃkarasmaraṇaṃ narāḥ || 17 ||
[Analyze grammar]

tairlabhyaṃ tvatulaṃ saukhyaṃ kiṃ punastatparāyaṇaiḥ |
viṣṇuciṃtāṃ prakurvaṃti dhyānena gatamānasāḥ || 18 ||
[Analyze grammar]

te yāṃti paramaṃ sthānaṃ tadviṣṇoḥ paramaṃ padam |
śaivaṃ ca vaiṣṇavaṃ rūpamekarūpaṃ narottama || 19 ||
[Analyze grammar]

dvayośca aṃtaraṃ nāsti ekarūpamahātmanoḥ |
śivāya viṣṇurūpāya śivarūpāya viṣṇave || 20 ||
[Analyze grammar]

śivasya hṛdayaṃ viṣṇurviṣṇośca hṛdayaṃ śivaḥ |
ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ || 21 ||
[Analyze grammar]

trayāṇāmaṃtaraṃ nāsti guṇabhedāḥ prakīrtitāḥ |
śivabhaktosi rājeṃdra tathā bhāgavatosi vai || 22 ||
[Analyze grammar]

tena devāḥ prasannāste brahmaviṣṇumaheśvarāḥ |
suprītā varadā rājankarmaṇastava suvrata || 23 ||
[Analyze grammar]

iṃdrādeśātsamāyātaḥ sannidhau tava mānada |
aiṃdramenaṃ padaṃ yāhi paścādbrāhmaṃ maheśvaram || 24 ||
[Analyze grammar]

vaiṣṇavaṃ ca prayāhi tvaṃ dāhapralayavarjitam |
anenāpi vimānena divyena sarvagāminā || 25 ||
[Analyze grammar]

divyamūrtirato bhuṃkṣva divyabhogānmanoramān |
samāruhya vimānaṃ tvaṃ puṣpakaṃ sukhagāminam || 26 ||
[Analyze grammar]

sukarmovāca |
evamuktvā dvijaśreṣṭha maunavānmātalistadā |
rājānaṃ dharmatattvajñaṃ yayātiṃ nahuṣātmajam || 27 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāti |
caritre ekasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 71

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: