Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mātaliruvāca |
atha dharmāḥ śivenoktāḥ śivadharmāgamottamāḥ |
jñeyā bahuvidhāste ca karmayogaprabhedataḥ || 1 ||
[Analyze grammar]

hiṃsādidoṣanirmuktāḥ kleśāyāsavivarjitāḥ |
sarvabhūtahitāḥ śuddhāḥ sūkṣmāyāsā mahatphalāḥ || 2 ||
[Analyze grammar]

anaṃtaśākhākalitāḥ śivamūlaikasaṃśritāḥ |
jñānadhyānasupuṣpāḍhyāḥ śivadharmāḥ sanātanāḥ || 3 ||
[Analyze grammar]

dhārayaṃti śivaṃ yasmāddhāryate śivabhāṣitaiḥ |
śivadharmāḥ smṛtāstasmātsaṃsārārṇavatārakāḥ || 4 ||
[Analyze grammar]

tathā'hi sā kṣamā satyaṃ hrīḥ śraddhendriyasaṃyamaḥ |
dānamijyātapodānaṃ daśakaṃ dharmasādhanam || 5 ||
[Analyze grammar]

atha vyastaiḥ samastairvā śivadharmairanuṣṭhitaiḥ |
śivaikarasya saṃprāptairgatirekaiva kalpitā || 6 ||
[Analyze grammar]

yathā bhūḥ sarvabhūtānāṃ sthānaṃ sādhāraṇaṃ smṛtam |
tattathā śivabhaktānāṃ tulyaṃ śivapuraṃsmṛtam || 7 ||
[Analyze grammar]

yatheha sarvabhūtānāṃ bhogāḥ sātiśayāḥ smṛtāḥ |
nānāpuṇyaviśeṣeṇa bhogāḥ śivapure tathā || 8 ||
[Analyze grammar]

śubhāśubhaphalaṃ cāpi bhujyate sarvadehibhiḥ |
śivadharmasya caikasya phalaṃ tatropabhujyate || 9 ||
[Analyze grammar]

yasya yādṛgbhavetpuṇyaṃ śraddhāpātraviśeṣataḥ |
bhogāḥ śivapure tasya jñeyāḥ sātiśayāḥ śubhāḥ || 10 ||
[Analyze grammar]

sthānaprāptiḥ paraṃ tulyā bhogāḥ śāṃtimayāḥ sthitāḥ |
kuryātpuṇyaṃ mahattasmānmahābhogajigīṣayā || 11 ||
[Analyze grammar]

sarvātiśayamevaikaṃ bhāvitaṃ ca surottamaiḥ |
ātmabhogādhipatyaṃ syācchivaḥ sarvajagatpatiḥ || 12 ||
[Analyze grammar]

kecittatraiva mucyaṃte jñānayogaratā narāḥ |
āvartaṃte punaścānye saṃsāre bhogatatparāḥ || 13 ||
[Analyze grammar]

tasmādvimuktimicchaṃstu bhogāsaktiṃ ca varjayet |
viraktaḥ śāṃtacittātmā śivajñānamavāpnuyāt || 14 ||
[Analyze grammar]

ye cāpīśānyahṛdayā yajaṃtīśaṃ prasaṃgataḥ |
teṣāmapi dadātīśaḥ sthānaṃ bhāvānurūpataḥ || 15 ||
[Analyze grammar]

tatrārcayaṃti ye rudraṃ sakṛducchinnakalmaṣāḥ |
teṣāṃ piśācalokeṣu bhogānīśaḥ prayacchati || 16 ||
[Analyze grammar]

saṃtaptā duḥkhabhāreṇa mriyaṃte sarvadehinaḥ |
annadaḥ puṇyadaḥ proktaḥ prāṇadaścāpi sarvadaḥ || 17 ||
[Analyze grammar]

tasmādannapradānena sarvadānaphalaṃ labhet |
trailokye yāni ratnāni bhogastrīvāhanāni ca || 18 ||
[Analyze grammar]

annadānapradaḥ sarvamihāmutra phalaṃ labhet |
yasyānnapānapuṣṭāṃgaḥ kurute puṇyasaṃcayam || 19 ||
[Analyze grammar]

annapradātustasyārdhaṃ kartuścārdhaṃ na saṃśayaḥ |
dharmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam || 20 ||
[Analyze grammar]

sthitistasyānnapānābhyāmatastatsarvasādhanam |
annaṃ prajāpatiḥ sākṣādannaṃ viṣṇuḥ śivaḥ svayam || 21 ||
[Analyze grammar]

tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
trayāṇāmapi lokānāmudakaṃ jīvanaṃ smṛtam || 22 ||
[Analyze grammar]

pavitramudakaṃ divyaṃ śuddhaṃ sarvarasāyanam |
annapānāśva go vastra śayyā sūtrāsanāni ca || 23 ||
[Analyze grammar]

pretaloke praśastāni dānānyaṣṭau viśeṣataḥ |
evaṃ dānaviśeṣeṇa dharmarājapuraṃ naraḥ || 24 ||
[Analyze grammar]

yasmādyāti sukhenaiva tasmāddharmaṃ samācaret |
ye punaḥ krūrakarmāṇaḥ pāpādānavivarjitāḥ || 25 ||
[Analyze grammar]

bhuṃjate dāruṇaṃ duḥkhaṃ narake nṛpanaṃdana |
tathā sukhaṃ prabhuṃjaṃti dānakartāra eva tu || 26 ||
[Analyze grammar]

teṣāṃ tu saṃbhavetsaukhyaṃ karmayogaratātmanām |
aprameyaguṇairdivyairvimānaiḥ sarvakāmakaiḥ || 27 ||
[Analyze grammar]

asaṃkhyaistatpuraṃ vyāptaṃ prāṇināmupakārakaiḥ |
sahasrasomadivyaṃ vā sūryatejaḥ samaprabham || 28 ||
[Analyze grammar]

rudralokamiti proktamaśeṣaguṇasaṃyutam |
sarveṣāṃ śivabhaktānāṃ tatpuraṃ parikīrtitam || 29 ||
[Analyze grammar]

rudrakṣetre mṛtānāṃ ca jaṃgamasthāvarātmanām |
apyekadivasaṃ bhaktyā yaḥ pūjayati śaṃkaram || 30 ||
[Analyze grammar]

sopi yāti śivasthānaṃ kiṃ punarbahuśorcayan |
vaiṣṇavā viṣṇubhaktāśca viṣṇudhyānaparāyaṇāḥ || 31 ||
[Analyze grammar]

tepi gacchaṃti vaikuṃṭhe samīpaṃ devacakriṇaḥ |
brahmavādī ca dharmātmā brahmalokaṃ prayāti saḥ || 32 ||
[Analyze grammar]

puṇyakartā supuṇyena puṇyalokaṃ prayāti ca |
tasmādīśe sadā bhaktiṃ bhāvayedātmanātmani || 33 ||
[Analyze grammar]

harau vāpi mahārāja yuktātmā jñānavānsvayam |
tasmātsarvavicāreṇa bhāvadoṣavicārataḥ || 34 ||
[Analyze grammar]

evaṃ viṣṇuprabhāveṇa viśiṣṭenāpi karmaṇā |
naraḥ sthānamavāpyetadeśabhāvānurūpataḥ || 35 ||
[Analyze grammar]

ityetadaparaṃ proktaṃ śrīmacchivapuraṃ mahat |
dehināṃ karmaniṣṭhānāṃ punarāvarttakaṃ smṛtam || 36 ||
[Analyze grammar]

ūrdhvaṃ śivapurājjñeyaṃ vaiṣṇavaṃ lokamuttamam |
vaiṣṇavā mānavā yāṃti viṣṇudhyānaparāyaṇāḥ || 37 ||
[Analyze grammar]

brāhmaṇā brahmalokaṃ tu sadācārā narottamāḥ |
prayāṃti yajvinaḥ sarve purīṃ tāṃ tattvakovidāḥ || 38 ||
[Analyze grammar]

aiṃdraṃ lokaṃ tathā yāṃti kṣatriyā yuddhaśālinaḥ |
anye ca puṇyakarttāraḥ puṇyalokānprayāṃti te || 39 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛtīrthe yayāti |
carite ekonasaptatitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 69

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: