Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yayātiruvāca |
adharmasya phalaṃ sūta śrutaṃ sarvaṃ mayā vibho |
dharmasyāpi phalaṃ brūhi śrotuṃ kautūhalaṃ mama || 1 ||
[Analyze grammar]

mātaliruvāca |
atha pāpairime yāṃti yamalokaṃ caturvidhāḥ |
saṃtrāsajananaṃ ghoraṃ vivaśāḥ sarvadehinaḥ || 2 ||
[Analyze grammar]

garbhasthairjāyamānaiśca bālaistaruṇamadhyamaiḥ |
puṃstrīnapuṃsakairvṛddhairyātavyaṃ jaṃtubhistataḥ || 3 ||
[Analyze grammar]

śubhāśubhaphalaṃ tatra dehināṃ pravicāryate |
citraguptādibhiḥ sarvairmadhyasthaiḥ sarvadarśibhiḥ || 4 ||
[Analyze grammar]

na tetra prāṇinaḥ saṃti ye na yāṃti yamakṣayam |
avaśyaṃ hi kṛtaṃ karma bhoktavyaṃ tadvicāritam || 5 ||
[Analyze grammar]

ye tatra śubhakarmāṇaḥ saumyacittādayānvitāḥ |
te narā yāṃti saumyena pathā yamaniketanam || 6 ||
[Analyze grammar]

yaḥ pradadyācca viprāṇāmupānatkāṣṭhapāduke |
sa vimānena mahatā sukhaṃ yāti yamālayam || 7 ||
[Analyze grammar]

chatradānena gacchaṃti pathā sābhreṇa dehinaḥ |
divyavastraparīdhānā yāṃti vastrapradāyinaḥ || 8 ||
[Analyze grammar]

śibikāyāḥ pradānena vimānena sukhaṃ vrajet |
sukhāsanapradānena sukhaṃ yāṃti yamālayam || 9 ||
[Analyze grammar]

ārāmakartā chāyāsu śītalāsu sukhaṃ vrajet |
yāṃti puṣpakayānena puṣpārāmapradāyinaḥ || 10 ||
[Analyze grammar]

devāyatanakartā ca yatīnāmāśramasya ca |
anāthamaṃḍapānāṃ ca krīḍanyāti gṛhottamaiḥ || 11 ||
[Analyze grammar]

devāgniguruviprāṇāṃ mātāpitrośca pūjakaḥ || 12 ||
[Analyze grammar]

vipreṣu dīneṣu guṇānviteṣu yacchraddhayā svalpamapi pradattam |
tatsarvakāmānsamupaiti loke śrāddhe ca dānaṃ pravadaṃti saṃtaḥ || 13 ||
[Analyze grammar]

śraddhādānena vijñeyamapi vālāgramātrakam |
yatpātrādi catuṣṭayaṃ śraddhā teṣu sadā mama || 14 ||
[Analyze grammar]

śraddhīyate sadā tasmācchraddhāyāstatphalaṃ bhavet |
guṇānviteṣu dīneṣu yacchatyāvasathānyapi || 15 ||
[Analyze grammar]

sa prayāti sarvakāmaṃ sthānaṃ paitāmahaṃ nṛpa |
śraddhayāyena viprāya dattaṃ kākiṇimātrakam || 16 ||
[Analyze grammar]

sasyāddivyatithirbhūpa devānāṃ kīrtivardhanaḥ |
tasmācchraddhānvitairdeyaṃ tatphalaṃ bhavati dhruvam || 17 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛtīrthavarṇane yayāti |
caritre'ṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 68

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: