Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| yayātiruvāca |
asmadbhāgyaprasaṃgena bhavato darśanaṃ mama |
saṃjātaṃ śakrasaṃvāha etacchreyo mamātulam || 1 ||
[Analyze grammar]

mānavā martyaloke ca pāpaṃ kurvaṃti dāruṇam |
teṣāṃ karmavipākaṃ ca mātale vada sāṃpratam || 2 ||
[Analyze grammar]

mātaliruvāca |
śrūyatāmabhidhāsyāmi pāpācārasya lakṣaṇam |
śrute sati mahajjñānamatraloke prajāyate || 3 ||
[Analyze grammar]

vedaniṃdāṃ prakurvaṃti brahmācārasya kutsanam |
mahāpātakamevāpi jñātavyaṃ jñānapaṃḍitaiḥ || 4 ||
[Analyze grammar]

sādhūnāmapi sarveṣāṃ yaḥ pīḍāṃ hi samācaret |
mahāpātakamevāpi prāyaścitte na hi vrajet || 5 ||
[Analyze grammar]

kulācāraṃ parityajya anyācāraṃ vrajaṃti ca |
etacca pātakaṃ ghoraṃ kathitaṃ kṛtyavedibhiḥ || 6 ||
[Analyze grammar]

mātāpitrośca yo niṃdāṃ tāḍanaṃ bhaginīṣu ca |
pitṛsvasṛniṃdanaṃ ca tadeva pātakaṃ dhruvam || 7 ||
[Analyze grammar]

saṃprāpte śrāddhakālepi paṃcakrośāṃtaresthitam |
jāmātaraṃ parityajya tathā ca duhituḥ sutam || 8 ||
[Analyze grammar]

svasāraṃ caiva svasrīyaṃ parityajya pravartate |
kāmātkrodhādbhayādvāpi anyaṃ bhojayate yadā || 9 ||
[Analyze grammar]

pitaro naiva bhuṃjaṃti devāścaiva na bhuṃjate |
etacca pātakaṃ tasya pitṛghātasamaṃ kṛtam || 10 ||
[Analyze grammar]

dānakālepi saṃprāpte āgate brāhmaṇe kila |
bhūridānaṃ parityajya katibhyo hi pradīyate || 11 ||
[Analyze grammar]

ekasmai dīyate dānamanyebhyopi na dīyate |
etacca pātakaṃ ghoraṃ dānabhraṃśakaraṃ smṛtam || 12 ||
[Analyze grammar]

yajamānagṛhe sevā saṃsthitānbrāhmaṇānnijān |
parityajya hi yaddānaṃ na dānasya ca lakṣaṇam || 13 ||
[Analyze grammar]

samāśritaṃ hi yaṃ vipraṃ dharmācārasamanvitam |
sarvopāyaiḥ supuṣyettaṃ sudānairbahubhirnṛpa || 14 ||
[Analyze grammar]

na gaṇayenmūrkhaṃ vidvāṃsaṃ poṣyo vipraḥ sadā bhavet |
sarvaiḥ puṇyaiḥ samāyuktaṃ sudānairbahubhirnṛpa || 15 ||
[Analyze grammar]

taṃ samabhyarcya vidvāṃsaṃ prāptaṃ vipraṃ sadārhayet |
taṃ hi tyaktvā dadeddānamanyasmai brāhmaṇāya vai || 16 ||
[Analyze grammar]

dattaṃ hutaṃ bhavettasya niṣphalaṃ nātra saṃśayaḥ |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścāpi caturthakaḥ || 17 ||
[Analyze grammar]

puṇyakāleṣu sarveṣu saṃśritaṃ pūjayeddvijam |
mūrkhaṃ vāpi hi vidvāṃsaṃ tasya puṇyaphalaṃ śṛṇu || 18 ||
[Analyze grammar]

aśvamedhasya yajñasya phalaṃ tasya prajāyate |
kasmāddhikāraṇādrājañchakyaṃ prāpya na kārayet || 19 ||
[Analyze grammar]

anyo vipraḥ samāyātastatkālaṃ śrāddhakarmaṇi |
ubhau tau pūjayettatra bhojanācchādanaistataḥ || 20 ||
[Analyze grammar]

tāṃbūladakṣiṇābhiśca pitarastasya harṣitāḥ |
śrāddhabhuktāya dātavyaṃ sadā dānaṃ ca dakṣiṇā || 21 ||
[Analyze grammar]

na dadecchrāddhakartā yo gohatyādi samaṃ bhavet |
dvāvetau pūjayettasmācchraddhayā nṛpasattama || 22 ||
[Analyze grammar]

nirddhanatva prabhāvādvai tamekaṃ hi prapūjayet |
vyatīpātepi saṃprāpte vaidhṛtau ca nṛpottama || 23 ||
[Analyze grammar]

amāvāsyāṃ tathā rājankṣayāhe parapakṣake |
śrāddhamevaṃ prakartavyaṃ brāhmaṇādi trivarṇakaiḥ || 24 ||
[Analyze grammar]

yajñe tathā mahārāja ṛtvijaśca prakārayet |
tathā viprāḥ prakartavyāḥ śrāddhadānāya sarvadā || 25 ||
[Analyze grammar]

avijñātaḥ prakartavyo brāhmaṇo naiva jānatā |
yasyāpi jñāyate vaṃśaḥ kulaṃ tripuruṣaṃ tathā || 26 ||
[Analyze grammar]

ācāraśca tathā rājaṃstaṃ vipraṃ sannimaṃtrayet |
kulaṃ na jñāyate yasya ācāreṇa vicārayet || 27 ||
[Analyze grammar]

śrāddhadāne prakartavye viśuddho mūrkha eva hi |
avijñāto bhavedvipro vedavedāṃgapāragaḥ || 28 ||
[Analyze grammar]

śrāddhadānaṃ prakartavyaṃ tasmādvipraṃ nimaṃtrayet |
ātithyaṃ tu prakartavyamapūrvaṃ nṛpasattama || 29 ||
[Analyze grammar]

anyathā kurute pāpī sa yāti narakaṃ dhruvam |
tasmādvipraḥ prakartavyo dāne śrāddhe ca parvasu || 30 ||
[Analyze grammar]

ādau parīkṣayedvipraṃ śrāddhe dāne prakārayet |
nāśnaṃti tasya vai gehe pitaro vipravarjitāḥ || 31 ||
[Analyze grammar]

śāpaṃ dattvā tato yāṃti śrāddhādvipravivarjitāt |
mahāpāpī bhavetsopi brahmaṇaḥ sadṛśo yadi || 32 ||
[Analyze grammar]

paitrācāraṃ parityajya yo varteta narottama |
mahāpāpī sa vijñeyaḥ sarvadharmabahiṣkṛtaḥ || 33 ||
[Analyze grammar]

ye tyajaṃti śivācāraṃ vaiṣṇavaṃ bhogadāyakam |
niṃdaṃti brāhmaṇaṃ dharmaṃ vijñeyāḥ pāpavarddhanāḥ || 34 ||
[Analyze grammar]

ye tyajaṃti śivācāraṃ śivabhaktāndviṣaṃti ca |
hariṃ niṃdaṃti ye pāpā brahmadveṣakarāḥ sadā || 35 ||
[Analyze grammar]

ācāraniṃdakā ye te mahāpātakakṛttamāḥ |
ādyaṃ pūjyaṃ paraṃ jñānaṃ puṇyaṃ bhāgavataṃ tathā || 36 ||
[Analyze grammar]

vaiṣṇavaṃ harivaṃśaṃ vā matsyaṃ vā kūrmameva ca |
pādmaṃ vā ye pūjayaṃti teṣāṃ śreyo vadāmyaham || 37 ||
[Analyze grammar]

pratyakṣaṃ tena vai devaḥ pūjito madhusūdanaḥ |
tasmātprapūjayejjñānaṃ vaiṣṇavaṃ viṣṇuvallabham || 38 ||
[Analyze grammar]

devasthāne ca nityaṃ vai vaiṣṇavaṃ pustakaṃ nṛpa |
tasminprapūjite vipra pūjitaḥ kamalāpatiḥ || 39 ||
[Analyze grammar]

asaṃpūjya harerjñānaṃ ye gāyaṃti likhaṃti ca |
ajñāya tatprayacchaṃti śṛṇvaṃtyuccārayaṃti ca || 40 ||
[Analyze grammar]

vikrīḍaṃti ca lobhena kujñāna niyamena ca |
asaṃskṛtapradeśeṣu yatheṣṭaṃ sthāpayaṃti ca || 41 ||
[Analyze grammar]

harijñānaṃ yathākṣemaṃ pratyakṣācca prakāśayet |
adhīte ca samarthaśca yaḥ pramādaṃ karoti ca || 42 ||
[Analyze grammar]

aśuciścāśucau sthāne yaḥ pravakti śṛṇoti ca |
iti sarvaṃ samāsena jñānaniṃdā samaṃ smṛtam || 43 ||
[Analyze grammar]

gurupūjāmakṛtvaiva yaḥ śāstraṃ śrotumicchati |
na karoti ca śuśrūṣāmājñābhaṃgaṃ ca bhāvataḥ || 44 ||
[Analyze grammar]

nābhinaṃdati tadvākyamuttaraṃ saṃprayacchati |
gurukarmaṇi sādhye ca tadupekṣāṃ karoti ca || 45 ||
[Analyze grammar]

gurumārtamaśaktaṃ ca videśaṃ prasthitaṃ tathā |
aribhiḥ paribhūtaṃ vā yaḥ saṃtyajati pāpakṛt || 46 ||
[Analyze grammar]

paṭhamānaṃ purāṇaṃ tu tasya pāpaṃ vadāmyaham |
kuṃbhīpāke vasettāvadyāvadiṃdrāścaturdaśa || 47 ||
[Analyze grammar]

paṭhamānaṃ guruṃ yo hi upekṣayati pāpadhīḥ |
tasyāpi pātakaṃ ghoraṃ ciraṃ narakadāyakam || 48 ||
[Analyze grammar]

bhāryāputreṣu mitreṣu yaścāvajñāṃ karoti ca |
ityetatpātakaṃ jñeyaṃ gurunindāsamaṃ mahat || 49 ||
[Analyze grammar]

brahmahā svarṇasteyī ca surāpī gurutalpagaḥ |
mahāpātakinaścaite tatsaṃyogī ca paṃcamaḥ || 50 ||
[Analyze grammar]

krodhāddveṣādbhayāllobhādbrāhmaṇasya viśeṣataḥ |
marmātikṛntako yaśca brahmaghnaḥ sa prakīrtitaḥ || 51 ||
[Analyze grammar]

brāhmaṇaṃ yaḥ samāhūya yācamānamakiṃcanam |
paścānnāstīti yo brūyātsa ca vai brahmahā nṛpa || 52 ||
[Analyze grammar]

yastu vidyābhimānena nistejayati vai dvijam |
udāsīnaṃ sabhāmadhye brahmahā sa prakīrtitaḥ || 53 ||
[Analyze grammar]

mithyāguṇairathātmānaṃ nayatyutkarṣatāṃ punaḥ |
guruṃ virodhayedyastu sa ca vai brahmahā smṛtaḥ || 54 ||
[Analyze grammar]

kṣuttṛṣātaptadehānāmannabhojanamicchatām |
yaḥ samācarate vighnaṃ tamāhurbrahmaghātakam || 55 ||
[Analyze grammar]

piśunaḥ sarvalokānāṃ raṃdhrānveṣaṇatatparaḥ |
udvejanakaraḥ krūraḥ sa ca vai brahmahā smṛtaḥ || 56 ||
[Analyze grammar]

devadvija gavāṃ bhūmiṃ pūrvadattāṃ harettu yaḥ |
pranaṣṭāmapi kālena tamāhurbrahmaghātakam || 57 ||
[Analyze grammar]

dvijavittāpaharaṇaṃ nyāsena samupārjitam |
brahmahatyāsamaṃ jñeyaṃ tasya pātakamuttamam || 58 ||
[Analyze grammar]

agnihotraṃ parityajya paṃcayajñīyakarmaṇi |
mātāpitrorgurūṇāṃ ca kūṭasākṣyaṃ ca yaścaret || 59 ||
[Analyze grammar]

apriyaṃ śivabhaktānāmabhakṣyāṇāṃ ca bhakṣaṇam |
vane niraparādhānāṃ prāṇināṃ ca pramāraṇam || 60 ||
[Analyze grammar]

gavāṃ goṣṭhe vane cāgneḥ pure grāme ca dīpanam |
iti pāpāni ghorāṇi surāpānasamāni tu || 61 ||
[Analyze grammar]

dīnasarvasvaharaṇaṃ parastrīgajavājinām |
gobhūrajatavastrāṇāmoṣadhīnāṃ rasasya ca || 62 ||
[Analyze grammar]

caṃdanāgurukarpūra kastūrī paṭṭa vāsasām |
paranyāsāpaharaṇaṃ rukmasteyasamaṃ smṛtam || 63 ||
[Analyze grammar]

kanyāyā varayogyāyā adānaṃ sadṛśe vare |
putramitrakalatreṣu gamanaṃ bhaginīṣu ca || 64 ||
[Analyze grammar]

kumārīsāhasaṃ ghoramaṃtyajastrīniṣevaṇam |
savarṇāyāśca gamanaṃ gurutalpasamaṃ smṛtam || 65 ||
[Analyze grammar]

mahāpātakatulyāni pāpānyuktāni yāni tu |
tāni pātakasaṃjñāni tannyūnamupapātakam || 66 ||
[Analyze grammar]

dvijāyārthaṃ pratijñāya na prayacchati yaḥ punaḥ |
tatra vismarate viprastulyaṃ tadupapātakam || 67 ||
[Analyze grammar]

dvijadravyāpaharaṇaṃ maryādāyā vyatikramam |
atimānātikopaśca dāṃbhikatvaṃ kṛtaghnatā || 68 ||
[Analyze grammar]

anyatra viṣayāsaktiḥ kārparṇyaṃ śāṭhyamatsaram |
paradārābhigamanaṃ sādhvīkanyābhidūṣaṇam || 69 ||
[Analyze grammar]

parivittiḥ parivettā yayā ca parividyate |
tayordānaṃ ca kanyāyāstayoreva ca yājanam || 70 ||
[Analyze grammar]

putramitrakalatrāṇāmabhāve svāminastathā |
bhāryāṇāṃ ca parityāgaḥ sādhūnāṃ ca tapasvinām || 71 ||
[Analyze grammar]

gavāṃ kṣatriyavaiśyānāṃ strīśūdrāṇāṃ ca ghātanam |
śivāyatanavṛkṣāṇāṃ puṇyārāma vināśanam || 72 ||
[Analyze grammar]

yaḥ pīḍāmāśramasthānāmācaredalpikāmapi |
tadbhṛtyaparivargasya paśudhānyavanasya ca || 73 ||
[Analyze grammar]

karṣa dhānya paśusteyamayājyānāṃ ca yājanam |
yajñārāmataḍāgānāṃ dārāpatyasya vikrayaḥ || 74 ||
[Analyze grammar]

tīrthayātropavāsānāṃ vratānāṃ ca sukarmaṇām |
strīdhanānyupajīvaṃti strībhagātyaṃtajīvitā || 75 ||
[Analyze grammar]

svadharmaṃ vikrayedyastu adharmaṃ varṇate naraḥ |
paradoṣapravādī ca paracchidrāvalokakaḥ || 76 ||
[Analyze grammar]

paradravyābhilāṣī ca paradārāvalokakaḥ |
ete goghnasamānāśca jñātavyā nṛpanaṃdana || 77 ||
[Analyze grammar]

yaḥ kartā sarvaśāstrāṇāṃ gohartā gośca vikrayī |
nirdayo'tīva bhṛtyeṣu paśūnāṃ damakaśca yaḥ || 78 ||
[Analyze grammar]

mithyā pravadate vācamākarṇayati yaḥ paraiḥ |
svāmidrohī gurudrohī māyāvī capalaḥ śaṭhaḥ || 79 ||
[Analyze grammar]

yo bhāryāputramitrāṇi bālavṛddhakṛśāturān |
bhṛtyānatithibaṃdhūṃśca tyaktvāśnāti bubhukṣitān || 80 ||
[Analyze grammar]

ye tu mṛṣṭaṃ samaśnaṃti no vāṃcchaṃtaṃ dadaṃti ca |
pṛthakpākī sa vijñeyo brahmavādiṣu garhitaḥ || 81 ||
[Analyze grammar]

niyamānsvayamādāya ye tyajaṃtyajiteṃdriyāḥ |
pravrajyāgamitā yaiśca saṃyuktā ye ca madyapaiḥ || 82 ||
[Analyze grammar]

ye cāpi kṣayarogārtāṃ gāṃ pipāsā kṣudhāturām |
na pālayaṃti yatnena te goghnā nārakāḥ smṛtāḥ || 83 ||
[Analyze grammar]

sarvapāparatā ye ca catuṣpātkṣetrabhedakāḥ |
sādhūnviprāngurūṃścaiva yaśca gāṃ hi pratāḍayet || 84 ||
[Analyze grammar]

ye tāḍayaṃtyadoṣāṃ ca nārīṃ sādhupadesthitām |
ālasyabaddhasarvāṃgo yaḥ svapiti muhurmuhuḥ || 85 ||
[Analyze grammar]

durbalāṃśca na puṣṇaṃti naṣṭānnānveṣayaṃti ca |
pīḍayaṃtyatibhāreṇa sakṣatānvāhayaṃti ca || 86 ||
[Analyze grammar]

sarvapāparatā ye ca saṃyuktā ye ca bhuṃjate |
bhagnāṃgīṃ kṣatarogārtāṃ gorūpāṃ ca kṣudhāturām || 87 ||
[Analyze grammar]

na pālayaṃti yatnena te janā nārakāḥ smṛtāḥ |
vṛṣāṇāṃ vṛṣaṇau ye ca pāpiṣṭhā ghātayaṃti ca || 88 ||
[Analyze grammar]

bādhayaṃti ca govatsānmahānārakiṇo narāḥ |
āśayā samanuprāptaṃ kṣuttṛṣāśramapīḍitam || 89 ||
[Analyze grammar]

ye cātithiṃ na manyaṃte te vai nirayagāminaḥ |
anāthaṃ vikalaṃ dīnaṃ bālaṃ vṛddhaṃ bhṛśāturam || 90 ||
[Analyze grammar]

nānukaṃpaṃti ye mūḍhāste yāṃti narakārṇavam |
ajāviko māhiṣiko yaḥ śūdrā vṛṣalīpatiḥ || 91 ||
[Analyze grammar]

śūdro viprasya kṣatrasya ya ācāreṇa vartate |
śilpinaḥ kāravo vaidyāstathā devalakā narāḥ || 92 ||
[Analyze grammar]

bhṛtakāmātyakarmāṇaḥ sarve nirayagāminaḥ |
yaścoditamatikramya svecchayā āharetkaram || 93 ||
[Analyze grammar]

narakeṣu sa pacyeta yaśca daṃḍaṃ vṛthā nayet |
utkocakairadhikṛtaistaskaraiśca prapīḍyate || 94 ||
[Analyze grammar]

yasya rājñaḥ prajā rājye pacyate narakeṣu saḥ |
ye dvijāḥ pratigṛhṇaṃti nṛpasya pāpavartinaḥ || 95 ||
[Analyze grammar]

prayāṃti tepi ghoreṣu narakeṣu na saṃśayaḥ |
pāradārikacaurāṇāṃ yatpāpaṃ pārthivasya ca || 96 ||
[Analyze grammar]

bhavatyarakṣato ghoro rājñastasya parigrahaḥ |
acauraṃ cauravadyaśca cauraṃ cācauravatpunaḥ || 97 ||
[Analyze grammar]

avicārya nṛpaḥ kuryātso'pi vai narakaṃ vrajet |
ghṛtatailānnapānādi madhumāṃsa surāsavam || 98 ||
[Analyze grammar]

guḍekṣukṣīraśākādi dadhimūlaphalāni ca |
tṛṇakāṣṭhaṃ puṣpapatraṃ kāṃsyabhājanameva ca || 99 ||
[Analyze grammar]

upānacchatrakaṭaka śibikāmāsanaṃ mṛdu |
tāmraṃ sīsaṃ trapukāṃsyaṃ śaṃkhādyaṃ ca jalodbhavam || 100 ||
[Analyze grammar]

vāditraṃ veṇuvaṃśādyaṃ gṛhopaskaraṇāni ca |
ūrṇākārpāsakauśeya raṃgapadmodbhavāni ca || 101 ||
[Analyze grammar]

tūlaṃ sūkṣmāṇivastrāṇi ye lobhena haraṃti ca |
evamādīni cānyāni dravyāṇi vividhāni ca || 102 ||
[Analyze grammar]

narakeṣu drutaṃ gacchedapahṛtyālpakānyapi |
yadvā tadvā paradravyamapi sarṣapamātrakam || 103 ||
[Analyze grammar]

apahṛtya naro yāti narake nātra saṃśayaḥ |
bahvalpakādyapi tathā parasya mamatākṛtam || 104 ||
[Analyze grammar]

apahṛtya naro yāti narake nātra saṃśayaḥ |
evamādyairnaraḥ pāpairutkrāṃtisamanaṃtaram || 105 ||
[Analyze grammar]

śarīraghātanārthāya pūrvākāramavāpnuyāt |
yamalokaṃ vrajaṃtyete śarīrasthā yamājñayā || 106 ||
[Analyze grammar]

yamadūtairmahāghorairnīyamānāḥ suduḥkhitāḥ |
devatiryaṅmanuṣyāṇāmadharmaniyatātmanām || 107 ||
[Analyze grammar]

dharmarājaḥ smṛtaḥ śāstā sughorairvividhairvadhaiḥ |
vinayācārayuktānāṃ pramādānmalinātmanām || 108 ||
[Analyze grammar]

prāyaścittairguruḥ śāstā na ca tairīkṣyate yamaḥ |
pāradārikacaurāṇāmanyāyavyavahāriṇām || 109 ||
[Analyze grammar]

nṛpatiḥ śāsakaḥ proktaḥ pracchannānāṃ ca dharmarāṭ |
tasmātkṛtasya pāpasya prāyaścittaṃ samācaret || 110 ||
[Analyze grammar]

nābhuktasyānyathā nāśaḥ kalpakoṭiśatairapi |
yaḥ karoti svayaṃ karma kārayedvānumodayet || 111 ||
[Analyze grammar]

kāyena manasā vācā tasya cādhogatiḥ phalam |
iti saṃkṣepataḥ proktāḥ pāpabhedāstridhādhunā || 112 ||
[Analyze grammar]

kathyaṃte gatayaścitrā narāṇāṃ pāpakarmaṇām |
etatte nṛpate dharma phalaṃ proktaṃ suvistarāt || 113 ||
[Analyze grammar]

anyatkiṃte pravakṣyāmi tanme brūhi narottama |
adharmasya phalaṃ proktaṃ dharmasyāpi vadāmyaham || 114 ||
[Analyze grammar]

ityuktvā mātalistatra rājānaṃ sarvavatsalam |
tasmindharmaprasaṃgena ityākhyātaṃ mahātmanā || 115 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛtīrthavarṇane yayāticaritre |
saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 67

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: