Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yayātiruvāca |
dharmasya rakṣakaḥ kāyo mātale cātmanā saha |
nākameṣa na prayāti tanme tvaṃ kāraṇaṃ vada || 1 ||
[Analyze grammar]

mātaliruvāca |
paṃcānāmapi bhūtānāṃ saṃgatirnāsti bhūpate |
ātmanā saha vartaṃte saṃgatyā naiva paṃca te || 2 ||
[Analyze grammar]

sarveṣāṃ tatra saṃghātaḥ kāyagrāme pravartate |
jarayā pīḍitāḥ sarveḥ svaṃsvaṃ sthānaṃ prayāṃti te || 3 ||
[Analyze grammar]

yathā rasādhikā pṛthvī mahārāja prakalpitā |
rasaiḥ klinnā tataḥ pṛthvī mṛdutvaṃ yāti bhūpate || 4 ||
[Analyze grammar]

bhidyate pipīlikābhirmūṣikābhistathaiva ca |
chidrāṇyeva prajāyaṃte valmīkāśca mahodarāḥ || 5 ||
[Analyze grammar]

tadvatkāye prajāyaṃte gaṃḍamālā vicārcikāḥ |
kṛmibhirbhidyamānaśca kāya eṣa narottama || 6 ||
[Analyze grammar]

gulmāstatra prajāyaṃte sadyaḥ pīḍākarāstadā |
ebhirdoṣaiḥ samāyuktaḥ kāyoyaṃ nahuṣātmaja |
kathaṃ prāṇasamāyogāddivaṃ yāti nareśvara || 7 ||
[Analyze grammar]

kāye pārthivabhāgo'yaṃ samānārthaṃ pratiṣṭhitaḥ |
na kāyaḥ svargamāyāti yathā pṛthvī tathāsthitaḥ || 8 ||
[Analyze grammar]

etatte sarvamākhyātaṃ doṣaughaiḥ pārthivasya yaḥ || 9 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrtha |
māhātmye paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 65

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: