Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pippalauvāca |
pituḥprasādabhāvādvai yadunā sukhamuttamam |
kathaṃ prāptaṃ subhuktaṃ ca tanme vistarato vada || 1 ||
[Analyze grammar]

kasmātpāpaprabhāvaṃ ca rururbhuṃkte dvijottama |
sakalaṃ vistareṇāpi vada me kuṃḍalātmaja || 2 ||
[Analyze grammar]

sukarmovāca |
śrūyatāmabhidhāsyāmi caritraṃ pāpanāśanam |
nahuṣasya supuṇyasya yayāteśca mahātmanaḥ || 3 ||
[Analyze grammar]

somavaṃśātprabhūto hi nahuṣo medinīpatiḥ |
dānadharmānanekāṃśca cakā rahyatulānapi || 4 ||
[Analyze grammar]

makhānāmaśvamedhānāmiyāja śatamuttamam |
vājapeyaśataṃ cāpi anyānyajñānanekadhā || 5 ||
[Analyze grammar]

ātmanaḥ puṇyabhāvena iṃdralokamavāpa saḥ |
putraṃ dharmaguṇopetaṃ prajāpālaṃ cakāra saḥ || 6 ||
[Analyze grammar]

yayātiṃ satyasaṃpannaṃ dharmavīryaṃ mahāmatim |
eṃdraṃ padaṃ gato rājā tasya putraḥ pade svake || 7 ||
[Analyze grammar]

yayātiḥ satyasaṃpannaḥ prajā dharmeṇa pālayet |
svayameva prapaśyetsa prajākarmāṇi tānyapi || 8 ||
[Analyze grammar]

yājayāmāsa dharmajñaḥ śrutvā dharmamanuttamam |
yajñatīrthādikaṃ sarvaṃ dānapuṇyaṃ cakāra saḥ || 9 ||
[Analyze grammar]

rājyaṃ cakāra medhāvī satyadharmeṇa vai tadā |
yāvadaśītisahasrāṇi varṣāṇāṃ nṛpanaṃdanaḥ || 10 ||
[Analyze grammar]

tāvatkālaṃ gataṃ tasya yayātestu mahātmanaḥ |
tasya putrāśca catvārastadvīryabalavikramāḥ || 11 ||
[Analyze grammar]

teṣāṃ nāmāni vakṣyāmi śṛṇuṣvaikāgramānasaḥ |
tasyāsījjyeṣṭhaputrastu rururnāma mahābalaḥ || 12 ||
[Analyze grammar]

pururnāma dvitīyo'bhūtkuruścānyastṛtīyakaḥ |
yadurnāma sa dharmātmā caturtho nṛpateḥ sutaḥ || 13 ||
[Analyze grammar]

evaṃ catvāraḥ putrāśca yayātestu mahātmanaḥ |
tejasā pauruṣeṇāpi pitṛtulyaparākramāḥ || 14 ||
[Analyze grammar]

evaṃ rājyaṃ kṛtaṃ tena dharmeṇāpi yayātinā |
tasya kīrtiryaśo bhāvastrailokye pracurobhavat || 15 ||
[Analyze grammar]

viṣṇuruvāca |
ekadā tu dvijaśreṣṭho nārado brahmanaṃdanaḥ |
eṃdraṃ lokaṃ gato rājandraṣṭuṃ caiva puraṃdaram || 16 ||
[Analyze grammar]

sahasrākṣastatopaśyaddhutāśanasamaprabham |
devo vipraṃ samāyāṃtaṃ sarvajñaṃ jñānapaṃḍitam || 17 ||
[Analyze grammar]

pūjitaṃ madhuparkādyairbhaktyā namitakaṃdharaḥ |
niveśya cāsane puṇye papraccha munipuṃgavam || 18 ||
[Analyze grammar]

iṃdra uvāca |
kasmādāgamanaṃ tedya kimarthamiha cāgataḥ |
kiṃ te hi supriyaṃ vipra karomyadya mahāmune || 19 ||
[Analyze grammar]

nārada uvāca |
devarāja kṛtaṃ sarvaṃ bhaktyā yacca prabhāṣitam |
saṃtuṣṭosmi mahāprājña praśnottaraṃ vadāmyaham || 20 ||
[Analyze grammar]

mahīlokātsusaṃprāptaḥ sāṃprataṃ tava maṃdiram |
tvāmanveṣṭuṃ samāyāto dṛṣṭvā nāhuṣameva ca || 21 ||
[Analyze grammar]

iṃdra uvāca |
satyadharmeṇa ko rājā prajāḥ pālayate sadā |
sarvadharmasamāyuktaḥ śrutavāñjñānavānguṇī || 22 ||
[Analyze grammar]

pṛthivyāmasti ko rājā vedajño brāhmaṇapriyaḥ |
brahmaṇyo vedavicchūro yajvā dātā subhaktimān || 23 ||
[Analyze grammar]

nārada uvāca |
ebhirguṇaistu saṃyukto nahuṣasyātmajo balī |
yasya satyena vīryeṇa sarve lokāḥ pratiṣṭhitāḥ || 24 ||
[Analyze grammar]

bhavādṛśo hi bhūrloke yayātirnahuṣātmajaḥ |
bhavānsvarge sa caivāsti bhūtale bhūtivardhanaḥ || 25 ||
[Analyze grammar]

pituḥ śreṣṭho mahārāja hyaśvamedhaśataṃ tathā |
vājapeyaśataṃ cakre yayātiḥ pṛthivīpatiḥ || 26 ||
[Analyze grammar]

dattānyanekarūpāṇi dānāni tena bhaktitaḥ |
gavāṃ lakṣasahasrāṇi gavāṃ koṭiśatāni ca || 27 ||
[Analyze grammar]

koṭihomāṃścakārātha lakṣahomāṃstathaiva ca |
bhūmidānādi dānāni brāhmaṇebhyodadācca yaḥ || 28 ||
[Analyze grammar]

sarvaṃ yena svarūpaṃ hi dharmasya paripālitam |
evaṃ guṇaiḥ samāyukto yayātirnahuṣātmajaḥ || 29 ||
[Analyze grammar]

varṣāṇāṃ tu sahasrāṇi aśītirnṛpasattamaḥ |
rājyaṃ cakāra satyena yathā divi bhavāniha || 30 ||
[Analyze grammar]

sukarmovāca |
evamākarṇya deveṃdro nāradātsa munīśvarāt |
samālocya sa medhāvī saṃbhīto dharmapālanāt || 31 ||
[Analyze grammar]

śatayajñaprabhāveṇa nahuṣo hi purā mama |
eṃdraṃ padaṃ gato vīro devarājobhavatpurā || 32 ||
[Analyze grammar]

śacī buddhiprabhāveṇa padabhraṣṭo vyajāyata |
tādṛśoyaṃ mahārājaḥ pitustulyaparākramaḥ || 33 ||
[Analyze grammar]

prāpsyate nātra saṃdehaḥ padamaiṃdraṃ na saṃśayaḥ |
yena kenāpyupāyena taṃ bhūpaṃ divamānaye || 34 ||
[Analyze grammar]

ityevaṃ ciṃtayāmāsa tasmādbhītaḥ sureśvaraḥ |
bhūpālasya nṛpaśreṣṭha yayāteḥ sumahadbhayāt || 35 ||
[Analyze grammar]

tamānetuṃ tato dūtaṃ preṣayāmāsa devarāṭ |
nahuṣasya vimānaṃ tu sarvakāmasamanvitam || 36 ||
[Analyze grammar]

sārathiṃ mātaliṃ nāma vimānena samanvitam |
gato hi mātalistatra yatrāste nahuṣātmajaḥ || 37 ||
[Analyze grammar]

prahitaḥ surarājena samānetuṃ mahāmatim |
sabhāyāṃ varttamānastu yathā iṃdra praḥśobhate || 38 ||
[Analyze grammar]

tathā yayātirdharmātmā svasabhāyāṃ virājate |
tamuvāca mahātmānaṃ rājānaṃ satyabhūṣaṇam || 39 ||
[Analyze grammar]

sārathirdevarājasya śṛṇu rājanvaco mama |
prahito devarājena sakāśaṃ tava sāṃpratam || 40 ||
[Analyze grammar]

yadbrūte devarājastu tatsarvaṃ sumanāḥ kuru |
āgaṃtavyaṃ tvayā deva eṃdraṃ lokaṃ hi nānyathā || 41 ||
[Analyze grammar]

putre rājyaṃ visṛjyaiva kṛtvā cāṃteṣṭimuttamām |
ilo rājā mahātejā vasate nahuṣātmaja || 42 ||
[Analyze grammar]

purūravā mahāvīryo vipracittirmahāmanāḥ |
śibirvasati tatraiva manurikṣvāku bhūpatiḥ || 43 ||
[Analyze grammar]

sagaro nāma medhāvī nahuṣaśca pitā tava |
ṛtavīryaḥ kṛtajñaśca śaṃtanuśca mahāmanāḥ || 44 ||
[Analyze grammar]

bharato yuvanāśvaśca kārtavīryo nareśvaraḥ |
yajñānāhṛtya bahudhā modaṃte divi bhūbhṛtaḥ || 45 ||
[Analyze grammar]

anye caiva tu rājāno yajñakarmasu tatparāḥ |
sarve te divi ceṃdreṇa modaṃte svena karmaṇā || 46 ||
[Analyze grammar]

tvaṃ punaḥ sarvadharmajñaḥ sarvadharmeṣu saṃsthitaḥ |
śakreṇa saha modasva svargaloke mahīpate || 47 ||
[Analyze grammar]

yayātiruvāca |
kiṃ mayā tatkṛtaṃ karma yena mayyarthitā tava |
iṃdrasya devarājasya tatsarvaṃ me vadasva ca || 48 ||
[Analyze grammar]

mātaliruvācamātali upari ṭippaṇī |
yadaśītisahasrāṇi varṣāṇāṃ hi tvayā nṛpa |
dānapuṇyādikaṃ karma yajñaistu parisādhitam || 49 ||
[Analyze grammar]

divaṃ gaccha mahārāja karmaṇā svena bhūpate |
sakhitvaṃ devarājena kuru gaccha surālayam || 50 ||
[Analyze grammar]

paṃcātmakaṃ śarīraṃ ca bhūmau tyaja mahāmate |
divyarūpaṃ samāsthāya bhuṃkṣva bhogānmanonugān || 51 ||
[Analyze grammar]

yathāyathā kṛtā bhūmau yajñā dānaṃ tapaśca te |
tathātathā svargabhogāḥ prārthayaṃte nareśvara || 52 ||
[Analyze grammar]

yayātiruvāca |
yena kāyena sidhyeta sukṛtaṃ duṣkṛtaṃ bhuvi |
mātale tatkathaṃ tyaktvā gacchellokamupārjitam || 53 ||
[Analyze grammar]

mātaliruvāca |
yatraivopārjitaṃ kāyaṃ paṃcātmakamidaṃ nṛpa |
tattatraiva parityajya divyenaiva vrajaṃti tam || 54 ||
[Analyze grammar]

itare mānavāḥ sarve pāpapuṇyaprasādhakāḥ |
te'pi kāyaṃ parityajya adhaūrdhvaṃ vrajaṃti vai || 55 ||
[Analyze grammar]

yayātiruvāca |
paṃcātmakena kāyena sukṛtaṃ duṣkṛtaṃ narāḥ |
utpādyaiva prayāṃtyeva adhaūrdhvaṃ tu mātale || 56 ||
[Analyze grammar]

ko viśeṣo hi dharmajña bhūmau kāyaṃ parityajet |
pāpapuṇyaprabhāvādvai kāyasya patanaṃ bhavet || 57 ||
[Analyze grammar]

dṛṣṭāṃto dṛśyate sūta pratyakṣaṃ martyamaṃḍale |
viśeṣaṃ naiva paśyāmi pāpapuṇyasya cādhikam || 58 ||
[Analyze grammar]

satyadharmādikaṃ karma yena kāyena mānavaḥ |
samarjayati vai martyastaṃ kasmādviprasarjayet || 59 ||
[Analyze grammar]

ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi |
kāyaṃ mitraṃ parityajya ātmā yāti suniścitaḥ || 60 ||
[Analyze grammar]

mātaliruvāca |
satyamuktaṃ tvayā rājankāyaṃ tyaktvā prayāti saḥ |
saṃbaṃdho nāsti tenāpi samaṃ kāyena cātmanaḥ || 61 ||
[Analyze grammar]

yasmātpaṃcatvarūpo'yaṃ saṃdhijarjaritaḥ sadā |
jarayā pīḍyamānastu vyādhibhirdūṣitaḥ sadā || 62 ||
[Analyze grammar]

jarādoṣaiḥ prabhagno'sau atra sthātuṃ sa necchati |
ākulavyākulo bhūtvā jīvastyaktvā prayāti saḥ || 63 ||
[Analyze grammar]

satyena dharmapuṇyaiśca dānairniyamasaṃyamaiḥ |
aśvamedhādibhiryajñaistīrthaiḥ saṃyamanaistathā || 64 ||
[Analyze grammar]

supuṇyaiḥ sukṛtaiścānyairjarā naiva pradhāryate |
pātakaiśca mahārāja dravate kāyameva sā || 65 ||
[Analyze grammar]

yayātiruvāca |
kasmājjarā samutpannā kasmātkāyaṃ prapīḍayet |
mama vistaratastvaṃ ca vaktumarhasi sattama || 66 ||
[Analyze grammar]

mātaliruvāca |
haṃta te varṇayiṣyāmi jarāyāḥ parikāraṇam |
yasmācceyaṃ samudbhūtā kāyamadhye nṛpottama || 67 ||
[Analyze grammar]

paṃcabhūtātmakaḥ kāyo viṣayaiḥ paṃcabhiḥ śritaḥ |
yadātmā tyajate rājansa kāyaḥ paridhakṣyate || 68 ||
[Analyze grammar]

vahninā dīpyamānastu saraso jvalate nṛpa |
tasmādvijāyate dhūmo dhūmānmeghāśca jajñire || 69 ||
[Analyze grammar]

meghādāpaḥ pravartaṃte adbhyaḥ pṛthvī prakalpate |
jalamāyāti sādhvī sā yathā nārī rajasvalā || 70 ||
[Analyze grammar]

tasmātprajāyate gaṃdho gaṃdhādraso nṛpottama |
rasātprabhavate cānnamannācchukraṃ na saṃśayaḥ || 71 ||
[Analyze grammar]

śukrāddhi jāyate kāyaḥ kurūpaḥ kāya eva ca |
yathā pṛthvī sṛjedgaṃdhānrasaiścarati bhūtale || 72 ||
[Analyze grammar]

tathā kāyaścarennityaṃ rasādhāro hi sarvaśaḥ |
gaṃdhaśca jāyate tasmādgaṃdhādraso bhavetpunaḥ || 73 ||
[Analyze grammar]

tasmājjajñe mahāvahnirdṛṣṭāṃtaṃ paśya bhūpate |
yathā kāṣṭhādbhavedvahniḥ punaḥ kāṣṭhaṃ prakāśayet || 74 ||
[Analyze grammar]

kāyamadhye rasādagnistadvadeva prajāyate |
tatra saṃcarate nityaṃ kāyaṃ puṣṇāti bhūpate || 75 ||
[Analyze grammar]

yāvadrasasya cādhikyaṃ tāvajjīvaḥ praśāṃtimān |
caritvā tādṛśaṃ vahniḥ kṣudhārūpeṇa vartate || 76 ||
[Analyze grammar]

annamicchatyasau tīvraḥ payasā ca samanvitam |
pradānaṃ labhate cānnamudakaṃ cāpi bhūpate || 77 ||
[Analyze grammar]

śoṇitaṃ carate vahnistadvadvīryaṃ na saṃśayaḥ |
yakṣmarogo bhavettasmātsarvakāyapraṇāśakaḥ || 78 ||
[Analyze grammar]

rasādhikyaṃ bhavedrājannatha vahniḥ praśāmyati |
rasena pīḍyamānastu jvararūpobhijāyate || 79 ||
[Analyze grammar]

grīvā pṛṣṭhaṃ kaṭiṃ pāyuṃ sarvāsveva tu saṃdhiṣu |
ārudhya tiṣṭhate vahniḥ kāye vahniḥ pravartate || 80 ||
[Analyze grammar]

tasyā'dhikyaṃ carennityaṃ kāyaṃ puṣṇāti sarvataḥ |
rasastu baṃdhamāyāti balarūpo bhavettadā || 81 ||
[Analyze grammar]

atirikto balenaiva vīryānmarmāṇi cālayet |
tenaiva jāyate kāmaḥ śalyarūpo bhavennṛpa || 82 ||
[Analyze grammar]

sakāmāgniḥ samākhyāto balanāśakaro nṛpa |
maithunasya prasaṃgena vināśatvaṃ kalevare || 83 ||
[Analyze grammar]

nārīṃ ca saṃśrayetprāṇī pīḍitaḥ kāmavahninā |
maithunasya prasaṃgena mūrchitaḥ kāmakarśitaḥ || 84 ||
[Analyze grammar]

tejohīno bhavetkāyo balahāniśca jāyate |
balahīno yadā syādvai durbalo vahnineritaḥ || 85 ||
[Analyze grammar]

sa vahniḥ pracaretkāye śoṇitaṃ śukrameva ca |
śukraśoṇitayornāśācchūnyadehobhijāyate || 86 ||
[Analyze grammar]

atīva jāyate vāyuḥ pracaṃḍo dāruṇākṛtiḥ |
vivarṇo duḥkhasaṃtaptaḥ śūnyabuddhistato bhavet || 87 ||
[Analyze grammar]

dṛṣṭā śrutā tu yā nārī taccitto bhramate sadā |
tṛptirna jāyate kāye lolupe cittavartmani || 88 ||
[Analyze grammar]

virūpaśca surūpaśca dhyānānmadhye prajāyate |
balahīno yadā kāmī māṃsaśoṇitasaṃkṣayāt || 89 ||
[Analyze grammar]

palitaṃ jāyate kāye nāśite kāmavahninā |
tasmātsaṃjāyate kāmī vṛddho bhūtvā dinedine || 90 ||
[Analyze grammar]

surate ciṃtate nārīṃ yathā vārddhuṣiko naraḥ |
tathātathā bhaveddhānistejaso'sya nareśvara || 91 ||
[Analyze grammar]

tasmātprajāyate kāyo nāśarūpaṃ samṛcchati |
agniḥ prajāyate bhūyo jarārūpo na saṃśayaḥ || 92 ||
[Analyze grammar]

prāṇināṃ kṣayarūpeṇa jvaro bhavati dāruṇaḥ |
sthāvarā jaṃgamāḥ sarve jvareṇa paripīḍitāḥ || 93 ||
[Analyze grammar]

nāśamāyāṃti te sarve bahupīḍā prapīḍitāḥ |
etatte sarvamākhyātamanyatkiṃ te vadāmyaham || 94 ||
[Analyze grammar]

evamukto mahārājo mātaliṃ vākyamabravīt || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 64

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: