Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brāhmaṇyuvāca |
gate tasmindurācāre gobhile pāpacetasi |
padmāvatī rurodātha duḥkhena mahatānvitā || 1 ||
[Analyze grammar]

tasyāstu ruditaṃ śrutvā sakhyaḥ sarvā dvijottama |
papracchustāṃ rājakanyāṃ tāḥ sarvāśca varānanāḥ || 2 ||
[Analyze grammar]

kasmādrodiṣi bhadraṃ te kathayasva hi ceṣṭitam |
kva gato'sau mahārājo māthurādhipatistava || 3 ||
[Analyze grammar]

yena tvaṃ hi samāhūtā priyetyuktvā vadasva naḥ |
tā uvāca suduḥkhena rodamānā punaḥ punaḥ || 4 ||
[Analyze grammar]

tayā āveditaṃ sarvaṃ yajjātaṃ doṣasaṃbhavam |
tābhirnītā piturgehaṃ vepamānā suduḥkhitā || 5 ||
[Analyze grammar]

mātuḥ samakṣaṃ tasyāstu ācacakṣustadā striyaḥ |
samākarṇya tato devī gatā sā bhartṛmaṃdiram || 6 ||
[Analyze grammar]

bhartāraṃ śrāvayāmāsa sutāvṛttāṃtameva hi |
samākarṇya tato rājā mahāduḥkhī ajāyata || 7 ||
[Analyze grammar]

yānācchādanakaṃ datvā parivārasamanvitām |
mathurāṃ preṣayāmāsa gatā sā priyamaṃdiram || 8 ||
[Analyze grammar]

sutādoṣaṃ samācchādya pitāmātā dvijottama |
ugrasenastu dharmātmā padmāvatīṃ samāgatām || 9 ||
[Analyze grammar]

sa dṛṣṭvā mumude cāśu uvācedaṃ vacaḥ punaḥ |
tvayā vinā na śaktosmi jīvituṃ hi varānane || 10 ||
[Analyze grammar]

bahuprabhāsi me prītā guṇaśīlaistu sarvadā |
bhaktyā satyena te kāṃte patidaivatyakairguṇaiḥ || 11 ||
[Analyze grammar]

samābhāṣya priyāṃ bhāryāṃ padmāvatīṃ nareśvaraḥ |
tayā sārdhaṃ sa vai reme ugraseno nṛpottamaḥ || 12 ||
[Analyze grammar]

vavṛdhe dāruṇo garbhaḥ sarvalokabhayapradaḥ |
padmāvatī vijānāti tasya garbhasya kāraṇam || 13 ||
[Analyze grammar]

svodare varddhamānasya ciṃtayaṃtī divāniśam |
anena kimu jātena lokanāśakareṇa vai || 14 ||
[Analyze grammar]

anenāpi na me kāryaṃ duṣṭaputreṇa sāṃpratam |
auṣadhīṃ pṛcchate sā tu garbhapātasya sarvataḥ || 15 ||
[Analyze grammar]

nārī mahauṣadhīṃ sā hi viṃdaṃtī ca dine dine |
garbhasya pātanāyaiva upāyā bahuśaḥ kṛtāḥ || 16 ||
[Analyze grammar]

vavṛdhe dāruṇo garbhaḥ sarvalokabhayaṃkaraḥ |
tāmuvāca tato garbhaḥ padmāvatīṃ ca mātaram || 17 ||
[Analyze grammar]

kasmāttvaṃ vyathase mātarauṣadhībhirdinedine |
puṇyena varddhate cāyuḥ pāpenālpaṃ tu jīvitam || 18 ||
[Analyze grammar]

ātmakarmavipākena jīvaṃti ca mriyaṃti ca |
āmagarbhāḥ prayāṃtyanye apakvāstu mahītale || 19 ||
[Analyze grammar]

jātamātrā mriyaṃte'nye kati te yauvanānvitāḥ |
bālā vṛddhāśca taruṇā āyuṣovaśatāṃ gatāḥ || 20 ||
[Analyze grammar]

sarve karmavipākena jīvaṃti ca mriyaṃti ca |
oṣadhyo maṃtradevāśca nimittāḥ syurna saṃśayaḥ || 21 ||
[Analyze grammar]

māmeva hi na jānāsi bhavatī yādṛśo hyaham |
dṛṣṭaḥ śrutastvayā pūrvaṃ kālanemirmahābalaḥ || 22 ||
[Analyze grammar]

dānavānāṃ mahāvīryastrailokyasya bhayapradaḥ |
devāsure mahāyuddhe hatohaṃ viṣṇunā purā || 23 ||
[Analyze grammar]

sādhayituṃ ca tadvairamāgato'smi tavodaram |
sāhasaṃ ca śramaṃ mātarmā kuruṣva dina dine || 24 ||
[Analyze grammar]

evamuktvā dvijaśreṣṭha mātaraṃ virarāma saḥ |
mātodyamaṃ parityajya mahāduḥkhādabhūttadā || 25 ||
[Analyze grammar]

daśābdāśca gatā yāvattāvadvṛddhimavāptavān |
paścājjajñe mahātejāḥ kaṃsobhūtsa mahābalaḥ || 26 ||
[Analyze grammar]

yena saṃtrāsitā lokāstrailokyasya nivāsinaḥ |
yo hato vāsudevena gato mokṣaṃ na saṃśayaḥ || 27 ||
[Analyze grammar]

evaṃ śrutaṃ mayā kāṃta bhaviṣyaṃ tu bhaviṣyati |
purāṇeṣveva sarveṣu niścitaṃ kathitaṃ tava || 28 ||
[Analyze grammar]

pitṛgehesthitā kanyā nāśamevaṃ prayāti sā |
gṛhāvāsāya me kāṃta kanyā mohaṃ na kārayet || 29 ||
[Analyze grammar]

imāṃ duṣṭāṃ mahāpāpāṃ parityajya sthiro bhava |
prāptavyaṃ tu mahāpāpaṃ duḥkhaṃ dāruṇameva ca || 30 ||
[Analyze grammar]

loke śreyaḥkaraṃ kāṃta tadbhuṃkṣva tvaṃ mayā saha |
śūkaryuvāca |
etadvākyaṃ sumaṃtraṃ tu śrutvā sa hi dvijottamaḥ || 31 ||
[Analyze grammar]

tyāge matiṃ cakārāsau samāhūtā hyahaṃ tadā |
sakalaṃ vastraśṛṃgāraṃ mama dattaṃ śubhe śṛṇu || 32 ||
[Analyze grammar]

tavaiva durnayairvipraḥ śivaśarmā dvijottamaḥ |
gato vai matimānduṣṭe kuladuṣṭapracāriṇi || 33 ||
[Analyze grammar]

yatra te tiṣṭhate bhartā tatra gaccha na saṃśayaḥ |
tava yadrocate sthānaṃ yathādiṣṭaṃ tathā kuru || 34 ||
[Analyze grammar]

evamuktvā mahābhāge pitṛmātṛkuṭuṃbakaiḥ |
parityaktā gatā śīghraṃ nirlajjāhaṃ varānane || 35 ||
[Analyze grammar]

na labhāmyahamevāpi vāsasthānaṃ sukhaṃ śubhe |
bhartsayaṃti ca māṃ lokāḥ puṃścalīyaṃ samāgatā || 36 ||
[Analyze grammar]

aṭamānā gatā deśātkulamānena varjitā |
deśe gurjarake puṇye saurāṣṭre śivamaṃdire || 37 ||
[Analyze grammar]

vanasthaleti vikhyātaṃ nagaraṃ vṛddhisaṃkulam |
atīva pīḍitā devi kṣudhayāhaṃ tadā śṛṇu || 38 ||
[Analyze grammar]

karparaṃ hi kare gṛhya bhikṣārthamupacakrame |
gṛhiṇāṃ dvāradeśeṣu praviśāmi suduḥkhitā || 39 ||
[Analyze grammar]

mama rūpaṃ vipaśyaṃti lokāḥ kutsaṃti bhāmini |
na dadaṃte ca me bhikṣāṃ pāpā ceyaṃ samāgatā || 40 ||
[Analyze grammar]

evaṃ duḥkhasamāhārā dāridryaparipīḍitā |
aṭaṃtyā ca mayā dṛṣṭaṃ gṛhamekamanuttamam || 41 ||
[Analyze grammar]

tuṃgaprākārasaṃveṣṭaṃ vedaśālāsamanvitam |
vedadhvanisamākīrṇaṃ bahuviprasamākulam || 42 ||
[Analyze grammar]

dhanadhānyasamākīrṇaṃ dāsīdāsairalaṃkṛtam |
praviveśa gṛhaṃ ramyaṃ lakṣmīmuditameva tat || 43 ||
[Analyze grammar]

tadgṛhaṃ sarvatobhadraṃ tasyaiva śivaśarmaṇaḥ |
bhikṣāṃ dehītyuvācātha sudevā duḥkhapīḍitā || 44 ||
[Analyze grammar]

śivaśarmātha śuśrāva bhikṣāśabdaṃ dvijottamaḥ |
maṃgalāṃ nāma vai bhāryāṃ lakṣmīrūpāṃ varānanām || 45 ||
[Analyze grammar]

tāṃ hasanprāha dharmātmā śivaśarmā mahāmatiḥ |
iyaṃ hi durbalā prāptā bhikṣārthaṃ dvāramāgatā || 46 ||
[Analyze grammar]

samāhūya priye caināṃ dehi tvaṃ bhojanaṃ śubhe |
kṛpayā parayāviṣṭā jñātvā māṃ tu samāgatām || 47 ||
[Analyze grammar]

provāca maṃgalā kāṃtaṃ dāsyāmi priya bhojanam |
evamuktvā ca bhartāraṃ maṃgalā maṃgalānvitā || 48 ||
[Analyze grammar]

punarmāṃ bhojayāmāsa miṣṭānnena sudurbalām |
māmuvāca sa dharmātmā śivaśarmā mahāmuniḥ || 49 ||
[Analyze grammar]

kā tvamatra samāyātā kasya vā bhramase jagat |
kena kāryeṇa sarvatra kathayasva mamāgrataḥ || 50 ||
[Analyze grammar]

evamākarṇya tadvākyaṃ bhartuścaiva mahātmanaḥ |
svareṇa lakṣitaḥ kāṃto mayā vai pāpayā tadā || 51 ||
[Analyze grammar]

vrīḍayādhomukhījātā dṛṣṭo bhartā yadā mayā |
maṃgalā cārusarvāṃgī bhartāramidamabravīt || 52 ||
[Analyze grammar]

kā ceyaṃ hi samācakṣva tvāṃ dṛṣṭvā hi vilajjati |
kathayasva prasādena kā ca eṣā bhaviṣyati || 53 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
ekapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 51

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: