Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sukalovāca |
tasyāstu vacanaṃ śrutvā gobhilo vākyamabravīt |
bhavatī śaptukāmāsi kasmānme kāraṇaṃ vada || 1 ||
[Analyze grammar]

kena doṣeṇa liptosmi yasmāttvaṃ śaptumudyatā |
gobhilo nāma daityosmi paulastyasya bhaṭaḥ śubhe || 2 ||
[Analyze grammar]

daityācāreṇa vartāmi jāne vidyāmanuttamām |
vedaśāstrārthavettāsmi kalāsu nipuṇaḥ punaḥ || 3 ||
[Analyze grammar]

evaṃ sarvaṃ vijānāmi daityācāraṃ śṛṇuṣva me |
parasvaṃ paradārāṃśca balādbhuṃjāmi nānyathā || 4 ||
[Analyze grammar]

vayaṃ daityāḥ samākarṇya daityācāreṇa sāṃpratam |
varttāmo jñānibhāvena satyaṃ satyaṃ vadāmyaham || 5 ||
[Analyze grammar]

brāhmaṇānāṃ hi cchidrāṇi vipaśyāmo dine dine |
teṣāṃ hi tapaso nāśaṃ vighnaiḥ kurmo na saṃśayaḥ || 6 ||
[Analyze grammar]

chidraṃ prāpya vayaṃ devi nāśayāmo na saṃśayaḥ |
brāhmaṇāñchrūyatāṃ bhadre devayajñaṃ varānane || 7 ||
[Analyze grammar]

nāśayāmo vayaṃ yajñāndharmayajñaṃ na saṃśayaḥ |
subrāhmaṇānparityajya devaṃ nārāyaṇaṃ prabhum || 8 ||
[Analyze grammar]

pativratāṃ mahābhāgāṃ sumatiṃ bhartṛtatparām |
dūreṇāpi parityajya tiṣṭhāmo nātra saṃśayaḥ || 9 ||
[Analyze grammar]

tejo devi suviprasya hareścaiva mahātmanaḥ |
nāryāḥ pativratāyāśca soḍhuṃ daityāśca na kṣamāḥ || 10 ||
[Analyze grammar]

pativratābhayenāpi viṣṇoḥ subrāhmaṇasya ca |
naśyaṃti dānavāḥ sarve dūraṃ rākṣasapuṃgavāḥ || 11 ||
[Analyze grammar]

ahaṃ dānavadharmeṇa vicarāmi mahītalam |
kasmāttvaṃ śaptukāmāsi mama doṣo vicāryatām || 12 ||
[Analyze grammar]

padmāvatyuvāca |
mama dharmaḥ sukāyaśca tvayaiva parināśitaḥ |
ahaṃ pativratā sādhvī patikāmā tapasvinī || 13 ||
[Analyze grammar]

svamārge saṃsthitā pāpa māyayā parināśitā |
tasmāttvāmapyahaṃ duṣṭa ādhakṣyāmi na saṃśayaḥ || 14 ||
[Analyze grammar]

gobhila uvāca |
dharmameva pravakṣyāmi bhavatī yadi manyate |
agnicidbrāhmaṇasyāpi śrūyatāṃ nṛpanaṃdinī || 15 ||
[Analyze grammar]

juhvandevaṃ dvikālaṃ yo na tyajedagnimaṃdiram |
sa cāgnihotrī bhavati yajatyeva dinedine || 16 ||
[Analyze grammar]

anyaccaivaṃ pravakṣyāmi bhṛtyadharmaṃ varānane |
manasā karmaṇā vācā viśuddho yo'pi nityaśaḥ || 17 ||
[Analyze grammar]

nityamādeśakārī yaḥ paścāttiṣṭhati cāgrataḥ |
sa bhṛtyaḥ kathyate devi puṇyabhāgī na saṃśayaḥ || 18 ||
[Analyze grammar]

yaḥ putro guṇavāñjñātā pitaraṃ pālayecchubhaḥ |
mātaraṃ ca viśeṣeṇa manasā kāya karmabhiḥ || 19 ||
[Analyze grammar]

tasya bhāgīrathī snānamahanyahani jāyate |
anyathā kurute yo hi sa pāpīyānna saṃśayaḥ || 20 ||
[Analyze grammar]

anyaccaivaṃ pravakṣyāmi pativratamanuttamam |
vācā sumanasā caiva karmaṇā śṛṇu bhāmini || 21 ||
[Analyze grammar]

śuśrūṣāṃ kurute yā hi bhartuścaiva dina dine |
tuṣṭe bharttari yā prītā na tyajetkrodhanaṃ punaḥ || 22 ||
[Analyze grammar]

tasya doṣaṃ na gṛhṇāti tāḍitā tuṣyate punaḥ |
bharttuḥ karmasu sarveṣu puratastiṣṭhate sadā || 23 ||
[Analyze grammar]

sā cāpi kathyate nārī pativrataparāyaṇā |
patitopi pitāputrairbahudoṣasamanvitaḥ || 24 ||
[Analyze grammar]

kasmādapi ca na tyājyaḥ kuṣṭhitaḥ krudhito'pi vā |
evaṃ putrāḥ śuśrūṣaṃti pitaraṃ mātaraṃ kila || 25 ||
[Analyze grammar]

te yāṃti paramaṃ lokaṃ tadviṣṇoḥ paramaṃ padam |
evaṃ hi svāminaṃ ye vai upācaraṃti bhṛtyakāḥ || 26 ||
[Analyze grammar]

patyurlokaṃ prayāṃtyete prasādātsvāminastadā |
agniṃ naiva tyajedvipro brahmalokaṃ prayāti saḥ || 27 ||
[Analyze grammar]

agnityāgakaro vipro vṛṣalīpatirucyate |
svāmidrohī bhavedbhṛtyaḥ svāmityāgānna saṃśayaḥ || 28 ||
[Analyze grammar]

agniṃ ca pitaraṃ caiva na tyajetsvāminaṃ śubhe |
sadā vipraḥ suto bhṛtyaḥ satyaṃ satyaṃ vadāmyaham || 29 ||
[Analyze grammar]

parityajya pragacchaṃti te yāṃti narakārṇavam |
patitaṃ vyādhitaṃ devi vikalaṃ kuṣṭhinaṃ tathā || 30 ||
[Analyze grammar]

sarvakarmavihīnaṃ ca gatavittādisaṃcayam |
bhartāraṃ na tyajennārī yadi śreya ihecchati || 31 ||
[Analyze grammar]

tyaktvā kāṃtaṃ vrajennārī anyatkāryamihecchati |
sā matā puṃścalī loke sarvadharmabahiṣkṛtā || 32 ||
[Analyze grammar]

gate bhartari yā grāmaṃ bhogaṃ śṛṃgārameva ca |
laulyācca kurute nārī puṃścalī vadate janaḥ || 33 ||
[Analyze grammar]

evaṃ dharmaṃ vijānāmi vedaśāstraiśca saṃmatam |
dānavā rākṣasāḥ pretā dhātrā sṛṣṭā yadāditaḥ || 34 ||
[Analyze grammar]

tatreha kāraṇaṃ sarvaṃ pravakṣyāmi na saṃśayaḥ |
brāhmaṇā dānavāścaiva piśācāścaiva rākṣasāḥ || 35 ||
[Analyze grammar]

dharmārthaṃ sakalaṃ proktamadhītaṃ taistu suṃdari |
viṃdaṃti sakalaṃ sarve ācaraṃti na dānavāḥ || 36 ||
[Analyze grammar]

vidhihīnaṃ prakurvaṃti dānavā jñānavarjitāḥ |
anyāyena vrajaṃtyete mānavā vidhivarjitāḥ || 37 ||
[Analyze grammar]

teṣāṃ śāsanahetvarthaṃ kṛtā etepi nānyathā |
vidhihīnaṃ prakurvaṃti ye hi dharmaṃ narādhamāḥ || 38 ||
[Analyze grammar]

tānvayaṃ śāsayāmo vai daṃḍena mahatā kila |
bhavatyā dāruṇaṃ karma kṛtameva sunirghṛṇam || 39 ||
[Analyze grammar]

gārhasthyaṃ ca parityajya atrāyātā kimarthataḥ |
vadasyevaṃ mukhenāpi ahaṃ hi patidevatā || 40 ||
[Analyze grammar]

karmaṇā nāsti taddṛṣṭaṃ patidaivatyameva te |
bhartāraṃ taṃ parityajya kimarthaṃ tvamihāgatā || 41 ||
[Analyze grammar]

śṛṃgāraṃ bhūṣaṇaṃ veṣaṃ kṛtvā tiṣṭhasi nirghṛṇā |
kimarthaṃ hi kṛtaṃ pāpe kasyahetorvadasva me || 42 ||
[Analyze grammar]

niḥśaṃkā varttase cāpi pramattā girikānane |
mayā tvaṃ sādhitā pāpā daṃḍena mahatā śṛṇu || 43 ||
[Analyze grammar]

adharmacāriṇī duṣṭā patiṃ tyaktvā samāgatā |
kvāste tatpatidevatvaṃ darśaya tvaṃ mamāgrataḥ || 44 ||
[Analyze grammar]

bhavatī puṃścalī nāma yayā tyaktaḥ svakaḥ patiḥ |
pṛthakchayyā yadā nārī tadā sā puṃścalī matā || 45 ||
[Analyze grammar]

yojanānāṃ śataikasya sontareṇa pravarttate |
kvāsti te patidaivatyaṃ puṃścalyācāracāriṇī || 46 ||
[Analyze grammar]

nirlajje nirghṛṇe duṣṭe kiṃ me vadasi saṃmukhī |
tapasaḥ kvāsti te bhāvaḥ kva tejobalameva ca || 47 ||
[Analyze grammar]

darśayasva mamādyaiva balavīryaparākramam |
padmāvatyuvāca |
snehenāpi samānītā śrūyatāmasurādhama || 48 ||
[Analyze grammar]

bharturgehādahaṃ pitrā kvāste tatra ca pātakam |
naiva kāmānna lobhācca na mohānna ca matsarāt || 49 ||
[Analyze grammar]

āgatāhaṃ patiṃ tyaktvā patibhāvena saṃsthitā |
bhartṛrūpacchalenāpi tvayaiva parivaṃcitā || 50 ||
[Analyze grammar]

bhavaṃtaṃ māthuraṃ jñātvā gatāhaṃ sammukhaṃ tava |
māyāvinaṃ yadā jāne tvāmevaṃ dānavādhama || 51 ||
[Analyze grammar]

ekena huṃkṛtenaiva bhasmībhūtaṃ karomyaham |
gobhila uvāca |
cakṣurhīnā na paśyaṃti mānavāḥ śṛṇu sāṃpratam || 52 ||
[Analyze grammar]

dharmanetravihīnā tvaṃ kathaṃ jānāsi māmiha |
yadā te bhāva utpannaḥ piturgehaṃ prati śṛṇu || 53 ||
[Analyze grammar]

patidhyānaṃ parityajya muktā dhyānena tvaṃ tadā |
jñānanetraṃ tadā naṣṭaṃ sphuṭaṃ ca hṛdaye tava || 54 ||
[Analyze grammar]

kathaṃ māṃ tvaṃ vijānāsi jñānacakṣurhatā bhuvi |
kasyā mātā pitā bhrātā kasyāḥ svajanabāṃdhavāḥ || 55 ||
[Analyze grammar]

sarvasthāne patirhyeko bhāryāyāstu na saṃśayaḥ |
ityuktvā hi prahasyaiva gobhilo dānavādhamaḥ || 56 ||
[Analyze grammar]

na bhayaṃ vidyate te'dya mamāpi śṛṇu puṃścali |
kiṃ bhavettava śāpena vṛthaiva parikaṃpase || 57 ||
[Analyze grammar]

mamagehaṃ samāśritya bhuṃkṣva bhogānmano'nugān |
padmāvatyuvāca |
gaccha pāpasamācāra kiṃ tvaṃ vadasi nirghṛṇaḥ || 58 ||
[Analyze grammar]

satībhāvena saṃsthāsmi pativrataparāyaṇā |
dhakṣyāmi tvāṃ mahāpāpa yadyevaṃ tu vadiṣyasi || 59 ||
[Analyze grammar]

evamuktvā tathaikāṃte niṣasāda mahītale |
duḥkhena mahatāviṣṭāṃ tāmuvāca sa gobhilaḥ || 60 ||
[Analyze grammar]

tavodare mayā nyastaṃ svavīryaṃ sukṛtaṃ śubhe |
tasmādutpatsyate putrastrailokyakṣobhakārakaḥ || 61 ||
[Analyze grammar]

evamuktvā jagāmātha gobhilo dānavastadā |
gate tasmindurācāre dānave pāpacāriṇī || 62 ||
[Analyze grammar]

duḥkhena mahatāviṣṭā nṛpakanyā ruroda ha || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 50

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: