Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brāhmaṇyuvāca |
ekadā tu mahābhāga gatā sā parvatottame |
ramaṇīyaṃ vanaṃ dṛṣṭvā kadalīkhaṃḍamaṃḍitam || 1 ||
[Analyze grammar]

śālaistālaistamālaiśca nālikeraistathotkaṭaiḥ |
pūgīphalairmātuligairnāraṃgaiścārujaṃbukaiḥ || 2 ||
[Analyze grammar]

caṃpakaiḥ pāṭalaiḥ puṇyaiḥ puṣpitaiḥ kuṭakairvaṭaiḥ |
aśokabakulopetaṃ nānāvṛkṣairalaṃkṛtam || 3 ||
[Analyze grammar]

parvataṃ puṇyavaṃtaṃ taṃ puṣpitaiśca nagottamaiḥ |
sarvatra dṛśyate ramyo nānādhātusamākulaḥ || 4 ||
[Analyze grammar]

taḍāgaṃ sarvatobhadraṃ puṇyatoyena pūritam |
kamalaiḥ puṣpitaiścānyaiḥ sugaṃdhaiḥ kanakotpalaiḥ || 5 ||
[Analyze grammar]

śvetotpalairvibhāsaṃtaṃ raktotpalasupuṣpitaiḥ |
nīlotpalaiśca kahlārairhaṃsaiśca jalakukkuṭaiḥ || 6 ||
[Analyze grammar]

pakṣibhirjalajaiścānyairnānādhātusamākulaḥ |
taḍāgaṃ sarvataḥ śubhraṃ nānāpakṣigaṇairyutam || 7 ||
[Analyze grammar]

kokilānāṃ rutaiḥ puṇyaiḥ susvaraiḥ pariśobhitaḥ |
madhurāṇāṃ tathā śabdaiḥ sarvatra madhurāyate || 8 ||
[Analyze grammar]

ṣaṭpadānāṃ sunādena sarvatra pariśobhate |
evaṃvidhaṃ giriṃ ramyaṃ tadeva vanamuttamam || 9 ||
[Analyze grammar]

taḍāgaṃ sarvatobhadraṃ dadṛśe nṛpanaṃdinī |
vaidarbhī krīḍamānā sā sakhībhiḥ sahitā tadā || 10 ||
[Analyze grammar]

samālokya vanaṃ puṇyaṃ sarvatra kusumākulam |
cāpalyena prabhāveṇa strībhāvena ca līlayā || 11 ||
[Analyze grammar]

padmāvatī sarastīre sakhībhiḥ sahitā tadā |
jalakrīḍā samālīnā hasate gāyate punaḥ || 12 ||
[Analyze grammar]

ramamāṇā ca sā tasmiṃstasminsarasi bhāminī |
evaṃ vipra tadā sā tu sukhena parivartayet || 13 ||
[Analyze grammar]

viṣṇuruvāca |
gobhilo nāma vai daityo bhṛtyo vaiśravaṇasya ca |
divyenāpi vimānena sarvabhogapariplutaḥ || 14 ||
[Analyze grammar]

yāti cākāśamārgeṇa gobhilo daityasattamaḥ |
tena dṛṣṭā viśālākṣī vaidarbhī nirbhayā tadā || 15 ||
[Analyze grammar]

sarvayoṣidvarā sā hi ugrasenasya vai priyā |
rūpeṇāpratimā loke sarvāṃgeṣu virājate || 16 ||
[Analyze grammar]

ratirvai manmathasyāpi kiṃ vāpīyaṃ haripriyā |
kiṃ vāpi pārvatī devī śacī kiṃ vā bhaviṣyati || 17 ||
[Analyze grammar]

yādṛśī dṛśyate ceyaṃ nārīṇāṃ pravarottamā |
anyāpi īdṛśī nāsti dvitīyā kṣitimaṃḍale || 18 ||
[Analyze grammar]

nakṣatreṣu yathā caṃdraḥ saṃpūrṇo bhāti śobhanaḥ |
guṇarūpakalābhistu tathā bhāti varānanā || 19 ||
[Analyze grammar]

puṣkareṣu yathā haṃsastatheyaṃ cāruhāsinī |
aho rūpamahobhāva asyāstu paridṛśyate || 20 ||
[Analyze grammar]

kā kasya śobhanā bālā cāruvṛttapayodharā |
vyamṛśadgobhilo daityaḥ padmāvatīṃ varānanām || 21 ||
[Analyze grammar]

ciṃtayitvā kṣaṇaṃ vipra kā kasyāpi bhaviṣyati |
jñānena mahatā jñātvā vaidarbhīti na saṃśayaḥ || 22 ||
[Analyze grammar]

dayitā ugrasenasya pativrataparāyaṇā |
ātmabalena tiṣṭhaṃtī duṣprāpyā puruṣairapi || 23 ||
[Analyze grammar]

ugraseno mahāmūrkhaḥ preṣitā yena vai varā |
piturgehamiyaṃ bālā sa tu bhāgyena varjitaḥ || 24 ||
[Analyze grammar]

anayā vinā sa jīvecca kathaṃ kūṭamatiḥ sadā |
kiṃ vā napuṃsako rājā enāṃ yo hi parityajet || 25 ||
[Analyze grammar]

tāṃ dṛṣṭvā sa tu kāmātmā saṃjātastatkṣaṇādapi |
iyaṃ pativratā bālā duṣprāpyā puruṣairapi || 26 ||
[Analyze grammar]

kathaṃ bhokṣyāmyahaṃ gatvā kāmo māmati pīḍayet |
abhuktvaināṃ yadā yāsye tatsyānmṛtyurmamaiva hi || 27 ||
[Analyze grammar]

adyaiva hi na saṃdeho yataḥ kāmo mahābalaḥ |
iti ciṃtāparo bhūtvā gobhilo manasaikṣata || 28 ||
[Analyze grammar]

kṛtvā māyāmayaṃ rūpamugrasenasya bhūpateḥ |
yādṛśastūgrasenaśca sāṃgopāṃgo mahānṛpaḥ || 29 ||
[Analyze grammar]

gobhilastādṛśo bhūtvā gatyā ca svarabhāṣayā |
yathāvastro yathāveśo vayasā ca tathā punaḥ || 30 ||
[Analyze grammar]

divyamālyāṃbaradharo divyagaṃdhānulepanaḥ |
sarvābharaṇaśobhāṃgo yādṛśo māthureśvaraḥ || 31 ||
[Analyze grammar]

bhūtvātha tādṛśo daitya ugrasenamayastadā |
māyayā parayā yukto rūpalāvaṇyasaṃpadā || 32 ||
[Analyze grammar]

parvatāgre aśokasyacchāyāmāśritya saṃsthitaḥ |
śilātalastho duṣṭātmā vīṇādaṃḍena vīrakaḥ || 33 ||
[Analyze grammar]

susvaraṃ gāyamānastu gītaṃ viśvapramohanam |
tālamānakriyopetaṃ saptasvaravibhūṣitam || 34 ||
[Analyze grammar]

gītaṃ gāyati duṣṭātmā tasyā rūpeṇa mohitaḥ |
parvatāgre sthito vipra harṣeṇa mahatānvitaḥ || 35 ||
[Analyze grammar]

sakhīmadhyagatā sā tu padmāvatī varānanā |
śuśruve susvaraṃ gītaṃ tālamānalayānvitam || 36 ||
[Analyze grammar]

ko'yaṃ gāyati dharmātmā mahatsaukhyapradāyakam |
gītaṃ hi satkriyopetaṃ sarvabhāvasamanvitam || 37 ||
[Analyze grammar]

sakhībhiḥ sahitā gatvā autsukyena nṛpātmajā |
aśokacchāyāmāśritya vimale suśilātale || 38 ||
[Analyze grammar]

dadarśa bhūpaveṣeṇa gobhilaṃ dānavādhamam |
puṣpamālāṃbaradharaṃ divyagaṃdhānulepanam || 39 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgaṃ padmāvatī pativratā |
mathureśaḥ samāyātaḥ kadā dharmaparāyaṇaḥ || 40 ||
[Analyze grammar]

mama nātho mahātmā vai rājyaṃ tyaktvā pradūrataḥ |
yāvaddhi ciṃtayetsā ca tāvatpāpena tena sā || 41 ||
[Analyze grammar]

samāhūtā turībhūya ehi tvaṃ hi priye mama |
cakitāśaṃkitāsācakathaṃbharttāsamāgataḥ || 42 ||
[Analyze grammar]

lajjitā duḥkhitā jātā adhaḥkṛtvā tato mukham |
ahaṃ pāpā durācārā niḥśaṃkā parivartitā || 43 ||
[Analyze grammar]

kopamevaṃ mahābhāgaḥ kariṣyati na saṃśayaḥ |
yāvaddhi ciṃtayetsā ca tāvattenāpi pāpinā || 44 ||
[Analyze grammar]

samāhūtā turībhūya ehyehi tvaṃ mama priye |
tvayā vinā kṛto devi prāṇāndhartuṃ varānane || 45 ||
[Analyze grammar]

na hi śaknomyahaṃ kāṃte jīvitaṃ priyameva ca |
tava snehena lubdhosmi tvāṃ tyaktvā notsahe bhṛśam || 46 ||
[Analyze grammar]

brāhmaṇyuvāca |
evamuktā gatāpaśyatsumukhaṃ lajjayānvitā |
samāliṃgya tato daityaḥ satīṃ padmāvatīṃ tadā || 47 ||
[Analyze grammar]

ekāṃtaṃ tu samānītā subhuktā icchayā tataḥ |
daityena gobhilenāpi satyaketoḥ sutā tadā || 48 ||
[Analyze grammar]

sukalovāca |
muṣkasthānesya saṃketaṃ nāviṃdata varānanā |
svavastraṃ sā parigṛhya śaṃkitā duḥkhitā hyabhūt || 49 ||
[Analyze grammar]

sā sakrodhā vacaḥ prāha gobhilaṃ dānavādhamam |
kastvaṃ pāpasamācāro nirghṛṇo dānavākṛtiḥ || 50 ||
[Analyze grammar]

śaptukāmā samudyuktā duḥkhenākulitekṣaṇā |
vepamānā tadā rājanduḥkhabhāreṇa pīḍitā || 51 ||
[Analyze grammar]

mama kāṃtacchalenaiva tvayāgatya durātmavan |
nāśitaṃ dharmamevāgryaṃ pātivratyamanuttamam || 52 ||
[Analyze grammar]

susvaraṃ ruditaṃ kṛtvā mama janma tvayā hṛtam |
paśya me balamatraiva śāpaṃ dāsye sudāruṇam || 53 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇā taṃ śaptukāmā tu gobhilam || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
ekonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 49

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: