Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brāhmaṇyuvāca |
māthure viṣaye ramye mathurāyāṃ nṛpottamaḥ |
ugraseneti vikhyāto yādavaḥ paravīrahā || 1 ||
[Analyze grammar]

sarvadharmārthatattvajño vedajñaḥ śrutavānbalī |
dātā bhoktā guṇagrāhī sadguṇānvetti bhūpatiḥ || 2 ||
[Analyze grammar]

rājyaṃ cakāra medhāvī prajā dharmeṇa pālayet |
evaṃ sa ca mahātejā ugrasenaḥ pratāpavān || 3 ||
[Analyze grammar]

vaidarbhe viṣaye puṇye satyaketuḥ pratāpavān |
tasya kanyā mahābhāgā padmākṣī kamalānanā || 4 ||
[Analyze grammar]

nāmnā padmāvatī nāma satyadharmaparāyaṇā |
sā tu strīṇāṃ guṇairyuktā dvitīyeva samudrajā || 5 ||
[Analyze grammar]

vaidarbhī śuśubhe rājansvaguṇaiḥ satyakāraṇaiḥ |
māthura ugrasenastu upayeme sulocanām || 6 ||
[Analyze grammar]

tayā saha mahābhāga sukhaṃ reme pratāpavān |
atiprīto guṇaistasyāstayā saha sukhībhavet || 7 ||
[Analyze grammar]

tasyāḥ snehena prītyā ca saṃmugdho māthureśvaraḥ |
padmāvatī mahābhāgā tasya prāṇapriyābhavat || 8 ||
[Analyze grammar]

tayā vinā na bubhuje tayā saha prakrīḍayet |
tayā vinā na seveta paramaṃ sukhameva saḥ || 9 ||
[Analyze grammar]

evaṃ prītikarau jātau parasparamanuttamau |
snehavaṃtau dvijaśreṣṭha sukhasaṃprītidāyakau || 10 ||
[Analyze grammar]

satyaketuśca rājeṃdraḥ sasmāra sa padmāvatīm |
svasutāṃ tāṃ mahābhāgo mātā tasyāḥ suduḥkhitā || 11 ||
[Analyze grammar]

sa dūtānpreṣayāmāsa vaidarbho mathurāṃ prati |
ugrasenaṃ nṛvīreṃdraṃ sādareṇa dvijottama || 12 ||
[Analyze grammar]

ugrasenaṃ mahārājaṃ sa dūto vākyamabravīt |
vidarbhādhipatirvīro bhaktyā snehena naṃdayan || 13 ||
[Analyze grammar]

ātmanaḥ kuśalaṃ brūte bhavatāṃ paripṛcchati |
satyaketurmahārāja tvāmevaṃ paripṛṣṭavān || 14 ||
[Analyze grammar]

darśanāya preṣayasva sutāṃ padmāvatīṃ mama |
yadi tvaṃ manyase nātha prītisnehaṃ hitasya ca || 15 ||
[Analyze grammar]

preṣayasva mahābhāgāṃ priyāṃ prītikarāṃ tava |
autkaṇṭhyena mahārāja sa sotkaṃṭhena vartate || 16 ||
[Analyze grammar]

samākarṇya tato vākyamugraseno nṛpottamaḥ |
prītyā snehena tasyāpi satyaketormahātmanaḥ || 17 ||
[Analyze grammar]

dākṣiṇyena ca vipreṃdra preṣayāmāsa bhūpatiḥ |
padmāvatīṃ priyāṃ bhāryāmugrasenaḥ pratāpavān || 18 ||
[Analyze grammar]

preṣitānena rājeṃdra gatā padmāvatī svakam |
pūrvaṃ gṛhaṃ satī sā tu mahāharṣeṇa saṃkulā || 19 ||
[Analyze grammar]

pitṛpūrvaṃ kuṭuṃbaṃ tu dadṛśe cārumaṃgalā |
pituḥ pādau nanāmātha śirasā satyatatparā || 20 ||
[Analyze grammar]

āgatāyāṃ mahārājā padmāvatyāṃ dvijottama |
harṣeṇa mahatāviṣṭo vidarbhādhipatirnṛpaḥ || 21 ||
[Analyze grammar]

varddhitā dānamānaiśca vastrālaṃkārabhūṣaṇaiḥ |
padmāvatī sukhenāpi piturgehe pravartate || 22 ||
[Analyze grammar]

sakhībhiḥ sahitā sā tu niḥśaṃkā parivartate |
ramate sā tadā tatra yathāpūrvaṃ tathaiva ca || 23 ||
[Analyze grammar]

gṛhe vane taḍāgeṣu prāsāde ca tathaiva sā |
punarbāleva bhūtā sā nirlajjā saṃpravartate || 24 ||
[Analyze grammar]

niḥśaṃkā vartate vipra sakhībhiḥ saha sarvadā |
pativratā mahābhāgā harṣeṇa mahatānvitā || 25 ||
[Analyze grammar]

sukhaṃ tu pitṛgehasya durlabhaṃ śvaśure gṛhe |
evaṃ jñātvā tadā reme kadā īdṛgbhaviṣyati || 26 ||
[Analyze grammar]

anena mohabhāvena krīḍālubdhā varānanā |
sakhībhiḥ sahitā nityaṃ vaneṣūpavane tadā || 27 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre'ṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 48

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: