Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

saptacatvāriṃśo'dhyāyaḥ |
sukalovāca |
sudevā cārusarvāṃgī tāmuvācātha sūkarīm |
paśuyoniṃ gatā tvaṃ hi kathaṃ vadasi saṃskṛtam || 1 ||
[Analyze grammar]

evaṃvidhaṃ mahājñānaṃ kasmādbhūtaṃ vadasva me |
kathaṃ jānāsi vai bhartuścaritramātmanaḥ śubhe || 2 ||
[Analyze grammar]

śūkaryuvāca |
paśorbhāvena mohena muṣṭāhaṃ varavarṇini |
nihatā khaḍgabāṇaiśca patitā raṇamūrdhani || 3 ||
[Analyze grammar]

mūrcchayābhipariklinnā jñānahīnā varānane |
tvayābhiṣiktā yenāhaṃ puṇyahastena suṃdari || 4 ||
[Analyze grammar]

puṇyodakena śītena tava hastagatena vai |
abhiṣikte hi me kāye moho naṣṭo vihāya mām || 5 ||
[Analyze grammar]

yathā vināśaṃ tejobhiraṃdhakāraḥ prayāti saḥ |
tathā tavābhiṣekeṇa mama pāpaṃ gataṃ śubhe || 6 ||
[Analyze grammar]

prasādāttava cārvaṃgi labdhaṃ jñānaṃ purātanam |
puṇyāṃ gatiṃ prayāsyāmi iti jñātaṃ mayā śubhe || 7 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi pūrvaṃ vṛttāṃtamātmanaḥ |
yatkṛtaṃ tu mayā bhadre pāpayā duṣkṛtaṃ bahu || 8 ||
[Analyze grammar]

kaliṃgākhye mahādeśe śrīpuraṃnāma pattanam |
sarvasiddhisamākīrṇaṃ caturvarṇaniṣevitam || 9 ||
[Analyze grammar]

vasati sma dvijaḥ kopi vasudatta iti śrutaḥ |
brahmācāraparonityaṃ satyadharmaparāyaṇaḥ || 10 ||
[Analyze grammar]

vedavettā jñānavettā śucimānguṇavāndhanī |
dhanadhānyasamākīrṇaḥ putrapautrairalaṃkṛtaḥ || 11 ||
[Analyze grammar]

tasyāhaṃ tanayā bhadre sodaraiḥ svajanabāṃdhavaiḥ |
alaṃkāraistu śṛṃgārairbhūṣitāsmi varānane || 12 ||
[Analyze grammar]

sudevānāma me tātaścakāra sa mahāmatiḥ |
tasyāhaṃ dayitā nityaṃ pituścāpi mahāmate || 13 ||
[Analyze grammar]

rūpeṇāpratimā jātā saṃsāre nāsti tādṛśī |
rūpayauvanagarveṇa mattāhaṃ cāruhāsinī || 14 ||
[Analyze grammar]

ahaṃ kanyā surūpā vai sarvālaṃkāraśobhitā |
māṃ ca dṛṣṭvā tato lokāḥ sarve svajanavargakāḥ || 15 ||
[Analyze grammar]

māmevaṃ yācamānāste vivāhārthe varānane |
yācitāhaṃ dvijaiḥ sarvairna dadāti pitā mama || 16 ||
[Analyze grammar]

snehāccaiva mahābhāge mumoha sa mahāmatiḥ |
na dattāhaṃ tadā tena pitrā caiva mahātmanā || 17 ||
[Analyze grammar]

saṃprāptaṃ yauvanaṃ bāle mayi bhāvasamanvitam |
rūpaṃ me tādṛśaṃ dṛṣṭvā mama mātā suduḥkhitā || 18 ||
[Analyze grammar]

pitaraṃ me uvācātha kasmātkanyā na dīyate |
tvaṃ kasmai sudvijāyaiva brāhmaṇāya mahātmane || 19 ||
[Analyze grammar]

dehi kanyāṃ mahābhāga saṃprāptā yauvanaṃ tviyam |
vasudatto dvijaśreṣṭhaḥ pratyuvāca dvijottamaḥ || 20 ||
[Analyze grammar]

mātaraṃ me mahābhāge śrūyatāṃ vacanaṃ mama |
mahāmohenamugdho'smi sutāyā varavarṇini || 21 ||
[Analyze grammar]

yo me gṛhastho vipro vai bhaviṣyati śubhe śṛṇu |
tasmai kanyāṃ pradāsyāmi jāmātre tu na saṃśayaḥ || 22 ||
[Analyze grammar]

mama prāṇapriyā caiṣā sudevā nātra saṃśayaḥ |
evamūce madarthe sa vasudattaḥ pitā mama || 23 ||
[Analyze grammar]

kauśikasya kule jātaḥ sarvavidyāviśāradaḥ |
brāhmaṇānāṃ guṇairyuktaḥ śīlavānguṇavāñchuciḥ || 24 ||
[Analyze grammar]

vedādhyayanasaṃpannaṃ paṭhamānaṃ hi susvaram |
bhikṣārthaṃ dvāramāyāṃtaṃ pitṛmātṛvivarjitam || 25 ||
[Analyze grammar]

taṃ dṛṣṭvāsamanuprāptaṃ rūpaṃ vīkṣya mahāmatiḥ |
taṃ provāca pitā evaṃ ko bhavānvai bhaviṣyati || 26 ||
[Analyze grammar]

kiṃ te nāma kulaṃ gotramācāraṃ vada sāṃpratam |
samākarṇya piturvākyaṃ vasudattamuvāca saḥ || 27 ||
[Analyze grammar]

kauśikasyānvaye jāto vedavedāṃgapāragaḥ |
śivaśarmeti me nāma pitṛmātṛvivarjitaḥ || 28 ||
[Analyze grammar]

saṃti me bhrātaraścānye catvāro vedapāragāḥ |
evaṃ kulaṃ samākhyātamācāraḥ kulasaṃbhavaḥ || 29 ||
[Analyze grammar]

evaṃ sarvaṃ samākhyātaṃ pitaraṃ śivaśarmaṇā |
śubhe lagne tithau prāpte nakṣatre bhagadaivate || 30 ||
[Analyze grammar]

pitrā dattāsmi subhage tasmai viprāya vai tadā |
pitṛgehe vasāmyekā tena sārdhaṃ mahātmanā || 31 ||
[Analyze grammar]

naiva śuśrūṣito bhartā mayā sa pāpayā tadā |
pitṛmātṛsudravyeṇa garveṇāpi pramohitā || 32 ||
[Analyze grammar]

aṃgasaṃvāhanaṃ tasya na kṛtaṃ hi mayā kadā |
ratibhāvena snehena vacanena mayā śubhe || 33 ||
[Analyze grammar]

krūrabuddhyā hi dṛṣṭosau sarvadā pāpayā mayā |
puṃścalīnāṃ prasaṃgena tadbhāvaṃ hi gatā śubhe || 34 ||
[Analyze grammar]

mātāpitrośca bhartuśca bhrātṝṇāṃ hitameva ca |
na karomyahamevāpi yatrayatra vrajāmyaham || 35 ||
[Analyze grammar]

evaṃ me duṣkṛtaṃ dṛṣṭvā śivaśarmā patirmama |
snehācchvaśuravargasya mama bharttā mahāmatiḥ || 36 ||
[Analyze grammar]

na kiṃcidvakti māṃ sopi kṣamate duṣkṛtaṃ mama |
vāryamāṇā kuṭuṃbena ahamevaṃ supāpinī || 37 ||
[Analyze grammar]

tasya śīlaṃ viditvā te sādhutvaṃ śivaśarmaṇaḥ |
pitāmātā ca me sarve mama pāpena duḥkhitāḥ || 38 ||
[Analyze grammar]

bharttā me duṣkṛtaṃ dṛṣṭvā svagṛhānnirgato bahiḥ |
taṃ deśaṃ grāmamenaṃ ca parityajya gatastataḥ || 39 ||
[Analyze grammar]

gate bhartari me tātaḥ saṃjātaściṃtayānvitaḥ |
mama duḥkhena duḥkhātmā yathā rogeṇa pīḍitaḥ || 40 ||
[Analyze grammar]

mama mātā uvācainaṃ bhartāraṃ duḥkhapīḍitam |
kasmācciṃtayase kāṃta vada duḥkhaṃ mamāgrataḥ || 41 ||
[Analyze grammar]

vasudatta uvācaināṃ mātaraṃ mama naṃdane |
sutāṃ tyaktvā gato vipro jāmātā śṛṇu vallabhe || 42 ||
[Analyze grammar]

iyaṃ pāpasamācārā nirghṛṇā pāpacāriṇī |
anayā hi parityaktaḥ śivaśarmā mahāmatiḥ || 43 ||
[Analyze grammar]

samastasya kuṭuṃbasya dākṣiṇyena mahāmatiḥ |
mamāyaṃ sa dvijaḥ kāṃte sudevāṃ naiva bhāṣate || 44 ||
[Analyze grammar]

vasate saumyabhāvena naiva niṃdati kutsati |
sudevāṃ pāpasaṃcārāṃ sa vai paṃḍitabuddhimān || 45 ||
[Analyze grammar]

bhaviṣyati tviyaṃ duṣṭā sudevā kulanāśinī |
ahamenāṃ parityajya vrajāmi gṛhavāsini || 46 ||
[Analyze grammar]

brāhmaṇyuvāca |
adya jñātaṃ tvayā kāṃta sutāyā guṇadūṣaṇam |
tava mohena snehena naṣṭeyaṃ śṛṇu sāṃpratam || 47 ||
[Analyze grammar]

tāvadvilāḍayetputraṃ yāvatsyātpaṃcavārṣikaḥ |
śikṣābuddhyā sadā kāṃta punarmohena poṣayet || 48 ||
[Analyze grammar]

snānācchādanakairbhakṣyairbhojyaiḥ peyairna saṃśayaḥ |
guṇeṣu yojayetkāṃta sadvidyāsu ca taṃ sutam || 49 ||
[Analyze grammar]

guṇaśikṣārthaṃnirmohaḥ pitā bhavati sarvadā |
pālane poṣaṇe kāṃta saṃmohaḥ parijāyate || 50 ||
[Analyze grammar]

saguṇaṃ na vadetputraṃ kutsayecca dinedine |
kāṭhinyaṃ ca vadennityaṃ vacanaiḥ paripīḍayet || 51 ||
[Analyze grammar]

yathāhi sādhayennityaṃ suvidyāṃ jñānatatparaḥ |
abhimānecchalenāpi pāpaṃ tyaktvā pradūrataḥ || 52 ||
[Analyze grammar]

naipuṇyaṃ jāyate nityaṃ vidyāsu ca guṇeṣu ca |
mātā ca tāḍayetkanyāṃ snuṣāṃ śvaśrūrvitāḍayet || 53 ||
[Analyze grammar]

guruśca tāḍayecchiṣyaṃ tataḥ sidhyaṃti nānyathā |
bhāryāṃ ca tāḍayetkāṃta amātyaṃ nṛpatistathā || 54 ||
[Analyze grammar]

hayaṃ ca tāḍayeddhīro gajaṃ mātro dinedine |
śikṣābuddhyā prasidhyaṃti tāḍanātpālanādvibho || 55 ||
[Analyze grammar]

tvayeyaṃ nāśitā nātha sarvadaiva na saṃśayaḥ |
sārdhaṃ subrāhmaṇenāpi bhavatā śivaśarmaṇā || 56 ||
[Analyze grammar]

niraṃkuśā kṛtā gehe tena naṣṭā mahāmate |
tāvaddhi dhārayetkanyāṃ gṛhe kāṃtavacaḥ śṛṇu || 57 ||
[Analyze grammar]

aṣṭavarṣānvitā yāvatprabalāṃ naiva dhārayet |
piturgehasthitā putrī yatpāpaṃ hi prakurvatī || 58 ||
[Analyze grammar]

ubhābhyāmapi tatpāpaṃ pitṛbhyāmapi viṃdati |
tasmānna dhāryate kanyā samarthā nijamaṃdire || 59 ||
[Analyze grammar]

yasya dattā bhavetsā ca tasya gehe prapoṣayet |
tatrasthā sādhayetkāṃtaṃ saguṇaṃ bhaktipūrvakam || 60 ||
[Analyze grammar]

kulasya jāyate kīrtiḥ pitā sukhena jīvati |
tatrasthā kurute pāpaṃ tatpāpaṃ bhuṃjate patiḥ || 61 ||
[Analyze grammar]

tatrasthā varddhate nityaṃ putraiḥ pautraiḥ sadaiva sā |
pitā kīrtimavāpnoti sutāyāḥ suguṇaiḥ priya || 62 ||
[Analyze grammar]

tasmānna dhārayetkāṃta gehe putrīṃ sabhartṛkām |
ityarthe śrūyate kāṃta itihāso bhaviṣyati || 63 ||
[Analyze grammar]

aṣṭaviṃśatike prāpte yuge dvāparake mahān |
ugrasenasya vīrasya yadujyeṣṭhasya yatprabho || 64 ||
[Analyze grammar]

caritraṃ te pravakṣyami śṛṇuṣvaikamanā dvija || 65 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre |
saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 47

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: