Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vena uvāca |
nityadānaphalaṃ deva tvattaḥ pūrvaṃ mayā śrutam |
naimittikasya dānasya dattasyāpi hi yatphalam || 1 ||
[Analyze grammar]

tatphalaṃ me samācakṣva tvatprasādātprayatnataḥ |
mahātṛptiṃ na gacchāmi śrotuṃ śraddhā pravartate || 2 ||
[Analyze grammar]

viṣṇuruvāca |
naimittikaṃ pravakṣyāmi dānameva nṛpottama |
mahāparvaṇi saṃprāpte yena dānāni śraddhayā || 3 ||
[Analyze grammar]

satpātrebhyaḥ pradattāni tasya puṇyaphalaṃ śṛṇu |
gajaṃ rathaṃ pradatte yo hyaśvaṃ cāpi nṛpottama || 4 ||
[Analyze grammar]

sa ca bhṛtyaistu saṃyuktaḥ puṇyadeśe nṛpottamaḥ |
jāyate hi mahārāja matprasādānna saṃśayaḥ || 5 ||
[Analyze grammar]

rājā bhavati dharmātmā jñānavānbalavānsudhīḥ |
ajeyaḥ sarvabhūtānāṃ mahātejāḥ prajāyate || 6 ||
[Analyze grammar]

mahāparvaṇi saṃprāpte bhūmidānaṃ dadāti yaḥ |
godānaṃ vā mahārāja sarvabhogapatirbhavet || 7 ||
[Analyze grammar]

brāhmaṇāya supuṇyāya dānaṃ dadyātprayatnataḥ |
mahādānāni yo dadyāttīrthe parvaṇi pātravit || 8 ||
[Analyze grammar]

teṣāṃ cihnaṃ pravakṣyāmi bhūpatitvaṃ prajāyate |
tīrthe parvaṇi saṃprāpte guptadānaṃ dadāti yaḥ || 9 ||
[Analyze grammar]

nidhīnāmāśusaṃprāptirakṣarā parijāyate |
mahāparvaṇi saṃprāpte tīrtheṣu brāhmaṇāya ca || 10 ||
[Analyze grammar]

sucailaṃ ca mahādānaṃ kāṃcanena samanvitam |
puṇyaṃ phalaṃ pravakṣyāmi tasya dānasya bhūpate || 11 ||
[Analyze grammar]

jāyaṃte bahavaḥ putrāḥ suguṇā vedapāragāḥ |
āyuṣmaṃtaḥ prajāvaṃto yaśaḥ puṇyasamanvitāḥ || 12 ||
[Analyze grammar]

vipulāścaiva jāyaṃte sphītā lakṣmīrmahāmate |
saukhyaṃ ca labhate puṇyaṃ dharmavānparijāyate || 13 ||
[Analyze grammar]

mahāparvaṇi saṃprāpte tīrthe gatvā prayatnataḥ |
kapilāṃ kāṃcanīṃ dadyādbrāhmaṇāya mahātmane || 14 ||
[Analyze grammar]

tasya puṇyaṃ pravakṣyāmi dānasya ca mahāmate |
kapilādo mahārāja sarvasaukhyānprabhuṃjati || 15 ||
[Analyze grammar]

yāvadbrahmā prajīvetsa tāvattiṣṭhati tatra saḥ |
mahāparvaṇi saṃprāpte alaṃkṛtya ca gāṃ tadā || 16 ||
[Analyze grammar]

kāṃcanenāpi saṃyuktāṃ vastrālaṃkārabhūṣaṇaiḥ |
tasya dānasya rājeṃdra phalabhogaṃ vadāmyaham || 17 ||
[Analyze grammar]

vipulā jāyate lakṣmīrdānabhogasamākulā |
sarvavidyāpatirbhūtvā viṣṇubhakto bhavetkila || 18 ||
[Analyze grammar]

viṣṇuloke vasenmartyo yāvattiṣṭhati medinī |
tīrthaṃ gatvā tu yo dadyādbrāhmaṇāya vibhūṣaṇam || 19 ||
[Analyze grammar]

bhuktvā tu vipulānbhogānindreṇa krīḍate saha |
mahāparvaṇi saṃprāpte vastraṃ ca dvijapuṃgave || 20 ||
[Analyze grammar]

dattvānnaṃ bhūmisaṃyuktaṃ pātre śraddhāsamanvitaḥ |
modate sa tu vaikuṃṭhe viṣṇutulyaparākramaḥ || 21 ||
[Analyze grammar]

savastraṃ kāṃcanaṃ dattvā dvijāya pariśāṃtaye |
svecchayā agnisadṛśo vaikuṃṭhe sa vasetsukhī || 22 ||
[Analyze grammar]

suvarṇasya sukuṃbhaṃ ca ghṛtena paripūrayet |
pidhānaṃ raupyaṃ kartavyaṃ vastrahārairalaṃkṛtam || 23 ||
[Analyze grammar]

puṣpamālānvitaṃ kuryādbrahmasūtreṇa śobhitam |
pratiṣṭhitaṃ vedamaṃtraistaṃ saṃpūjya mahāmate || 24 ||
[Analyze grammar]

upacāraiḥ pavitraiśca ṣoḍaśaiḥ paripūjayet |
svalaṃkṛtya tato dadyādbrāhmaṇāya mahātmane || 25 ||
[Analyze grammar]

ṣoḍaśaiva tato gāvaḥ savastrāḥ kāṃsyadohanāḥ |
kuṃbhayuktāśca catvāro dakṣiṇāṃ ca sakāṃcanām || 26 ||
[Analyze grammar]

tathā dvādaśakā gāvo vastrālaṃkārabhūṣaṇāḥ |
pṛthagbhūtāya viprāya dātavyā nātra saṃśayaḥ || 27 ||
[Analyze grammar]

evamādīni dānāni anyāni nṛpanaṃdana |
tīrthakālaṃ susaṃprāpya viprāvasathameva ca || 28 ||
[Analyze grammar]

śraddhābhāvena dātavyaṃ bahupuṇyakaraṃ bhavet |
viṣṇuruvāca |
viṣṇumuddiśya yaddānaṃ kāmanāparikalpitam || 29 ||
[Analyze grammar]

tasya dānasya bhāvena bhāvanāparibhāvitaḥ |
tādṛkphalaṃ samaśnāti mānuṣo nātra saṃśayaḥ || 30 ||
[Analyze grammar]

abhyudayaṃ pravakṣyāmi yajñādiṣu pravartate |
tena dānena tasyāpi śraddhayā ca dvijottama || 31 ||
[Analyze grammar]

prajñāvṛddhiṃ samāpnoti na ca duḥkhaṃ praviṃdati |
bhogānbhunakti dharmātmā jīvamānastu sāṃpratam || 32 ||
[Analyze grammar]

aiṃdrāṃstu bhuṃkte bhogānsa dātā divyāṃ gatiṃ gataḥ |
svakulaṃ nayate svargaṃ kalpānāṃ ca sahasrakam || 33 ||
[Analyze grammar]

evamābhyudayaṃ proktaṃ prāptaṃ teṣu vadāmyaham |
kāyasya ca kṣayaṃ jñātvā jarayā paripīḍitaḥ || 34 ||
[Analyze grammar]

dānaṃ tena pradātavyamāśāṃ kasya na kārayet |
mṛte ca mayi me putrā anye svajanabāṃdhavāḥ || 35 ||
[Analyze grammar]

kathamete bhaviṣyaṃti māṃ vinā suhṛdo mama |
teṣāṃ mohātpramugdho vai na dadāti sa kiṃcana || 36 ||
[Analyze grammar]

mṛtyuṃ prayāti mohātmā rudaṃti mitrabāṃdhavāḥ |
duḥkhena pīḍitāḥ sarve māyāmohena pīḍitāḥ || 37 ||
[Analyze grammar]

saṃkalpayaṃti dānāni mokṣaṃ vai ciṃtayaṃti ca |
tasminmṛte mahārāja māyāmohe gate sati || 38 ||
[Analyze grammar]

vismaraṃti ca dānāni lobhātmāno dadaṃti na |
yo'sau mṛto mahārāja yamapaṃthaṃ suduḥkhitaḥ || 39 ||
[Analyze grammar]

tṛṣākṣudhāsamākrāṃto bahuduḥkhaiḥ prapīḍitaḥ |
tasmāddānaṃ pradātavyaṃ svayameva na saṃśayaḥ || 40 ||
[Analyze grammar]

kasya putrāśca pautrāśca kasya bhāryā nṛpottama |
saṃsāre nāsti kaḥ kasya tasmāddānaṃ pradīyate || 41 ||
[Analyze grammar]

jñānavatā pradātavyaṃ svayameva na saṃśayaḥ |
annaṃ pānaṃ ca tāṃbūlamudakaṃ kāṃcanaṃ tathā || 42 ||
[Analyze grammar]

yugmaṃ vastraṃ ca chatraṃ ca svayameva na saṃśayaḥ |
jalapātrāṇyanekāni sodakāni nṛpottama || 43 ||
[Analyze grammar]

vāhanāni vicitrāṇi yānānyeva mahāmate |
nānāgaṃdhānsakarpūraṃ yamapaṃtha sukhaprade || 44 ||
[Analyze grammar]

upānahau pradātavye yadīcchedvipulaṃ sukham |
etairdānairmahārāja yamapaṃthaṃ sukhena vai || 45 ||
[Analyze grammar]

prayāti mānavo rājanyamadūtairalaṃkṛtam || 46 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
venopākhyāne catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 40

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: