Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sunīthovāca |
satyamuktaṃ tvayā bhadre evametatkaromyaham |
anayā vidyayā vipraṃ mohayiṣyāmi nānyathā || 1 ||
[Analyze grammar]

sāhāyyaṃ dehi me puṇyaṃ yena gacchāmi sāṃpratam |
evamuktā tayā raṃbhā tāmuvāca manasvinīm || 2 ||
[Analyze grammar]

kīdṛgdadāmi sāhāyyaṃ tattvaṃ kathaya bhāmini |
dūtatvaṃ gaccha me bhadre etaṃ prati susāṃpratam || 3 ||
[Analyze grammar]

evamuktaṃ tayā tāṃ tu raṃbhāṃ prati sulocanām |
evameva pratijñātaṃ raṃbhayā devayoṣitā || 4 ||
[Analyze grammar]

kariṣye tava sāhāyyamādeśo mama dīyatām |
sadbhāvena viśālākṣī rūpayauvanaśālinī || 5 ||
[Analyze grammar]

māyayā divyarūpā sā saṃbabhūva varānanā |
rūpeṇāpratimāloke mohayaṃtī jagattrayam || 6 ||
[Analyze grammar]

meroścaiva mahāpuṇye śikhare cārukaṃdare |
nānādhātusamākīrṇe nānāratnopaśobhite || 7 ||
[Analyze grammar]

devavṛkṣaiḥ samākīrṇe bahupuṣpopaśobhite |
devavṛṃdasamākīrṇe gaṃdharvāpsarasevite || 8 ||
[Analyze grammar]

manohare suramye ca śītacchāyāsamākule |
caṃdanānāmaśokānāṃ tarūṇāṃ cāruhāsinī || 9 ||
[Analyze grammar]

dolāyāṃ sā samārūḍhā sarvaśṛṅgāraśobhitā |
kauśeyena sunīlena rājamānā varānanā || 10 ||
[Analyze grammar]

baṃdhūkapuṣpavarṇena kaṃcukena dvijottama |
sarvāṃgasuṃdarī bālā vīṇātālakarāvilā || 11 ||
[Analyze grammar]

gāyamānā varaṃ gītaṃ susvaraṃ viśvamohanam |
tābhiḥ parivṛtā bālā sakhībhiḥ sumanoharā || 12 ||
[Analyze grammar]

aṃgastu kaṃdare puṇye ekāṃte dhyānamāsthitaḥ |
kāmakrodhavihīnastu dhyāyamāno janārdanam || 13 ||
[Analyze grammar]

sa śrutvā susvaraṃ gītaṃ madhuraṃ sumanoharam |
tālamānakriyopetaṃ sarvasatvavikarṣaṇam || 14 ||
[Analyze grammar]

dhyānāccacāla tejasvī māyāgītena mohitaḥ |
samutthāyāsanāttūrṇaṃ vīkṣamāṇo muhurmuhuḥ || 15 ||
[Analyze grammar]

jagāma tatra vegena māyācalitamānasaḥ |
dolāsaṃsthāṃ vilokyaiva vīṇādaṃḍakarāvilām || 16 ||
[Analyze grammar]

hasamānāṃ sugāyaṃtīṃ pūrṇacaṃdranibhānanām |
mohitastena gītena rūpeṇāpi mahāyaśāḥ || 17 ||
[Analyze grammar]

tasyā lāvaṇyabhāvena manmathasya śarāhataḥ |
ākulavyākulajñāna ṛṣiputro dvijottamaḥ || 18 ||
[Analyze grammar]

pralapatyatimohena jṛṃbhate ca punaḥ punaḥ |
svedaḥ kaṃpotha saṃtāpastasyājāyata tatkṣaṇāt || 19 ||
[Analyze grammar]

muhyanniva mahāmohairglānaścalitamānasaḥ |
vepamānastatastvaṃgo dūyamānaḥ samāgataḥ || 20 ||
[Analyze grammar]

tāmālokya viśālākṣīṃ mṛtyukanyāṃ yaśasvinīm |
athovāca mahātmā sa sunīthāṃ cāruhāsinīm || 21 ||
[Analyze grammar]

kā tvaṃ kasya varārohe sakhībhiḥ parivāritā |
kena kāryeṇa saṃprāptā kena tvaṃ preṣitā vanam || 22 ||
[Analyze grammar]

tavāṃgaṃ suṃdaraṃ sarvamatra bhāti mahāvane |
samācakṣva mamādyaiva prasādasumukhī bhava || 23 ||
[Analyze grammar]

māyāmohena saṃmugdhastasyāḥ karma na viṃdati |
mārgaṇairmanmathasyāpi parividdho mahāmuniḥ || 24 ||
[Analyze grammar]

evaṃvidhaṃ mahadvākyaṃ samākarṇya mahāmateḥ |
novāca kiṃcitsā vipraṃ samālokya sakhīmukham || 25 ||
[Analyze grammar]

raṃbhāṃ ca prerayāmāsa sunīthā saṃjñayā sakhīm |
samuvāca tato raṃbhā sādaraṃ taṃ dvijaṃ prati || 26 ||
[Analyze grammar]

iyaṃ kanyā mahābhāgā mṛtyoścāpi mahātmanaḥ |
sunīthākhyā prasiddheyaṃ sarvalakṣaṇasaṃpadā || 27 ||
[Analyze grammar]

patimanvicchatī bālā dharmavaṃtaṃ taponidhim |
śāṃtaṃ dāṃtaṃ mahāprājñaṃ vedavidyāviśāradam || 28 ||
[Analyze grammar]

evaṃvidhaṃ mahadvākyaṃ samākarṇya mahāmuniḥ |
tāmuvāca tatastvaṃgo raṃbhāmapsarasāṃ varām || 29 ||
[Analyze grammar]

mayā cārādhito viṣṇuḥ sarvaviśvamayo hariḥ |
tena datto varo mahyaṃ putrākhyaḥ sarvasiddhidaḥ || 30 ||
[Analyze grammar]

tannimittamahaṃ bhadre sutārthaṃ nityameva ca |
kasyacitpuṇyavīryasya kanyāmekāṃ praciṃtaye || 31 ||
[Analyze grammar]

sadaivāhaṃ na paśyāmi subhāryāṃ satyamīdṛśīm |
iyaṃ dharmasya vai kanyā dharmācārā varānanā || 32 ||
[Analyze grammar]

māmevaṃ hi bhajatveṣā yadi kāntamihecchati |
yaṃ yamicchediyaṃ bālā taṃ dadāmi na saṃśayaḥ || 33 ||
[Analyze grammar]

adeyaṃ deyamityāha asyāḥ saṃgamakāraṇāt |
ekamevaṃ tvayā deyaṃ śrūyatāṃ dvijasattama || 34 ||
[Analyze grammar]

raṃbhovāca |
vipreṃdra tvaṃ śṛṇuṣveha pratijñāṃ vacmi sāṃpratam |
eṣā naiva tvayā tyājyā dharmapatnī tavaiva hi || 35 ||
[Analyze grammar]

asyā doṣo guṇo naiva grāhya eva tvayā kadā |
ityarthe pratyayaṃ vipra pratyakṣaṃ paridarśaya || 36 ||
[Analyze grammar]

svahastaṃ dehi vipreṃdra satyapratyayakārakam |
evamastu mayā datto hyasyā hasto na saṃśayaḥ || 37 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃbadhikaṃ kṛtvā satyapratyayakārakam |
gāṃdharveṇa vivāhena sunīthāmupayemivān || 38 ||
[Analyze grammar]

tasmai datvā sunīthāṃ tāṃ raṃbhā hṛṣṭena cetasā |
sā tāṃ cāmaṃtrayitvā vai gatā gehaṃ svakaṃ punaḥ || 39 ||
[Analyze grammar]

prahṛṣṭacetasaḥ sakhyaḥ svasthānaṃ parijagmire |
gatāsu tāsu sarvāsu sakhīṣu dvijasattamaḥ || 40 ||
[Analyze grammar]

reme tvaṃgastayā sārdhaṃ priyayā bhāryayā saha |
tasyāmutpādya tanayaṃ sarvalakṣaṇasaṃyutam || 41 ||
[Analyze grammar]

cakāra nāma tasyaiva venākhyaṃ tanayasya hi |
vavṛdhe sa mahātejāḥ sunīthātanayastadā || 42 ||
[Analyze grammar]

vedaśāstramadhītyaiva dhanurvedaṃ guṇānvitam |
sarvāsāmapi medhāvī vidyānāṃ pārameyivān || 43 ||
[Analyze grammar]

aṃgasya tanayo venaḥ śiṣṭācāreṇa vartate |
sa veno brāhmaṇaśreṣṭhaḥ kṣattrācāraparo'bhavat || 44 ||
[Analyze grammar]

divi ceṃdro yathā bhāti sarvatejaḥsamanvitaḥ |
bhātyevaṃ tu mahāprājñaḥ svabalena parākramaiḥ || 45 ||
[Analyze grammar]

cākṣuṣasyāṃtare prāpte vaivasvatasamāgate |
prajāpālaṃ vinā loke prajāḥ sīdaṃti sarvadā || 46 ||
[Analyze grammar]

ṛṣayo dharmatattvajñāḥ prajāhetostapodhanāḥ |
vyaciṃtayanmahīpālaṃ dharmajñaṃ satyapaṃḍitam || 47 ||
[Analyze grammar]

taṃ venameva dadṛśuḥ saṃpannaṃ lakṣaṇairyutam |
prājāpatye pade puṇye abhyaṣiṃcandvijottamāḥ || 48 ||
[Analyze grammar]

abhiṣikte mahābhāge tvaṃgaputre tadā nṛpe |
te prajāpatayaḥ sarve jagmuścaiva tapovanam || 49 ||
[Analyze grammar]

gateṣu teṣu sarveṣu veno rājyamakārayat |
sūta uvāca |
sā sunīthā sutaṃ dṛṣṭvā sarvarājyaprasādhakam || 50 ||
[Analyze grammar]

viśaṃkate prabhāveṇa śāpāttasya mahātmanaḥ |
mama putro mahābhāgo dharmatrātā bhaviṣyati || 51 ||
[Analyze grammar]

ityevaṃ ciṃtayennityaṃ pūrvapāpādviśaṃkitā |
dharmāṃgāni supuṇyāni sutāgre paridarśayet || 52 ||
[Analyze grammar]

satyabhāvādi kānpuṇyānguṇānsā vai prakāśayet |
ityuvāca sutaṃ sā hi ahaṃ dharmasutā suta || 53 ||
[Analyze grammar]

pitā te dharmatattvajñastasmāddharmaṃ samācara |
ityevaṃ bodhayennityaṃ putraṃ venaṃ tadā satī || 54 ||
[Analyze grammar]

mātāpitrostayorvākyaṃ prajāyuktaṃ prapālayet |
evaṃ venaḥ prajāpālaḥ saṃjātaḥkṣitimaṃḍale || 55 ||
[Analyze grammar]

sukhena jīvate lokaḥprajādharmeṇaraṃjitāḥ |
evaṃ rājyaprabhāvaṃ tu venasyāpi mahātmanaḥ || 56 ||
[Analyze grammar]

dharmabhāvāḥ pravartaṃte tasmiñchāsati pārthive || 57 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 36

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: