Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

raṃbhovāca |
brahmā avyaktasaṃbhūtastasmājjajñe prajāpatiḥ |
atrirnāma sa dharmātmā tasya putro mahāmanāḥ || 1 ||
[Analyze grammar]

aṃgo nāma ayaṃ bhadre naṃdanaṃ vanamāgataḥ |
iṃdrasya saṃpadaṃ dṛṣṭvā līlātejasamuttamām || 2 ||
[Analyze grammar]

kṛtā spṛhā anenāpi iṃdrasya sadṛśe pade |
īdṛśo hi yadā putro mama syāddharmasaṃyutaḥ || 3 ||
[Analyze grammar]

suśreyo me bhavejjanma yaśaḥ kīrti samanvitam |
ārādhito hṛṣīkeśastapobhirniyamaistathā || 4 ||
[Analyze grammar]

suprasanne hṛṣīkeśe varaṃ yācitavānayam |
iṃdrasya sadṛśaṃ putraṃ viṣṇutejaḥ parākramam || 5 ||
[Analyze grammar]

vaiṣṇavaṃ sarvapāpaghnaṃ dehi me madhusūdana |
dattavānsa tadā putramīdṛśaṃ sarvadhārakam || 6 ||
[Analyze grammar]

tadāprabhṛti vipreṃdraḥ puṇyāṃ kanyāṃ prapaśyati |
yathā tvaṃ cārusarvāṃgī tathāyaṃ paripaśyati || 7 ||
[Analyze grammar]

enaṃ gaccha varārohe asmātputro bhaviṣyati |
puṇyātmā puṇyadharmajño viṣṇutejaḥ parākramaḥ || 8 ||
[Analyze grammar]

etatte sarvamākhyātaṃ tathāhaṃ pṛcchitā tvayā |
ayaṃ bhartā bhavatyarho bhavedeva na saṃśayaḥ || 9 ||
[Analyze grammar]

suśaṃkhasyāpi yaḥ śāpo vṛthā so'pi bhaviṣyati |
asmājjāte mahābhāge putre dharmapracāriṇi || 10 ||
[Analyze grammar]

bhaviṣyasi sukhī bhadre satyaṃ satyaṃ vadāmyaham |
sukṣetre kṛṣikārastu bījaṃ vapati tatparaḥ || 11 ||
[Analyze grammar]

sa tathā bhuṃjate devi yathā bījaṃ tathā phalam |
anyathā naiva jāyeta tatsarvaṃ sadṛśaṃ bhavet || 12 ||
[Analyze grammar]

ayameṣa mahābhāgastapasvī puṇyavīryavān |
asya vīryātsamutpanno asyaivaguṇasaṃpadā || 13 ||
[Analyze grammar]

yuktaḥ putro mahātejāḥsarvadehabhṛtāṃ varaḥ |
bhaviṣyati mahābhāgyo yuktātmā yogatatvavit || 14 ||
[Analyze grammar]

evaṃ hi vākyaṃ tu niśamya bālā raṃbhāpriyoktaṃ śivadāyakaṃ tat |
viciṃtya buddhyeha sunīthayā tadā tattvārthametatparisatyameva hi || 15 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍevenopākhyāne paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 35

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: