Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
yathā śaptā vane pūrvaṃ suśaṃkhena mahātmanā |
tāsu sarvaṃ samākhyātaṃ sakhīṣveva viceṣṭitam || 1 ||
[Analyze grammar]

ātmanaśca mahābhāgā duḥkhenātiprapīḍitā |
sunīthovāca |
anyaccaiva pravakṣyāmi sakhyaḥ śṛṇvaṃtu sāṃpratam || 2 ||
[Analyze grammar]

madīyarūpasaṃpatti vayaḥ saguṇasaṃpadaḥ |
vilokya tātaściṃtātmā saṃjāto mama kāraṇāt || 3 ||
[Analyze grammar]

devebhyo dātukāmo'sau munibhyastu mahāyaśāḥ |
māṃ ca haste vigṛhyaiva sarvānvākyamudāharat || 4 ||
[Analyze grammar]

guṇayuktā sutā bālā mameyaṃ cārulocanā |
dātukāmosmi bhadraṃ vo guṇine sumahātmane || 5 ||
[Analyze grammar]

mṛtyorvākyaṃ tato devā ṛṣayaḥ śuśruvustadā |
tamūcurbhāṣamāṇaṃ te devā iṃdra purogamāḥ || 6 ||
[Analyze grammar]

tava kanyā guṇāḍhyeyaṃ śīlānāṃ paramo nidhiḥ |
doṣeṇaikena saṃduṣṭā ṛṣiśāpena tena vai || 7 ||
[Analyze grammar]

asyāmutpatsyate putro yasya vīryātpumānkila |
bhavitā sa mahāpāpī puṇyavaṃśavināśakaḥ || 8 ||
[Analyze grammar]

gaṃgātoyena saṃpūrṇaḥ kuṃbha eva pradṛśyate |
surāyābindunālipto madyakumbhaḥ prajāyate || 9 ||
[Analyze grammar]

pāpasya pāpasaṃsargātkulaṃ pāpi prajāyate |
āranālasya vai biṃduḥ kṣīramadhye prayāti cet || 10 ||
[Analyze grammar]

paścānnāśayate kṣīramātmarūpaṃ prakāśayet |
tadvadvināśayedvaṃśaṃ pāpaḥ putro na saṃśayaḥ || 11 ||
[Analyze grammar]

anenāpi hi doṣeṇa taveyaṃ pāpabhāginī |
anyasmai dīyatāṃ gaccha devairuktaḥ pitā mama || 12 ||
[Analyze grammar]

devaiścāpi sagaṃdharvairṛṣibhiśca mahātmabhiḥ |
taiścāpi saṃparityaktaḥ pitā me duḥkhapīḍitaḥ || 13 ||
[Analyze grammar]

mamānye cāpi svīkāraṃ na kurvaṃti hi sajjanāḥ |
evaṃ pāpamayaṃ karma mayā caiva purā kṛtam || 14 ||
[Analyze grammar]

saṃtaptā duḥkhaśokena vanameva samāśritā |
tapa eva cariṣyāmi kariṣye kāyaśoṣaṇam || 15 ||
[Analyze grammar]

bhavatībhiḥ supṛṣṭāhaṃ kāryakāraṇameva hi |
mama ciṃtānugaṃ karma mayā tadvaḥ prakāśitam || 16 ||
[Analyze grammar]

evamuktvā sunīthā sā mṛtyoḥ kanyā yaśasvinī |
virarāma ca duḥkhārtā kiṃcinnovāca vai punaḥ || 17 ||
[Analyze grammar]

sakhya ūcuḥ |
duḥkhameva mahābhāge tyaja kāyavināśanam |
nāsti kasya kule doṣo devaiḥ pāpaṃ samāśritam || 18 ||
[Analyze grammar]

jihmamuktaṃ purā tena brahmaṇā harasaṃnidhau |
devaiścāpi sa hi tyakto brahmā'pūjyatamo'bhavat || 19 ||
[Analyze grammar]

brahmahatyā prayukto'sau devarājopi paśya bhoḥ |
devaiḥ sārdhaṃ mahābhāgastrailokyaṃ paribhuṃjati || 20 ||
[Analyze grammar]

gautamasya priyāṃ bhāryāmahalyāṃ gatavānpurā |
paradārābhigāmī sa devatve parivarttate || 21 ||
[Analyze grammar]

brahmahatyopamaṃ karma dāruṇaṃ kṛtavānharaḥ |
brahmaṇastu kapālena cādyāpi parivartate || 22 ||
[Analyze grammar]

devānamaṃtitaṃ devamṛṣayo vedapāragāḥ |
ādityaḥ kuṣṭhasaṃyuktastrailokyaṃ ca prakāśayet || 23 ||
[Analyze grammar]

lokānamaṃtitaṃ devaṃ devādyāḥ sacarācarāḥ |
kṛṣṇo bhuṃkte mahāśāpaṃ bhārgaveṇa kṛtaṃ purā || 24 ||
[Analyze grammar]

gurubhāryāṃgataścaṃdraḥ kṣayī tena prajāyate |
bhaviṣyati mahātejā rājarājaḥ pratāpavān || 25 ||
[Analyze grammar]

pāṃḍuputro mahāprājño dharmātmā sa yudhiṣṭhiraḥ |
guroścaiva vadhārthāya anṛtaṃ sa vadiṣyati || 26 ||
[Analyze grammar]

eteṣveva mahatpāpaṃ vartate ca mahatsu ca |
vaiguṇyaṃ kasya vai nāsti kasya nāsti ca lāṃchanam || 27 ||
[Analyze grammar]

bhavatī svalpadoṣeṇa viliptāsi varānane |
upakāraṃ kariṣyāmastavaiva varavarṇini || 28 ||
[Analyze grammar]

tavāṃge ye guṇāḥ saṃti satyastrīṇāṃ yathā śubhe |
anyatrāpi na paśyāmastānguṇāṃścārulocane || 29 ||
[Analyze grammar]

rūpameva guṇaḥ strīṇāṃ prathamaṃ bhūṣaṇaṃ śubhe |
śīlameva dvitīyaṃ ca tṛtīyaṃ satyameva ca || 30 ||
[Analyze grammar]

ārjavatvaṃ caturthaṃ ca paṃcamaṃ dharmameva hi |
madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane || 31 ||
[Analyze grammar]

śuddhatvaṃ saptamaṃ bāle aṃtarbāhyeṣu yoṣitam |
aṣṭamaṃ hi piturbhāvaḥ śuśrūṣā navamaṃ kila || 32 ||
[Analyze grammar]

sahiṣṇurdaśamaṃ proktaṃ ratiścaikādaśaṃ tathā |
pātivratyaṃ tataḥ proktaṃ dvādaśaṃ varavarṇini || 33 ||
[Analyze grammar]

taistvaṃ saṃbhūṣitā bāle mā bibheṣi varānane |
yenopāyena te bhartā bhaviṣyati sudharmadhṛk || 34 ||
[Analyze grammar]

tamupāyaṃ prapaśyāmastavārthaṃ vayameva hi |
tāmūcustā varāḥ sakhyo mā tvaṃ vai sāhasaṃ kuru || 35 ||
[Analyze grammar]

sūta uvāca |
evamuktā sunīthā sā punarūce sakhīstu tāḥ |
kathayadhvaṃ mamopāyaṃ yena bhartā bhaviṣyati || 36 ||
[Analyze grammar]

tāmūcustā varā nāryo raṃbhādyāścārulocanāḥ |
rūpamādhuryasaṃyuktā bhavatī bhūtivarddhanī || 37 ||
[Analyze grammar]

brahmaśāpena saṃbhītā vayamatra samāgatāḥ |
tāṃ procuśca viśālākṣīṃ mṛtyoḥ kanyāṃ sulocanām || 38 ||
[Analyze grammar]

vidyāmekāṃ pradāsyāmaḥ puruṣāṇāṃ pramohinīm |
sarvamāyāvidāṃ bhadre sarvabhadrapradāyinīm || 39 ||
[Analyze grammar]

vidyābalaṃ tato dadyustasyaitāḥ sukhadāyakam |
yaṃ yaṃ mohayituṃ bhadre icchasyevaṃ surādikam || 40 ||
[Analyze grammar]

taṃ taṃ sadyo mohaya vā ityuktā sā tathā'karot |
vidyāyāṃ hi susiddhāyāṃ sā sunīthā sunaṃditā || 41 ||
[Analyze grammar]

bhramatyevaṃ sakhībhistu puruṣānsā vipaśyati |
aṭamānāgatā puṇyaṃ naṃdanaṃ vanamuttamam || 42 ||
[Analyze grammar]

gaṃgātīre tato dṛṣṭvā brāhmaṇaṃ rūpasaṃyutam |
sarvalakṣaṇasaṃpannaṃ sūryatejaḥ samaprabham || 43 ||
[Analyze grammar]

rūpeṇāpratimaṃ loke dvitīyamiva manmatham |
devarūpaṃ mahābhāgaṃ bhāgyavaṃtaṃ subhāgyadam || 44 ||
[Analyze grammar]

anaupamyaṃ mahātmānaṃ viṣṇutejaḥ samaprabham |
vaiṣṇavaṃ sarvapāpaghnaṃ viṣṇutulyaparākramam || 45 ||
[Analyze grammar]

kāmakrodhavihīnaṃ tamatrivaṃśavibhūṣaṇam || 46 ||
[Analyze grammar]

dṛṣṭvā surūpaṃ tapasāṃ svarūpaṃ divyaprabhāvaṃ paritapyamānam |
papraccha raṃbhāṃ susakhīṃ sarāgā koyaṃ diviṣṭhaḥ pravaro mahātmā || 47 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 34

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: