Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
nānāratnaiḥ sudīptāṃgo hāṭakenāpi sarvataḥ |
rājamāno giriśreṣṭho yathā sūryaḥ svaraśmibhiḥ || 1 ||
[Analyze grammar]

chāyāmaśokāṃ saṃprāpya śītalāṃ sukhadāyinīm |
dhyāyaṃti yoginaḥ sarve upaviṣṭā dṛḍhāsane || 2 ||
[Analyze grammar]

kvacittapaṃti munayaḥ kvacidgāyaṃti kinnarāḥ |
saṃtuṣṭā ṛṣigaṃdharvā vīṇātālakarāvilāḥ || 3 ||
[Analyze grammar]

tālamānalaye līnāḥ svaraiḥ saptabhiranvitaiḥ |
mūrcchanāratnisaṃyuktairvyaktaṃ gītaṃ manoharam || 4 ||
[Analyze grammar]

tasminvai parvataśreṣṭhe caṃdanacchāyasaṃśritāḥ |
gaṃdharvā gītatatvajñā gītaṃ gāyaṃti tatparāḥ || 5 ||
[Analyze grammar]

nṛtyaṃti yoṣitastatra devānāṃ parvattottame |
pāpahā puṇyado divyaḥ suśreyasāṃ pradāyakaḥ || 6 ||
[Analyze grammar]

vedadhvaniḥ samadhuraḥ śrūyate parvatottame |
caṃdanāśokapunnāgaiḥ śālaistālaistamālakaiḥ || 7 ||
[Analyze grammar]

vaṭaistu meghasaṃkāśai rājate parvatottamaḥ |
saṃtānakaiḥ kalpavṛkṣai raṃbhāpādapasaṃkulaiḥ || 8 ||
[Analyze grammar]

nageṃdro bhāti sarvatra nākavṛkṣaiḥ supuṣpitaiḥ |
nānādhātusamākīrṇo nānāratnacayo giriḥ || 9 ||
[Analyze grammar]

nānākautukasaṃyukto nānāmaṃgalasaṃyutaḥ |
vedavṛṃdaiḥ susaṃjuṣṭo hyapsarogaṇasaṃkulaḥ || 10 ||
[Analyze grammar]

ṛṣibhirmunibhiḥ siddhairgaṃdharvaiḥparibhātisaḥ |
gajaiścācalasaṃkāśaiḥ siṃhanādairvirājate || 11 ||
[Analyze grammar]

śarabhairmattaśārdūlairmṛgadhūrtairalaṃkṛtaḥ |
vāpīkūpataḍāgaiśca saṃpūrṇairvimalodakaiḥ || 12 ||
[Analyze grammar]

haṃsakāraṃḍavākīrṇaiḥ sarvatra pariśobhate |
kanakotpalaiśca śvetaiśca raktotpalairvirājate || 13 ||
[Analyze grammar]

nadīsravaṇasaṃghātairvimalaiścodakaistathā |
śālatālaiśca rūpaiśca sagajaiḥ sphāṭikaistathā || 14 ||
[Analyze grammar]

vistīrṇaiḥ kāṃcanairdivyaiḥ sūryavahnisamaprabhaiḥ |
śilātalaiśca saṃpūrṇaḥ śailarājo virājate || 15 ||
[Analyze grammar]

vimānairdevatānāṃ ca prāsādaiḥ parvatottamaiḥ |
haṃsacaṃdrapratīkāśairhemadaṃḍairalaṃkṛtaḥ || 16 ||
[Analyze grammar]

kalaśaiścāmarairyuktaiḥ prāsādaiḥ pariśobhitaḥ |
nānāguṇapramudita devavṛṃdaiśca śobhitaḥ || 17 ||
[Analyze grammar]

devavṛṃdairanekaiśca gaṃdharvaiścāraṇaistathā |
sarvatra rājate puṇyo merurgirivarottamaḥ || 18 ||
[Analyze grammar]

tasmādgaṃgāmahāpuṇyā puṇyatoyā mahānadī |
prasūtā puṇyatīrthāḍhyā haṃsapadmaiḥ samākulā || 19 ||
[Analyze grammar]

munibhiḥ sevyamānā sā ṛṣisaṃghairmahānadī |
evaṃguṇaṃ giriśreṣṭhaṃ puṇyakautukamaṃgalam || 20 ||
[Analyze grammar]

aṃgaścātrisutaḥ puṇyaḥ praviveśa mahāmuniḥ |
gaṃgātīre supuṇye ca ekāṃte cārukaṃdare || 21 ||
[Analyze grammar]

tatropaviśya medhāvī kāmakrodhavivarjitaḥ |
sarveṃdriyāṇi saṃyamya hṛṣīkeśaṃ manogatam || 22 ||
[Analyze grammar]

dhyāyamānaḥ sa dharmātmā kṛṣṇaṃ kleśāpahaṃ prabhum |
āsane śayane yāne dhyāne ca madhusūdanam || 23 ||
[Analyze grammar]

nityaṃ paśyati yuktātmā yogayukto jiteṃdriyaḥ |
carācareṣu jīveṣu teṣu paśyati keśavam || 24 ||
[Analyze grammar]

ārdreṣu caiva śuṣkeṣu sarveṣvanyeṣu sa dvijaḥ |
evaṃ varṣaśataṃ jātaṃ tapyamānasya tasya ca || 25 ||
[Analyze grammar]

samālokya jagannāthaścakrapāṇirdvijottamam |
bahuvighnānsughorāṃśca darśayatyeva nityaśaḥ || 26 ||
[Analyze grammar]

tejasā tasya devasya nṛsiṃhasya mahātmanaḥ |
nirātaṃkaḥ sa dharmātmā dahatyagniriveṃdhanam || 27 ||
[Analyze grammar]

niyamaiḥ saṃyamaiścānyairupavāsairdvijottamaḥ |
kṣīyamāṇastu saṃjāto dīpyamānaḥ svatejasā || 28 ||
[Analyze grammar]

sūryapāvakasaṃkāśastvaṃga evaṃ pradṛśyate |
evaṃ tapaḥsu nirataṃ dhyāyamānaṃ janārdanam || 29 ||
[Analyze grammar]

āvirbhūyābravīddevo varaṃ varaya mānada |
taṃ ca dṛṣṭvā hṛṣīkeśamaṃgaḥ parama nirvṛtaḥ || 30 ||
[Analyze grammar]

tuṣṭāva praṇato bhūtvā vāsudevaṃ prasannadhīḥ || 31 ||
[Analyze grammar]

aṃga uvāca |
tvaṃ gatiḥ sarvabhūtānāṃ bhūtabhāvana pāvana |
bhūtātmā sarvabhūteśa namastubhyaṃ guṇātmane || 32 ||
[Analyze grammar]

guṇarūpāya guhyāya guṇātītāya te namaḥ |
guṇāya guṇakartre ca guṇāḍhyāya guṇātmane || 33 ||
[Analyze grammar]

bhavāya bhavakartre ca bhaktānāṃ bhavahāriṇe |
bhavodbhavāya guhyāya namo bhavavināśine || 34 ||
[Analyze grammar]

yajñāya yajñarūpāya yajñeśāya namonamaḥ |
yajñakarmaprasaṃgāya namaḥ śaṃkhadharāya ca || 35 ||
[Analyze grammar]

namonamo hiraṇyāya namo rathāṃgadhāriṇe |
satyāya satyabhāvāya sarvasatyamayāya ca || 36 ||
[Analyze grammar]

dharmāya dharmakartre ca sarvakartre ca te namaḥ |
dharmāṃgāya suvīrāya dharmādhārāya te namaḥ || 37 ||
[Analyze grammar]

namaḥ puṇyāya putrāya hyaputrāya mahātmane |
māyāmohavināśāya sarvamāyākarāya te || 38 ||
[Analyze grammar]

māyādharāya mūrtāya tvamūrtāya namonamaḥ |
sarvamūrtidharāyaiva śaṃkarāya namonamaḥ || 39 ||
[Analyze grammar]

brahmaṇe brahmarūpāya parabrahmasvarūpiṇe |
namaste sarvadhāmne ca namo dhāmadharāya ca || 40 ||
[Analyze grammar]

śrīmate śrīnivāsāya śrīdharāya namonamaḥ |
kṣīrasāgaravāsāya cāmṛtāya ca te namaḥ || 41 ||
[Analyze grammar]

mahauṣadhāya ghorāya mahāprajñāparāya ca |
akrūrāya pramedhyāya medhyānāṃ pataye namaḥ || 42 ||
[Analyze grammar]

anaṃtāya hyaśeṣāya cānaghāya namonamaḥ |
ākāśasya prakāśāya pakṣirūpāya te namaḥ || 43 ||
[Analyze grammar]

hutāya hutabhoktre ca havīrūpāya te namaḥ |
buddhāya budharūpāya sadābuddhāya te namaḥ || 44 ||
[Analyze grammar]

namo havyāyakavyāya svadhākārāya te namaḥ |
svāhākārāya śuddhāya hyavyaktāya mahātmane || 45 ||
[Analyze grammar]

vyāsāya vāsavāyaiva vasurūpāya te namaḥ |
vāsudevāya viśvāya vahnirūpāya te namaḥ |
haraye kevalāyaiva vāmanāya namonamaḥ || 46 ||
[Analyze grammar]

namo nṛsiṃhadevāya satvapālāya te namaḥ || 47 ||
[Analyze grammar]

namo goviṃdagopāya nama ekākṣarāya ca |
namaḥ sarvākṣarāyaiva haṃsarūpāya te namaḥ || 48 ||
[Analyze grammar]

tritattvāya namastubhyaṃ paṃcatattvāya te namaḥ |
paṃcaviṃśatitattvāya tattvādhārāya vai namaḥ || 49 ||
[Analyze grammar]

kṛṣṇāya kṛṣṇarūpāya lakṣmīnāthāya te namaḥ |
namaḥ padmapalāśāya ānaṃdāya parāya ca || 50 ||
[Analyze grammar]

namo viśvaṃbharāyaiva pāpanāśāya vai namaḥ |
namaḥ puṇyasupuṇyāya satyadharmāya te namaḥ || 51 ||
[Analyze grammar]

namonamaḥ śāśvataavyayāya namonamaḥ saṃgha nabhomayāya |
śrīpadmanābhāya maheśvarāya namāmi te keśavapādapadmam || 52 ||
[Analyze grammar]

ānaṃdakaṃda kamalāpriya vāsudeva sarveśa īśa madhusūdana dehi dāsyam |
pādau namāmi tava keśava janmajanma kṛpāṃ kuruṣva mama śāṃtida śaṃkhapāṇe || 53 ||
[Analyze grammar]

saṃsāradāruṇahutāśanatāpadagdhaṃ putrādibaṃdhumaraṇairbahuśokatāpaiḥ |
jñānāṃbudena mama plāvaya padmanābha dīnasya maccharaṇarūpabhavasva nātha || 54 ||
[Analyze grammar]

evaṃ stotraṃ samākarṇya tvaṃgasyāpi mahātmanaḥ |
darśayitvā svakaṃ rūpaṃ ghanaśyāmaṃ mahaujasam || 55 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiṃ padmahastaṃ mahāprabhum |
vainateyasamārūḍhamātmarūpaṃ pradarśitam || 56 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgaṃ hārakaṃkaṇakuṃḍalaiḥ |
rājamānaṃ paraṃ divyaṃ nirmalaṃ vanamālayā || 57 ||
[Analyze grammar]

aṃgasyāgre hṛṣīkeśaḥ śobhamāna mahatprabhaḥ |
śrīvatsāṃkena puṇyena kaustubhena janārdanaḥ || 58 ||
[Analyze grammar]

darśayitvā svakaṃ dehaṃ sarvadevamayo hariḥ |
sa uvāca mahātmānaṃ tamaṃgamṛṣisattamam || 59 ||
[Analyze grammar]

bho bho vipra mahābhāga śrūyatāṃ vacanaṃ śubham |
meghagaṃbhīraghoṣeṇa samābhāṣya dvijottamam || 60 ||
[Analyze grammar]

tapasānena tuṣṭosmi varaṃ varaya śobhanam |
tuṣyamāṇaṃ hṛṣīkeśaṃ taṃ dṛṣṭvā kamalāpatim || 61 ||
[Analyze grammar]

dīpyamānaṃ virājaṃtaṃ viśvarūpaṃ janeśvaram |
pādāṃbujadvayaṃ tasya praṇamya ca punaḥpunaḥ || 62 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭastamuvāca janārdanam |
dāsohaṃ tava deveśa śaṃkhacakragadādhara || 63 ||
[Analyze grammar]

varaṃ me dātukāmosi dehi tvaṃ vaṃśajaṃ sutam |
divi śakro yathā'bhāti sarvatejaḥ samanvitaḥ || 64 ||
[Analyze grammar]

tādṛśaṃ dehi me putraṃ sarvalokasya rakṣakam |
sarvadevapriyaṃ deva brahmaṇyaṃ dharmapaṃḍitam || 65 ||
[Analyze grammar]

dātāraṃ jñānasaṃpannaṃ dharmatejaḥ samanvitam |
trailokyarakṣakaṃ kṛṣṇa satyadharmānupālakam || 66 ||
[Analyze grammar]

yajvanāmuttamaṃ caikaṃ śūraṃ trailokyabhūṣaṇam |
brahmaṇyaṃ vedavidvāṃsaṃ satyasaṃdhaṃ jiteṃdriyam || 67 ||
[Analyze grammar]

ajitaṃ sarvajetāraṃ viṣṇuṃ tejaḥsamaprabham |
vaiṣṇavaṃ puṇyakartāraṃ puṇyajaṃ puṇyalakṣaṇam || 68 ||
[Analyze grammar]

śāṃtaṃ tu tapasopetaṃ sarvaśāstraviśāradam |
vedajñaṃ yogināṃ śreṣṭhaṃ bhavato guṇasaṃnibham || 69 ||
[Analyze grammar]

īdṛśaṃ dehi me putraṃ dātukāmo yadā varam |
śrīvāsudeva uvāca |
ebhirguṇaiḥ samopetastava putro bhaviṣyati || 70 ||
[Analyze grammar]

atrivaṃśasya vai dhartā viśvasyāsya mahāmate |
tejasā yaśasā puṇyaiḥ pitaraṃ coddhariṣyati || 71 ||
[Analyze grammar]

uddhariṣyati yaḥ satyaiḥ pitaraṃ ca pitāmaham |
bhavānyāsyati me sthānaṃ tadviṣṇoḥ paramaṃ padam || 72 ||
[Analyze grammar]

ityuktvā devadeveśastamaṃgaṃ prati sa dvija |
kasyacitpuṇyavīryasya puṇyāṃ kanyāṃ vivāhaya || 73 ||
[Analyze grammar]

tasyāmutpādaya sutaṃ śubhaṃ puṇyāvaha priyam |
sa bhaviṣyati dharmātmā matprasādānmahāmate || 74 ||
[Analyze grammar]

sarvajñaḥ sarvavettā ca yādṛśo vāṃchitastvayā |
evaṃ varaṃ tato datvā aṃtardhānaṃ gato hariḥ || 75 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne aṃgavarapradānaṃ |
nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 32

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: