Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
vistareṇa samākhyāhi janma tasya mahātmanaḥ |
pṛthoścaiva mahābhāga śrotukāmā vayaṃ punaḥ || 1 ||
[Analyze grammar]

rājñā tena yathā dugdhā iyaṃ dhātrī mahātmanā |
punardevaiśca pitṛbhirmunibhastattvavedibhiḥ || 2 ||
[Analyze grammar]

yathā daityaiśca nāgaiśca yathā yakṣairyathā drumaiḥ |
śailaiścaiva piśācaiśca gaṃdharvaiḥ puṇyakarmabhiḥ || 3 ||
[Analyze grammar]

brāhmaṇaiśca tathā siddhai rākṣasairbhīmavikramaiḥ |
pūrvameva yathā dugdhā anyaiśca sumahātmabhiḥ || 4 ||
[Analyze grammar]

teṣāmeva hi sarveṣāṃ viśeṣaṃ pātradhāraṇam |
kṣīrasyāpi vidhiṃ brūhi viśeṣaṃ ca mahāmate || 5 ||
[Analyze grammar]

venasyāpi nṛpasyaiva pāṇireva mahātmanaḥ |
ṛṣibhirmathitaḥ pūrvaṃ sa kasmādiha kāraṇāt || 6 ||
[Analyze grammar]

kruddhaścaiva mahāpuṇyaiḥ sūtaputra vadasva naḥ |
vicitreyaṃ kathā puṇyā sarvapāpapraṇāśinī || 7 ||
[Analyze grammar]

śrotukāmā mahābhāga tṛptirnaiva prajāyate |
sūta uvāca |
vainyasya hi pṛthoścaiva tasya vistarameva ca || 8 ||
[Analyze grammar]

janmavīryaṃ tathā kṣetraṃ pauruṣaṃ dvijasattamāḥ |
pravakṣyāmi yathā sarvaṃ caritraṃ tasya dhīmataḥ || 9 ||
[Analyze grammar]

śuśrūṣadhvaṃ mahābhāgā māmevaṃ dvijasattamāḥ |
abhaktāya na vaktavyamaśraddhāya śaṭhāya ca || 10 ||
[Analyze grammar]

sumūrkhāya sumohāya kuśiṣyāya tathaiva ca |
śraddhāhīnāya kūṭāya sarvanāśāya mā dvijāḥ || 11 ||
[Analyze grammar]

anyathā paṭhate yo hi nirayaṃ ca prayāti hi |
bhavaṃto bhāvasaṃyuktāḥ satyadharmaparāyaṇāḥ || 12 ||
[Analyze grammar]

bhavatāmagrataḥ sarvaṃ caritraṃ pāpanāśanam |
saṃpravakṣyāmyaśeṣeṇa śṛṇudhvaṃ dvijasattamāḥ || 13 ||
[Analyze grammar]

svargyaṃ yaśasyamāyuṣyaṃ dhanyaṃ vedaiśca saṃmitam |
rahasyamṛṣibhiḥ proktaṃ pravakṣyāmi dvijottamāḥ || 14 ||
[Analyze grammar]

yaścainaṃ kīrtayennityaṃ pṛthorvainyasya vistaram |
brāhmaṇebhyo namaskṛtvā na sa śocetkṛtākṛtam || 15 ||
[Analyze grammar]

saptajanmārjitaṃ pāpaṃ śrutamātreṇa naśyati |
brāhmaṇo vedavidvāṃśca kṣatriyo vijayī bhavet || 16 ||
[Analyze grammar]

vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt |
evaṃ phalaṃ samāpnoti paṭhanācchravaṇādapi || 17 ||
[Analyze grammar]

pṛthorjanmacaritraṃ ca pavitraṃ pāpanāśanam |
dharmagoptā mahāprājño vedaśāstrārthakovidaḥ || 18 ||
[Analyze grammar]

atrivaṃśasamutpannaḥ pūrvamatrisamaḥ prabhuḥ |
sraṣṭā sarvasya dharmasya aṃgo nāma prajāpatiḥ || 19 ||
[Analyze grammar]

ya āsīttasya putro vai veno nāma prajāpatiḥ |
dharmamevaṃ parityajya sarvadaiva pravartate || 20 ||
[Analyze grammar]

mṛtyoḥ kanyā mahābhāgā sunīthā nāma nāmataḥ |
tāṃ tu aṃgo mahābhāgaḥ sunīthāmupayemivān || 21 ||
[Analyze grammar]

tasyāmutpādayāmāsa venaṃ dharmapraṇāśanam |
mātāmahasya doṣeṇa venaḥ kālātmajātmajaḥ || 22 ||
[Analyze grammar]

nijadharmaṃ parityajya adharmaniratobhavat |
kāmāllobhānmahāmohātpāpameva samācarat || 23 ||
[Analyze grammar]

vedācāramayaṃ dharmaṃ parityajya narādhipaḥ |
anvavartata pāpena madamatsaramohitaḥ || 24 ||
[Analyze grammar]

vedādhyāyaṃ vinā loke prāvartaṃta tadā janāḥ |
niḥsvādhyāyavaṣaṭkārāḥ prajāstasminprajāpatau || 25 ||
[Analyze grammar]

pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ |
ityuvāca sa duṣṭātmā brāhmaṇānprati nityaśaḥ || 26 ||
[Analyze grammar]

nādhyetavyaṃ na hotavyaṃ na deyaṃ dānameva ca |
na yaṣṭavyaṃ na hotavyamiti tasya prajāpateḥ || 27 ||
[Analyze grammar]

āsītpratijñā krūreyaṃ vināśe pratyupasthite |
ahamijyaśca yaṣṭā ca yajñaśceti punaḥ punaḥ || 28 ||
[Analyze grammar]

mayi yajñā vidhātavyā mayi hotavyamityapi |
ityabravītsadā veno hyahaṃ viṣṇuḥ sanātanaḥ || 29 ||
[Analyze grammar]

ahaṃ brahmā ahaṃ rudro mitra iṃdraḥ sadāgatiḥ |
ahameva prabhoktā ca havyaṃ kavyaṃ na saṃśayaḥ || 30 ||
[Analyze grammar]

atha te munayaḥ kruddhā venaṃ prati mahābalāḥ |
ūcuste saṃgatāḥ sarve rājānaṃ pāpacetanam || 31 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
rājā hi pṛthivīnāthaḥ prajāṃ pālayate sadā |
dharmamūrtiḥ sa rājeṃdra tasmāddharmaṃ hi rakṣayet || 32 ||
[Analyze grammar]

vayaṃ dīkṣāṃ pravekṣyāmo yajñe dvādaśavārṣikīm |
adharmaṃ kuru mā yāge naiṣa dharmaḥ satāṃ gatiḥ || 33 ||
[Analyze grammar]

kuru dharmaṃ mahārāja satyaṃ puṇyaṃ samācara |
prajāhaṃ pālayiṣyāmi iti te samayaḥ kṛtaḥ || 34 ||
[Analyze grammar]

tāṃstathābruvataḥ sarvānmaharṣīnabravīttadā |
venaḥ prahasya durbuddhirimamarthamanarthakam || 35 ||
[Analyze grammar]

vena uvāca |
sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā |
śrutavīryatapaḥ satye mayā vā kaḥ samo bhuvi || 36 ||
[Analyze grammar]

prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ |
saṃmūḍhā na vidurnūnaṃ bhavaṃto māṃ vicetasaḥ || 37 ||
[Analyze grammar]

icchandaheyaṃ pṛthivīṃ plāvayeyaṃ jalaistathā |
dyāṃ bhuvaṃ caiva ruṃdheyaṃ nātra kāryā vicāraṇā || 38 ||
[Analyze grammar]

yadā na śakyate mohādavalepācca pārthiva |
apanetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ || 39 ||
[Analyze grammar]

visphuraṃtaṃ tadā venaṃ balādgṛhya tato ruṣā |
venasya tasya savyoruṃ mamaṃthurjātamanyavaḥ || 40 ||
[Analyze grammar]

kṛṣṇāṃjanacayopetamatihrasvaṃ vilakṣaṇam |
dīrghāsyaṃ ca virūpākṣaṃ nīlakaṃcukavarcasam || 41 ||
[Analyze grammar]

laṃbodaraṃ vyūḍhakarṇamatibhītaṃ durodaram |
dadṛśuste mahātmāno niṣīdetyabruvaṃstataḥ || 42 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā niṣasāda bhayāturaḥ |
parvateṣu vaneṣveva tasya vaṃśaḥ pratiṣṭhitaḥ || 43 ||
[Analyze grammar]

niṣādāśca kirātāśca bhillānāhalakāstathā |
bhramarāśca puliṃdāśca ye cānye mlecchajātayaḥ || 44 ||
[Analyze grammar]

pāpācārāstu te sarve tasmādaṃgātprajajñire |
atha te ṛṣayaḥ sarve prasannamanasastataḥ || 45 ||
[Analyze grammar]

gatakalmaṣamevaṃ taṃ jātaṃ venaṃ nṛpottamam |
mamaṃthurdakṣiṇaṃ pāṇiṃ tasyaiva ca mahātmanaḥ || 46 ||
[Analyze grammar]

mathite tasya pāṇau tu saṃjātaṃ svedameva hi |
punarmamaṃthuste viprā dakṣiṇaṃ pāṇimeva ca || 47 ||
[Analyze grammar]

sukarātpuruṣo jajñe dvādaśādityasannibhaḥ |
taptakāṃcanavarṇāṃgo divyamālyāṃbarāvṛtaḥ || 48 ||
[Analyze grammar]

divyābharaṇaśobhāṃgo divyagaṃdhānulepanaḥ |
mukuṭenārkavarṇena kuṃḍalābhyāṃ virājate || 49 ||
[Analyze grammar]

mahākāyo mahābāhū rūpeṇāpratimo bhuvi |
khaḍgabāṇadharo dhanvī kavacī ca mahāprabhuḥ || 50 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaḥ sarvālaṃkārabhūṣaṇaḥ |
tejasā rūpabhāvena suvarṇaiśca mahāmatiḥ || 51 ||
[Analyze grammar]

divi iṃdro yathā bhāti bhuvi venātmajastathā |
tasmiñjāte mahābhāge devāśca ṛṣayomalāḥ || 52 ||
[Analyze grammar]

utsavaṃ cakrire sarve venasya tanayaṃ prati |
dīpyamānaḥ svavapuṣā sākṣādagnirivojjvalaḥ || 53 ||
[Analyze grammar]

ādyamājagavaṃ nāma dhanurgṛhya mahāvaram |
śarāndivyāṃśca rakṣārthe kavacaṃ ca mahāprabham || 54 ||
[Analyze grammar]

jāte sati mahābhāge pṛthau vīre mahātmani |
saṃprahraṣṭāni bhūtāni samastāni dvijottama || 55 ||
[Analyze grammar]

sarvatīrthāni toyāni puṇyāni vividhāni ca |
tasyābhiṣeke vipreṃdrāḥ sarva eva pratasthire || 56 ||
[Analyze grammar]

pitāmahādyā devāstu bhūtāni vividhāni ca |
sthāvarāṇi carāṇyeva abhyaṣiṃcannarādhipam || 57 ||
[Analyze grammar]

mahāvīraṃ prajāpālaṃ pṛthumeva dvijottama |
pṛthurvainyo rājarājye abhigamya carācaraiḥ || 58 ||
[Analyze grammar]

devairvipraistathā sarvairabhiṣikto mahāmanāḥ |
rājñāṃ samadhirājye vai pṛthurvainyaḥ pratāpavān || 59 ||
[Analyze grammar]

tasya pitrā prajāḥ sarvāḥ kadā naivānuraṃjitāḥ |
tenānuraṃjitāḥ sarvā mumudire sukhena vai || 60 ||
[Analyze grammar]

anurāgāttasya vīrasya nāma rājetyajāyata |
prayātasya suvīrasya samudrasya dvijottama || 61 ||
[Analyze grammar]

āpastastaṃbhire sarvā bhayāttasya mahātmanaḥ |
durgaṃ mārgaṃ vilopyaiva sumārgaṃ parvatā daduḥ || 62 ||
[Analyze grammar]

dhvajabhaṃgaṃ na cakruste girayaḥ sarva eva te |
akṛṣṭapacyā pṛthivī sarvatra kāmadhenavaḥ || 63 ||
[Analyze grammar]

parjanyaḥ kāmavarṣī ca vedayajñānmahotsavān |
kurvaṃti brāhmaṇāḥ sarve kṣatriyāśca tathā pare || 64 ||
[Analyze grammar]

sarvakāmaphalā vṛkṣāstasmiñchāsati pārthive |
na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām || 65 ||
[Analyze grammar]

sarve sukhena jīvaṃti lokā dharmaparāyaṇāḥ |
tasmiñchāsati durdharṣe rājarāje mahātmani || 66 ||
[Analyze grammar]

etasminneva kāle tu yajñe paitāmahe śubhe |
sūta sūtyāṃ samutpannaḥ saumyehani mahātmani || 67 ||
[Analyze grammar]

tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ |
pṛthoḥstavārthaṃ tau tatra samāhūtau maharṣibhiḥ || 68 ||
[Analyze grammar]

sūtasya lakṣaṇaṃ vakṣye mahāpuṇyaṃ dvijottamāḥ |
śikhāsūtreṇa saṃyukto vedādhyayanatatparaḥ || 69 ||
[Analyze grammar]

sarvaśāstrārthavettāsāvagnihotramupāsate |
dānādhyayanasaṃpanno brahmācāraparāyaṇaḥ || 70 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca pūjanābhirataḥ sadā |
yācakastāvakaiḥ puṇyairvedamaṃtrairyajetkila || 71 ||
[Analyze grammar]

brahmācāraparo nityaṃ saṃbaṃdhaṃ brāhmaṇaiḥ saha |
evaṃ sa māgadho jajñe vedādhyayanavarjitaḥ || 72 ||
[Analyze grammar]

baṃdinaścāraṇāḥ sarve brahmācāravivarjitāḥ |
jñeyāste ca mahābhāgāḥ stāvakāḥ prabhavaṃti te || 73 ||
[Analyze grammar]

stavanārthamubhau sṛṣṭau nipuṇau sūtamāgadhau |
tāvūcurṛṣayaḥ sarve stūyatāmeṣa pārthivaḥ || 74 ||
[Analyze grammar]

karmaitadanurūpaṃ ca yādṛśoyaṃ narādhipaḥ |
tāvūcatustadā sarvāṃstānṛṣīnbaṃdimāgadhau || 75 ||
[Analyze grammar]

āvāṃ devānṛṣīṃścaiva prīṇayāvaḥ svakarmabhiḥ |
na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ || 76 ||
[Analyze grammar]

karmaṇā yena kuryāvaḥ stotramasya mahātmanaḥ |
jānīvastanna vipreṃdrā avijñātaguṇasya hi || 77 ||
[Analyze grammar]

bhaviṣyaistairguṇaiḥ puṇyaiḥ stotavyoyaṃ narottamaḥ |
kṛtavānyāni karmāṇi pṛthureva mahāyaśāḥ || 78 ||
[Analyze grammar]

ūcuste munayaḥ sarve guṇāndivyānmahātmanaḥ |
satyavāñjñānasaṃpanno buddhimānkhyātavikramaḥ || 79 ||
[Analyze grammar]

sadā śūro guṇagrāhī puṇyavāṃstyāgavānguṇī |
dhārmikaḥ satyavādī ca yajñānāṃ yājakottamaḥ || 80 ||
[Analyze grammar]

priyavāksatyavādī ca dhānyavāndhanavānguṇī |
guṇajñaḥ saguṇagrāhī dharmajñaḥ satyavatsalaḥ || 81 ||
[Analyze grammar]

sarvagaḥ sarvavettā ca brahmaṇyo vedavitsudhīḥ |
prajñāvānsusvaraścaiva vedavedāṃgapāragaḥ || 82 ||
[Analyze grammar]

dhātā goptā prajānāṃ sa vijayī samarāṃgaṇe |
rājasūyādikānāṃ tu yajñānāṃ rājasattamaḥ || 83 ||
[Analyze grammar]

āhartā bhūtale caikaḥ sarvadharmasamanvitaḥ |
ete guṇā asya cāṃge bhaviṣyaṃti mahātmanaḥ || 84 ||
[Analyze grammar]

ṛṣibhistau niyuktau tu kurvāṇau sūtamāgadhau |
guṇaiścaiva bhaviṣyaiśca stotraṃ tasya mahātmanaḥ || 85 ||
[Analyze grammar]

tadā prabhṛti vai lokāstavaistuṣṭā mahāmate |
purataśca bhaviṣyaṃti dātāraḥ stāvanairguṇaiḥ || 86 ||
[Analyze grammar]

tataḥ prabhṛti lokesminstaveṣu dvijasattamāḥ |
āśīrvādāḥ prayujyaṃte teṣāṃ draviṇamuttamam || 87 ||
[Analyze grammar]

sūtāya māgadhāyaiva baṃdine ca mahodayam |
cāraṇāya tataḥ prādāttailaṃgaṃ deśamuttamam || 88 ||
[Analyze grammar]

pṛthuḥ prasādāddharmātmā haihayaṃ deśameva ca |
revātīre puraṃ kṛtvā svanāmnā nṛpanaṃdanaḥ || 89 ||
[Analyze grammar]

brāhmaṇebhyo dvijaśreṣṭha yajandātā pṛthuḥ purā |
sarvajñaṃ sarvadātāraṃ dharmavīryaṃ narottamam || 90 ||
[Analyze grammar]

taṃ dadṛśuḥ prajāḥ sarvā munayaśca tapomalāḥ |
ūcuḥ parasparaṃ puṇyā eṣa rājā mahāmatiḥ || 91 ||
[Analyze grammar]

devādīnāṃ vṛttidātā asmākaṃ ca viśeṣataḥ |
prajānāṃ pālakaścaiva vṛttido hi bhaviṣyati || 92 ||
[Analyze grammar]

iyaṃ dhātrī mahāprājñā uptaṃ bījaṃ purā kila |
jīvanārthaṃ prajābhistu grāsayitvā sthirābhavat || 93 ||
[Analyze grammar]

tataḥ pṛthuṃ dvijaśreṣṭha prajāḥ samabhidudruvuḥ |
vidhatsveti suvṛttiṃ no munīnāṃ vacanaṃ tadā || 94 ||
[Analyze grammar]

grāsayitvā tadānnāni pṛthvī jātā suniścalā |
bhayaṃ prajānāṃ sumahatsa dṛṣṭvā rājasattamaḥ || 95 ||
[Analyze grammar]

maharṣivacanātsopi pragṛhya saśaraṃ dhanuḥ |
abhyadhāvata vegena pṛthvīṃ kruddho narādhipaḥ || 96 ||
[Analyze grammar]

kauṃjaraṃ rūpamāsthāya bhayāttasya tu medinī |
vaneṣu durgadeśeṣu guptā bhūtvā cacāra sā || 97 ||
[Analyze grammar]

na paśyati mahāprājñaḥ kurūpaṃ dvijasattamāḥ |
ācacakṣurmahāprājñaṃ kuṃjaraṃ rūpamāsthitā || 98 ||
[Analyze grammar]

tataḥ kuṃjararūpāṃtāmabhidudrāva pārthivaḥ |
tāḍyamānā ca sā tena niśitairmārgaṇaistataḥ || 99 ||
[Analyze grammar]

harirūpaṃ samāsthāya palāyanaparābhavat |
harerūpaṃ samāsthāya abhidudrāva pārthivaḥ || 100 ||
[Analyze grammar]

sotikruddho mahāprājño roṣāruṇasulocanaḥ |
subāṇairniśitaistīkṣṇairājaghāna sa medinīm || 101 ||
[Analyze grammar]

ākulavyākulā jātā bāṇāghātahatā tadā |
māhiṣaṃ rūpamāsthāya palāyanaparābhavat || 102 ||
[Analyze grammar]

abhyadhāvata vegena bāṇapāṇirdhanurdharaḥ |
sā gaurbhūtvā dvijaśreṣṭhā svargameva gatā dhruvam || 103 ||
[Analyze grammar]

brahmaṇaḥ śaraṇaṃ prāptā viṣṇoścaiva mahātmanaḥ |
rudrādīnāṃ ca devānāṃ trāṇasthānaṃ na viṃdati || 104 ||
[Analyze grammar]

alabhaṃtī bhṛśaṃ trāṇaṃ vainyamevānvaviṃdata |
tasya pārśvaṃ punaḥ prāptā bāṇaghātasamākulā || 105 ||
[Analyze grammar]

baddhāṃjalipuṭābhūtvā taṃ pṛthuṃ vākyamabravīt |
trāhitrāhīti rājeṃdra sā rājānamabhāṣata || 106 ||
[Analyze grammar]

ahaṃ dhātrī mahābhāga sarvādhārā vasuṃdharā |
nihatāyāṃ mayi nṛpa nihataṃ lokasaptakam || 107 ||
[Analyze grammar]

kṛtāṃjalipuṭā bhūtvā pūjyā lokaistribhiḥ sadā |
uvāca cainaṃ rājānamavadhyā strī sadā nṛpa || 108 ||
[Analyze grammar]

strīṇāṃ vadhe mahatpāpaṃ dṛṣṭamasti dvijottamaiḥ |
gavāṃ vadhe mahatpāpaṃ dṛṣṭamasti dvijottamaiḥ || 109 ||
[Analyze grammar]

mayā vinā mahārāja kathaṃ dhārayase prajāḥ |
ahaṃ yadāsthirā rājaṃstadā lokāścarācarāḥ || 110 ||
[Analyze grammar]

sthiratvaṃ yāṃti te sarve sthirībhūtā yadā hyaham |
māṃ vinā tu ime lokā vinaśyeyuścarācarāḥ || 111 ||
[Analyze grammar]

tataḥ prajā vinaśyeyurmama nāśe samāgate |
kathaṃ dhārayitā cāsi prajā rājanmayā vinā || 112 ||
[Analyze grammar]

mayi lokāḥ sthirā rājanmayedaṃ dhāryate jagat |
madvināśe vinaśyeyuḥ prajāḥ sarvā na saṃśayaḥ || 113 ||
[Analyze grammar]

na māmarhasi vai haṃtuṃ śreyaścettvaṃ cikīrṣasi |
prajānāṃ pṛthivīpāla śṛṇu deva vaco mama || 114 ||
[Analyze grammar]

upāyaiśca mahābhāga susiddhiṃ yāṃtyupakramāḥ |
samālokya hyupāyaṃ tvaṃ prajā yena dhariṣyati || 115 ||
[Analyze grammar]

māṃ hatvā tvaṃ mahārāja dhāraṇe pālane sadā |
poṣaṇe ca mahāprājña madvinā hi kathaṃ nṛpa || 116 ||
[Analyze grammar]

dhariṣyasi prajāṃ cemāṃ kopaṃ yaccha tvamātmanaḥ |
annamayī bhaviṣyāmi dhariṣyāmi prajāmimām || 117 ||
[Analyze grammar]

ahaṃ nārī avadhyā ca prāyaścittī bhaviṣyasi |
avadhyāṃ tu striyaṃ prāhustiryagyonigatāmapi || 118 ||
[Analyze grammar]

vicāryaivaṃ mahārāja na dharmaṃ tyaktumarhasi |
evaṃ nānāvidhairvākyairukto dhātryā narādhipaḥ || 119 ||
[Analyze grammar]

kopamenaṃ mahārāja tyaja dāruṇameva hi |
prasanne tvayi rājeṃdra tadā svasthā bhavāmyaham || 120 ||
[Analyze grammar]

evamuktastayā rājā pṛthurvainyaḥ prajāpatiḥ |
tāmuvāca mahābhāgāṃ dharitrīṃ dvijasattamāḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 28

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: