Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
sa prabhuḥ sarvalokeśo hyabhiṣicya tato nṛpam |
pṛthuṃ venasya tanayaṃ sarvarājye mahāprabhum || 1 ||
[Analyze grammar]

mahābāhuṃ mahākāyaṃ yatheṃdraṃ ca sureśvaram |
krameṇāpi tato brahmā rājyāni ca vicārya vai || 2 ||
[Analyze grammar]

yadyasyāpi bhavedyogyaṃ dātuṃ tadupacakrame |
vṛkṣāṇāṃ brāhmaṇānāṃ ca graharkṣāṇāṃ tathaiva ca || 3 ||
[Analyze grammar]

somaṃ rājye sobhyaṣiṃcattapasāṃ ca mahāmatiḥ |
dharmāṇāṃ dharmayajñānāṃ puṇyānāṃ puṇyatejasām || 4 ||
[Analyze grammar]

apāṃ madhye tathā devaṃ tīrthānāṃ hi tathaiva ca |
varuṇaṃ sobhiṣicyaiva ratnānāṃ ca dvijottama || 5 ||
[Analyze grammar]

anyeṣāṃ sarvayakṣāṇāṃ rājye vaiśravaṇaṃ punaḥ |
viṣṇumeva mahāprājñamādityānāṃ pitāmahaḥ || 6 ||
[Analyze grammar]

rājye saṃsthāpayāmāsa janatā hitahetave |
sarveṣāmeva puṇyānāṃ dakṣameva prajāpatim || 7 ||
[Analyze grammar]

samarthaṃ sarvadharmajñaṃ prajāpatigaṇeśvaram |
prahrādaṃ sarvadharmajñaṃ sa hi rājye nyarūpayat || 8 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca viṣṇutejaḥ samanvitam |
yamaṃ vaivasvataṃ dharmaṃ paitrye rājyebhiṣicya ca || 9 ||
[Analyze grammar]

yakṣarākṣasabhūtānāṃ piśācoragasarpiṇām |
yoginīnāṃ ca sarvāsāṃ vaitālānāṃ mahātmanām || 10 ||
[Analyze grammar]

kaṃkālānāṃ hi sarveṣāṃ kūṣmāṃḍānāṃ tathaiva ca |
pārthivānāṃ ca sarveṣāṃ giriśaṃ śūlapāṇinam || 11 ||
[Analyze grammar]

parvatānāṃ hi sarveṣāṃ himavaṃtaṃ mahāgirim |
nadīnāṃ ca taḍāgānāṃ vāpikānāṃ tathaiva ca || 12 ||
[Analyze grammar]

kuṃḍānāṃ kūparājye hi divyeṣu ca sureśvaraḥ |
sāgaraṃ sthāpitaṃ puṇyaṃ sarvatīrthamanuttamam || 13 ||
[Analyze grammar]

gaṃdharvāṇāṃ tu sarveṣāṃ rājye puṇye tathaiva ca |
citrarathaṃ tato brahmā abhiṣicya sureśvaraḥ || 14 ||
[Analyze grammar]

nāgānāṃ puṇyavīryāṇāṃ vāsukiṃ ca caturmukhaḥ |
sarpāṇāṃ tu tathā rājye abhiṣicya sa takṣakam || 15 ||
[Analyze grammar]

vāraṇānāṃ tato rājye airāvaṇamasiṃcata |
aśvānāṃ caiva sarveṣāmuccaiḥśravasameva ca || 16 ||
[Analyze grammar]

pakṣiṇāṃ caiva sarveṣāṃ vainateyamathāpi saḥ |
mṛgāṇāṃ ca tato rājye brahmā siṃhamathādiśat || 17 ||
[Analyze grammar]

govṛṣaṃ tu gavāṃ madhye abhiṣicya prajāpatiḥ |
vanaspatīnāṃ sarveṣāṃ plakṣameva pitāmahaḥ || 18 ||
[Analyze grammar]

evaṃ rājyāni sarvāṇi saṃsthāpya ca pitāmahaḥ |
diśāpālāṃstato brahmā sthāpayāmāsa sattamaḥ || 19 ||
[Analyze grammar]

vairājasya tathā putraṃ pūrvasyāṃ diśi sattamaḥ |
sudhanvānaṃ diśaḥpālaṃ rājānaṃ sobhyaṣiṃcata || 20 ||
[Analyze grammar]

dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ |
putraṃ śaṃkhapadaṃ nāma rājānaṃ sobhyaṣiṃcata || 21 ||
[Analyze grammar]

paścimāyāṃ tathā brahmā varuṇasya prajāpateḥ |
putraṃ ca puṣkaraṃ nāma so'bhyaṣiṃcatprajāpatiḥ || 22 ||
[Analyze grammar]

uttarasyāṃ diśi brahma nalakūbarameva ca |
evaṃ caivābhyaṣiṃcacca dikpālānsamahaujasaḥ || 23 ||
[Analyze grammar]

yairiyaṃ pṛthivī sarvā saptadvīpā sapattanā |
yathāpradeśamadyāpi dharmeṇa pratipālyate || 24 ||
[Analyze grammar]

pṛthuścaivaṃ mahābhāgaḥ sobhiṣikto narādhipaḥ |
rājasūyādibhiḥ sarvairabhiṣikto mahāmakhaiḥ || 25 ||
[Analyze grammar]

vidhinā vedadṛṣṭena rājarājye mahīpatiḥ |
cākṣuṣe nāmni saṃpuṇye atīte ca mahaujasi || 26 ||
[Analyze grammar]

manvaṃtare mahābhāga devapuṇyahitaiṣiṇi |
tato vaivasvatāyaiva manave rājyamādiśat || 27 ||
[Analyze grammar]

vistaraṃ cāpi vyākhyāsye pṛthoścaiva mahātmanaḥ |
yadi māmeva viprendra śuśrūṣasi ataṃdritaḥ || 28 ||
[Analyze grammar]

etadevamadhiṣṭhānaṃ mahatpuṇyaṃ prakīrtitam |
sarveṣveva purāṇeṣu etaddhi niścitaṃ sadā || 29 ||
[Analyze grammar]

puṇyaṃ yaśasyamāyuṣyaṃ svargavāsakaraṃ śubham |
dhanyaṃ pavitramāyuṣyaṃ putradaṃ vṛddhidāyakam || 30 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā bhāvadhyānasamanvitaḥ |
aśvamedhaphalaṃ tasya jāyate nātra saṃśayaḥ || 31 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
rājyābhiṣekonāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 27

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: