Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
taṃ putraṃ nihataṃ śrutvā sā ditirduḥkhapīḍitā |
putraśokena tenaiva saṃdagdhā dvijasattamāḥ || 1 ||
[Analyze grammar]

punarūce mahātmānaṃ kaśyapaṃ munipuṃgavam |
iṃdrasyāpi suduṣṭasya vadhārthaṃ dvijasattama || 2 ||
[Analyze grammar]

brahmatejomayaṃ tīvraṃ duḥsahaṃ sarvadaivataiḥ |
putraikaṃ dīyatāṃ kāṃta supriyāhaṃ yadā vibho || 3 ||
[Analyze grammar]

kaśyapa uvāca |
nihatau balavṛtrau ca mama putrau mahābalau |
aghamāśritya devena iṃdreṇāpi durātmanā || 4 ||
[Analyze grammar]

tasyaiva ca vadhārthāya putramekaṃ dadāmyaham |
varṣāṇāṃ tu śataikaṃ tvaṃ śucirbhava yaśasvini || 5 ||
[Analyze grammar]

evamuktvā sa yogīṃdro hastaṃ śirasi vai tadā |
dattvādityā sahaivāsau gato meruṃ tapovanam || 6 ||
[Analyze grammar]

tapastatāpa sā devī tapovananivāsinī |
śuciṣmatī sadā bhūtvā putrārthā dvijasattama || 7 ||
[Analyze grammar]

tato devaḥ sahasrākṣo jñātvā udyamameva ca |
dityāścaiva mahābhāga aṃtaraprekṣako'bhavat || 8 ||
[Analyze grammar]

paṃcaviṃśābdiko bhūtvā devarāḍdaivatopamaḥ |
brāhmaṇasya ca rūpeṇa tasyāścāṃtikamāgataḥ || 9 ||
[Analyze grammar]

sa tāṃ praṇamya dharmātmā mātaraṃ tapasānvitām |
tayoktastu sahasrākṣo bhavānko dvijasattama || 10 ||
[Analyze grammar]

tāmuvāca sahasrākṣaḥ putro'haṃ tava śobhane |
brāhmaṇo vedavidvāṃśca dharmaṃ jānāmi bhāmini || 11 ||
[Analyze grammar]

tapasastava sāhāyyaṃ kariṣye nātra saṃśayaḥ |
śuśrūṣati sa tāṃ devīṃ mātaraṃ tapasānvitām || 12 ||
[Analyze grammar]

tamiṃdraṃ sā na jānāti āgataṃ duṣṭakāriṇam |
dharmaputraṃ vijānāti śuśrūṣaṃtaṃ dine dine || 13 ||
[Analyze grammar]

aṃgaṃ saṃvāhayeddevyāḥ pādau prakṣālayettataḥ |
patraṃ mūlaṃ phalaṃ tatra valkalājinameva ca || 14 ||
[Analyze grammar]

dadātyevaṃ sa dharmātmā tasyai dityai sadaiva hi |
bhaktyā saṃtoṣitā tasya saṃtuṣṭā tamabhāṣata || 15 ||
[Analyze grammar]

putre jāte mahāpuṇye iṃdre ca nihate sati |
kuru rājyaṃ mahābhāga putreṇa mama daivakam || 16 ||
[Analyze grammar]

evamastu mahābhāge te prasādādbhaviṣyati |
tasyāścaivāṃtaraṃ prepsurabhavatpākaśāsanaḥ || 17 ||
[Analyze grammar]

ūne varṣaśate cāsyā dadarśāṃtaramacyutaḥ |
akṛtvā pādayoḥ śaucaṃ ditiḥ śayanamāviśat || 18 ||
[Analyze grammar]

śayyāṃte sā śiraḥ kṛtvā muktakeśātivihvalā |
nidrāmāhārayāmāsa tasyāḥ kukṣiṃ praviśya ha || 19 ||
[Analyze grammar]

vajrapāṇistato garbhaṃ saptadhā taṃ nyakṛṃtata |
vajreṇa tīkṣṇadhāreṇa ruroda udare sthitaḥ || 20 ||
[Analyze grammar]

sa garbhastatra vipreṃdrā iṃdrahastagatena vai |
rodamānaṃ mahāgarbhaṃ tamuvāca punaḥ punaḥ || 21 ||
[Analyze grammar]

śatakraturmahātejā mā rodīrityabhāṣata |
saptadhā kṛtavāñchakrastaṃ garbhaṃ ditijaṃ punaḥ || 22 ||
[Analyze grammar]

ekaikaṃ saptadhā cchittvā rudamānaṃ sa devarāṭ |
evaṃ vai maruto jātāste tu devā mahaujasaḥ || 23 ||
[Analyze grammar]

yathā iṃdreṇa te proktā babhūvurnāmabhistataḥ |
ativīrya mahākāyāstīvra tejaḥ parākramāḥ || 24 ||
[Analyze grammar]

ekonā vai babhūvuste paṃcāśanmarutastataḥ |
maruto nāma te khyātā iṃdrameva samāśritāḥ || 25 ||
[Analyze grammar]

bhūtānāmeva sarveṣāṃ rocayaṃti gaṇaṃ mahat |
nikāyeṣu nikāyeṣu hariḥ prādātprajāpatiḥ || 26 ||
[Analyze grammar]

kramaśastāni rājyāni pṛthupūrvāṇi tāni vai |
sa devaḥ puruṣaḥ kṛṣṇaḥ sarvavyāpī jagadguruḥ || 27 ||
[Analyze grammar]

tapojiṣṇurmahātejāḥ sarva ekaḥ prajāpatiḥ |
parjanyaḥ pāvakaḥ puṇyaḥ sarvātmā sarva eva hi || 28 ||
[Analyze grammar]

tasya sarvamidaṃ puṇyaṃ jagatsthāvarajaṃgamam |
bhūtasargamimaṃ samyagjānato dvijasattama || 29 ||
[Analyze grammar]

nāvṛttibhayamastīha paralokabhayaṃ kutaḥ |
imāṃ sṛṣṭiṃ mahāpuṇyāṃ sarvapāpaharāṃ śubhām || 30 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā sarvapāpaiḥ pramucyate |
sa hi dhanyaśca puṇyaśca sa hi satyasamanvitaḥ || 31 ||
[Analyze grammar]

yaḥ śṛṇoti imāṃ sṛṣṭiṃ sa yāti paramāṃ gatim |
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati || 32 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe marudutpattirnāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: