Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
iyaṃ hi kā gāyati cārulocanā vilāsabhāvaiḥ pariviśvameva |
atīva bālā śuśubhe manoharā saṃpūrṇabhāvaiḥ parimohayejjanam || 1 ||
[Analyze grammar]

dṛṣṭvā sa raṃbhāṃ kamalāyatākṣīṃ pīnastanīṃ carcitakuṃkumāṃgīm |
padmānanāṃ kāmagṛhaṃ mamaiṣā no vā ratiścārumanohareyam || 2 ||
[Analyze grammar]

saṃpūrṇabhāvāṃ parirūpayuktāṃ kāmāṃgaśīlāmatiśīlabhāvām |
yāsyāmyahaṃ vaśyamihaiva asyā manobhavenādya ihaiva preṣitaḥ || 3 ||
[Analyze grammar]

itīva daityaḥ suviciṃtayānvitaḥ kāmena mugdho bahukālanoditaḥ |
samāturastatra jagāma satvaramuvāca tāṃ dīnamanāḥ sulocanām || 4 ||
[Analyze grammar]

kasyāsi vā suṃdari kena preṣitā kiṃ nāma te puṇyatamaṃ vadasva me |
tavaiva rūpeṇa mahātitejasā mugdhosmi bāle mama vaśyatāṃ vraja || 5 ||
[Analyze grammar]

evamuktā viśālākṣī vṛtraṃ kāmākulaṃ prati |
ahaṃ raṃbhā mahābhāga krīḍārthaṃ vanamuttamam || 6 ||
[Analyze grammar]

sakhīsārdhaṃ samāyātā naṃdanaṃ vanamuttamam |
tvaṃ tu ko vā kimarthaṃ hi mama pārśvaṃ samāgataḥ || 7 ||
[Analyze grammar]

vṛtra uvāca |
śrūyatāmabhidhāsyāmi yohaṃ bāle samāgataḥ |
hutāśanātsamutpannaḥ kaśyapasya sutaḥ śubhe || 8 ||
[Analyze grammar]

sakhāhaṃ devadevasya iṃdra syāpi varānane |
aiṃdraṃ padaṃ varārohe ardhaṃ me bhuktimāgatam || 9 ||
[Analyze grammar]

ahaṃ vṛtraḥ kathaṃ devi māmevaṃ na tu viṃdasi |
trailokyaṃ vaśamāyātaṃ yasyaiva varavarṇini || 10 ||
[Analyze grammar]

ahaṃ śaraṇamāyātaḥ kāmādrakṣa varānane |
bhajasva māṃ viśālākṣi kāmenākulitaṃ priye || 11 ||
[Analyze grammar]

raṃbhovāca |
vaśagā haṃ tavaivādya bhaviṣyāmi na saṃśayaḥ |
yaṃ yaṃ vadāmyahaṃ vīra taṃ taṃ kāryaṃ tvayaiva hi || 12 ||
[Analyze grammar]

evamastu mahābhāge taṃ taṃ sarvaṃ karomyaham |
evaṃ saṃbaṃdhakaṃ kṛtvā tayā saha mahābalaḥ || 13 ||
[Analyze grammar]

tasminvane mahāpuṇye reme dānavasattamaḥ |
tasyā gītena nṛtyena hāsyena lalitena ca || 14 ||
[Analyze grammar]

atimugdho mahādaityaḥ sa tasyāḥ suratena ca |
tamuvāca mahābhāgaṃ vṛtraṃ dānavasattamam || 15 ||
[Analyze grammar]

surāpānaṃ kuruṣveha pibasva madhumādhavīm |
tāmuvāca viśālākṣīṃ raṃbhāṃ śaśinibhānanām || 16 ||
[Analyze grammar]

putrohaṃ brāhmaṇasyāpi vedavedāṃgapāragaḥ |
surāpānaṃ kathaṃ bhadre kariṣyami viniṃditam || 17 ||
[Analyze grammar]

tayā tu raṃbhayā devyā prītyā dattā surā haṭhāt |
tasyā dākṣiṇyabhāvena surāpānaṃ kṛtaṃ tadā || 18 ||
[Analyze grammar]

atīvamugdhaṃ surayā jñānabhraṣṭo yadābhavat |
tadaṃtare sureṃdreṇa vajreṇa nihatastadā || 19 ||
[Analyze grammar]

brahmahatyādikaiḥ pāpaiḥ sa lipto vṛtrahā tataḥ |
brāhmaṇāstu tataḥ procuriṃdra pāpaṃ kṛtaṃ tvayā || 20 ||
[Analyze grammar]

asmādvākyāttu viśvasto vṛtro nāma mahābalaḥ |
hato viśvāsabhāvena evaṃ pāpaṃ tvayā kṛtam || 21 ||
[Analyze grammar]

iṃdra uvāca |
yena kenāpyupāyena haṃtavyoriḥ sadaiva hi |
devabrāhmaṇahaṃtāraṃ yajñānāṃ dharmakaṃṭakam || 22 ||
[Analyze grammar]

nihataṃ dānavaṃ duṣṭaṃ trailokyasyāpi nāyakam |
tadarthaṃ kupitā yūyametannyāyasya lakṣaṇam || 23 ||
[Analyze grammar]

vicāramevaṃ karttavyaṃ bhavadbhirdvijasattamāḥ |
paścātkopaṃ prakarttavyamanyāyaṃ mama ciṃtyatām || 24 ||
[Analyze grammar]

evaṃ saṃbodhitā viprā iṃdreṇāpi mahātmanā |
brahmādibhiḥ suraiḥ sarvairbodhitāste ca sattamāḥ || 25 ||
[Analyze grammar]

jagmuḥ svasthānamevaṃ hi nihate dharmakaṃṭake || 26 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe vṛtrāsuravadhonāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: