Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
somaśarmā mahāprājñaḥ sumanayā saha sattamaḥ |
kapilāsaṃgame puṇye revātīre supuṇyade || 1 ||
[Analyze grammar]

snātvā tatra sa medhāvī tarpayitvā surānpitṝn |
tapastepe suśāṃtātmā japannārāyaṇaṃ śivam || 2 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa dhyānayukto mahāmanāḥ |
tasyaiva devadevasya vāsudevasya suvrataḥ || 3 ||
[Analyze grammar]

āsane śayane yāne svapne paśyati keśavam |
sadaiva niścalo bhūtvā kāmakrodhavivarjitaḥ || 4 ||
[Analyze grammar]

sā ca sādhvī mahābhāgā pativrataparāyaṇā |
sumanā kāṃtamevāpi śuśrūṣati taponvitam || 5 ||
[Analyze grammar]

dhyāyamānasya tasyāpi vighnaiḥ saṃdarśitaṃ bhayam |
sarpā viṣolbaṇāḥ kṛṣṇāstatra yāṃti mahātmanaḥ || 6 ||
[Analyze grammar]

pārśve te tapyamānasya tasya te somaśarmaṇaḥ |
siṃhavyāghragajā dṛṣṭā bhayamevaṃ pracakrire || 7 ||
[Analyze grammar]

vetālā rākṣasā bhūtāḥ kūṣmāṃḍāḥ pretabhairavāḥ |
bhayaṃ vidarśayaṃtyete dāruṇaṃ prāṇanāśanam || 8 ||
[Analyze grammar]

nānāvidhā mahābhīmāḥ siṃhāstatra samāgatāḥ |
daṃṣṭrākarālavaktrāśca jagarjuścātibhairavam || 9 ||
[Analyze grammar]

viṣṇordhyānātsa dharmātmā na cacāla mahāmatiḥ |
mahāvighnaiḥ susaṃrūḍhaiścālito munipuṃgavaḥ || 10 ||
[Analyze grammar]

evaṃ na calate dhyānātsomaśarmā dvijottamaḥ |
jhaṃjhāvātaiśca śītena mahāvṛṣṭyā supīḍitaḥ || 11 ||
[Analyze grammar]

bhaṃbhārāvamahābhīmaḥ siṃhastatra samāgataḥ |
taṃ dṛṣṭvā bhayavitrastaḥ sasmāra nṛhariṃ dvijaḥ || 12 ||
[Analyze grammar]

iṃdranīlapratīkāśaṃ pītavastraṃ mahaujasam |
śaṃkhacakradharaṃ devaṃ gadāpaṃkajadhāriṇam || 13 ||
[Analyze grammar]

mahāmauktikahāreṇa iṃduvarṇānukāriṇā |
kaustubhenāpi ratnena dyotamānaṃ janārdanam || 14 ||
[Analyze grammar]

śrīvatsāṃkena divyena hṛdayaṃ yasya rājate |
sarvābharaṇaśobhāṃgaṃ śatapatranibhekṣaṇam || 15 ||
[Analyze grammar]

susmitāsyaṃ suprasannaṃ ratnadāmābhiśobhitam |
bhrājamānaṃ hṛṣīkeśaṃ dhyānaṃ tena kṛtaṃ dhruvam || 16 ||
[Analyze grammar]

tvameva śaraṇaṃ kṛṣṇa śaraṇāgatavatsala |
namostu devadevāya kiṃ me bhayaṃ kariṣyati || 17 ||
[Analyze grammar]

yasyodare trayo lokāḥ sapta cānye mahātmanaḥ |
śaraṇaṃ tasya praviṣṭosmi kvāste bhayaṃ mamaiva hi || 18 ||
[Analyze grammar]

yasmādbhayāḥ pravartaṃte kṛtyādika mahābalāḥ |
sarvabhayaprahartāraṃ tamasmi śaraṇaṃ gataḥ || 19 ||
[Analyze grammar]

pātakānāṃ tu sarveṣāṃ dānavānāṃ mahābhayam |
rakṣako viṣṇubhaktānāṃ tamasmi śaraṇaṃ gataḥ || 20 ||
[Analyze grammar]

vṛṃdārakāṇāṃ sarveṣāṃ dānavānāṃ mahātmanām |
yo gatiḥ kṛṣṇabhaktānāṃ tamasmi śaraṇaṃ gataḥ || 21 ||
[Analyze grammar]

abhayo bhayanāśāya pāpanāśāya jñānavān |
ekaśceṃdrasvarūpeṇa tamasmi śaraṇaṃ gataḥ || 22 ||
[Analyze grammar]

vyādhīnāṃ nāśakāyaiva ya auṣadhasvarūpavān |
nirāmayo nirānaṃdastamasmi śaraṇaṃgataḥ || 23 ||
[Analyze grammar]

acalaścālayellokānapāpo jñānameva ca |
tamasmi śaraṇaṃ prāpto bhayaṃ kiṃ me kariṣyati || 24 ||
[Analyze grammar]

sādhūnāṃ cāpi sarveṣāṃ pālako yo hyanāmayaḥ |
pāti viśvaṃ ca viśvātmā tamasmi śaraṇaṃgataḥ || 25 ||
[Analyze grammar]

yo me mṛgeṃdrarūpeṇa bhayaṃ darśayategrataḥ |
tamahaṃ śaraṇaṃ prāpto narasiṃhaṃ namāmyaham || 26 ||
[Analyze grammar]

madamatto mahākāyo vanahastī samāgataḥ |
gajalīlāgatiṃ devaṃ śaraṇāgatavatsalam || 27 ||
[Analyze grammar]

gajāsyaṃ jñānasaṃpannaṃ sapāśāṃkuśadhāriṇam |
kālāsyaṃ gajatuṃḍaṃ ca śaraṇaṃ sugatosmyaham || 28 ||
[Analyze grammar]

hiraṇyākṣaprahartāraṃ vārāhaṃ śaraṇaṃgataḥ |
vāmanaṃ taṃ prapannosmi śaraṇāgatavatsalam || 29 ||
[Analyze grammar]

hrasvāstu vāmanāḥ kubjāḥ pretāḥ kūṣmāṃḍakādayaḥ |
mṛtyurūpadharāḥ sarve darśayaṃti bhayaṃ mama || 30 ||
[Analyze grammar]

amṛtaṃ taṃ prapannosmi kiṃ bhayaṃ me kariṣyati |
brahmaṇyo brahmado brahmā brahmajñānamayo hariḥ || 31 ||
[Analyze grammar]

śaraṇaṃ taṃ prapannosmi bhayaṃ kiṃ me kariṣyati |
abhayo yo hi jagato bhītighno bhītidāyakaḥ || 32 ||
[Analyze grammar]

bhayarūpaṃ prapannosmi bhayaṃ kiṃ me kariṣyati |
tārakaḥ sarvalokānāṃ nāśakaḥ sarvapāpinām || 33 ||
[Analyze grammar]

tamahaṃ śaraṇaṃ prāpto dharmarūpaṃ janārdanam |
surāraṇaṃ yo hi raṇe vapurddhārayate'dbhutam || 34 ||
[Analyze grammar]

śaraṇaṃ tasya gaṃtāsmi sadāgatirayaṃ mama |
jhaṃjhāvāto mahācaṃḍo vapurdūyati me bhṛśam || 35 ||
[Analyze grammar]

śaraṇaṃ taṃ prapannosmi sadāgatirayaṃ mama |
atiśītaṃ cātivarṣā ātapastāpadāyakaḥ || 36 ||
[Analyze grammar]

eṣāṃ rūpeṇa yo devastasyāhaṃ śaraṇaṃ gataḥ |
kālarūpā amī prāptā bhayadā mama cālakāḥ || 37 ||
[Analyze grammar]

eṣāṃ śaraṇaṃ prapannosmi hareḥ svarūpiṇāṃ sadā || 38 ||
[Analyze grammar]

yaṃ sarvadevaṃ parameśvaraṃ hi niṣkevalaṃ jñānamayaṃ pradīpam |
vadaṃti nārāyaṇamādisiddhaṃ siddheśvaraṃ taṃ śaraṇaṃ prapadye || 39 ||
[Analyze grammar]

iti dhyāyanstuvannityaṃ keśavaṃ kleśanāśanam |
bhaktyā tena samānītastadātmahṛdaye hariḥ || 40 ||
[Analyze grammar]

udyamaṃ vikramaṃ tasya sa dṛṣṭvā somaśarmaṇaḥ |
āvirbhūya hṛṣīkeśastamuvāca prahṛṣṭavān || 41 ||
[Analyze grammar]

somaśarmanmahāprājña śrūyatāṃ bhāryayā saha |
vāsudevosmi vipreṃdra varaṃ yācaya suvrata || 42 ||
[Analyze grammar]

tenokto hi sa viprendra unmīlya nayanadvayam |
dṛṣṭvā viśveśvaraṃ devaṃ ghanaśyāmaṃ mahodayam || 43 ||
[Analyze grammar]

sarvābharaṇaśobhāṃgaṃ sarvāyudhasamanvitam |
divyalakṣaṇasaṃpannaṃ puṃḍarīkanibhekṣaṇam || 44 ||
[Analyze grammar]

pītena vāsasā yuktaṃ rājamānaṃ sureśvaram |
vainateyasamārūḍhaṃ śaṃkhacakragadādharam || 45 ||
[Analyze grammar]

brahmādīnāṃ sudhātāraṃ jagatosya mahāyaśāḥ |
viśvasyāsya sadātītaṃ rūpātītaṃ jagadgurum || 46 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo daṃḍavatpraṇipatya tam |
śriyāyuktaṃ bhāsamānaṃ sūryakoṭisamaprabham || 47 ||
[Analyze grammar]

baddhāṃjalipuṭobhūtvā tayā sumanayā saha |
jayajayetyuvācainaṃ jayamādhavamānada || 48 ||
[Analyze grammar]

jaya yogīśa yogīndra jaya nāgāṃgaśāyana |
yajñāṃga jaya yajñeśa jaya śāśvatasarvaga || 49 ||
[Analyze grammar]

jaya sarveśvarānaṃta yajñarūpa namo'stu te |
jaya jñānavatāṃ śreṣṭha jaya tvaṃ jñānanāyaka || 50 ||
[Analyze grammar]

jaya sarvadasarvajña jaya tvaṃ sarvabhāvana |
jaya jīvasvarūpeśa mahājīva namostute || 51 ||
[Analyze grammar]

jaya prajñādaprajñāṃga jaya prāṇapradāyaka |
jaya pāpaghna puṇyeśa jaya puṇyapate hare || 52 ||
[Analyze grammar]

jaya jñānasvarūpeśa jñānagamyāya te namaḥ |
jaya padmapalāśākṣa padmanābhāya te namaḥ || 53 ||
[Analyze grammar]

jaya goviṃdagopāla jaya śaṃkhadharāmala |
jaya cakradharāvyakta vyaktarūpāya te namaḥ || 54 ||
[Analyze grammar]

jaya vikramaśobhāṃga jaya vikramanāyaka |
jaya lakṣmīvilāsāṃga namo vedamayāya te || 55 ||
[Analyze grammar]

jaya vikramaśobhāṃga jaya udyamadāyaka |
jaya udyamakālāya udyamāya namonamaḥ || 56 ||
[Analyze grammar]

jaya udyamaśaktāya udyamatrayadhāraka |
yuddhodyamapravṛttāya tasmai dharmāya te namaḥ || 57 ||
[Analyze grammar]

namo hiraṇyaretāya tasmai te jāyate namaḥ |
atitejaḥsvarūpāya sarvatejomayāya ca || 58 ||
[Analyze grammar]

daityatejovināśāya pāpatejoharāya ca |
gobrāhmaṇahitārthāya namostu paramātmane || 59 ||
[Analyze grammar]

namostu hutabhoktre ca namo havyavahāya te |
namaḥ kavyavahāyaiva svadhārūpāya te namaḥ || 60 ||
[Analyze grammar]

svāhārūpāya yajñāya pāvanāya namonamaḥ |
namaste śārṅgahastāya haraye pāpahāriṇe || 61 ||
[Analyze grammar]

sadasaccodanāyaiva namo vijñānaśāline |
namo vedasvarūpāya pāvanāya namonamaḥ || 62 ||
[Analyze grammar]

namostu harikeśāya sarvakleśaharāya te |
keśavāya parāyaiva namaste viśvadhāriṇe || 63 ||
[Analyze grammar]

namaḥ kṛpākarāyaiva namo harṣamayāya te |
anaṃtāya namo nityaṃ śuddhāya kleśanāśine || 64 ||
[Analyze grammar]

ānaṃdāya namo nityaṃ śuddhāya kevalāya te |
rudrairnamitapādāya viraṃcinamitāya te || 65 ||
[Analyze grammar]

surāsureṃdranamita pādapadmāya te namaḥ |
namonamaḥ pareśāya ajitāyāmṛtātmane || 66 ||
[Analyze grammar]

kṣīrasāgaravāsāya namaḥ padmāpriyāya te |
oṃkārāya ca śuddhāya acalāya namonamaḥ || 67 ||
[Analyze grammar]

vyāpine vyāpakāyaiva sarvavyasanahāriṇe |
namonamo varāhāya mahākūrmāya te namaḥ || 68 ||
[Analyze grammar]

namo vāmanarūpāya nṛsiṃhāya mahātmane |
namo rāmāya divyāya sarvakṣatravadhāya ca || 69 ||
[Analyze grammar]

sarvajñānāya matsyāya namo rāmāya te namaḥ |
namaḥ kṛṣṇāya buddhāya namo mlecchapraṇāśine || 70 ||
[Analyze grammar]

namaḥ kapilaviprāya hayagrīvāya te namaḥ |
namo vyāsasvarūpāya namaḥ sarvamayāya te || 71 ||
[Analyze grammar]

evaṃ stutvā hṛṣīkeśaṃ tamuvāca janārdanam |
guṇānāṃ tu paraṃ pāraṃ brahmā vetti na pāvana || 72 ||
[Analyze grammar]

na caiva stotuṃ sarvajñastathā rudra saḥhasradṛk |
vaktuṃ ko hi samarthastu kīdṛśī me matirvibho || 73 ||
[Analyze grammar]

nirguṇaṃ saguṇaṃ stotraṃ mayaiva tava keśava |
kṣamaśabdāpaśabdaṃ me tava dāsosmi suvrata || 74 ||
[Analyze grammar]

janmajanmani lokeśa dayāṃ me kuru pāvana || 75 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
eṃdre sumanopākhyāne ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 19

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: