Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

somaśarmovāca |
pūrvajanmakṛtaṃ pāpaṃ tvayākhyātaṃ ca me mune |
śūdratvena tu viprendra mayaiva parivarjitam || 1 ||
[Analyze grammar]

vipratvaṃ hi mayā prāptaṃ tatkathaṃ dvijasattama |
tatsarvaṃ kāraṇaṃ brūhi jñānavijñānapaṃḍita || 2 ||
[Analyze grammar]

vasiṣṭha uvāca |
yattvayā ceṣṭitaṃ pūrvaṃ karmadharmāśritaṃdvija |
tadahaṃ saṃpravakṣyāmi śrūyatāṃ yadi manyase || 3 ||
[Analyze grammar]

brāhmaṇaḥ kaścidanaghaḥ sadācāraḥ supaṃḍitaḥ |
viṣṇubhaktastu dharmātmā nityaṃ viṣṇuparāyaṇaḥ || 4 ||
[Analyze grammar]

yātrāvyājena tīrthānāṃ bhramatyekaḥ samedinīm |
aṭamānaḥ samāyātastava gehaṃ mahāmatiḥ || 5 ||
[Analyze grammar]

yācitaṃ sthānamekaṃ vai vāsārthaṃ dvijasattama |
tavaiva bhāryayā dattaṃ tvayā ca saha putrakaiḥ || 6 ||
[Analyze grammar]

eyatāmeyatāṃ brahmansukhena sugṛhe mama |
vaiṣṇavaṃ brāhmaṇaṃ puṇyamityuvāca punaḥ punaḥ || 7 ||
[Analyze grammar]

sukhena sthīyatāmatra gṛhoyaṃ tava suvrata |
adya dhanyosmyahaṃ puṇyamadya tīrthamahaṃ gataḥ || 8 ||
[Analyze grammar]

adya tīrthaphalaṃ prāptaṃ tavāṃghridvayadarśanāt |
gavāṃ sthānaṃ varaṃ puṇyaṃ nivāsāya niveditam || 9 ||
[Analyze grammar]

aṃgasaṃvāhanaṃ kṛtvā pādau caiva pramarditau |
kṣālitau capunastoyaiḥ snātaḥ pādodakena hi || 10 ||
[Analyze grammar]

sadyo ghṛtaṃ dadhikṣīramannaṃ takraṃ pradattavān |
tasmai ca brāhmaṇāyaiva bhavānitthaṃ mahātmane || 11 ||
[Analyze grammar]

evaṃ saṃtoṣito viprastvayā ca saha bhāryayā |
putraiḥ sārdhaṃ mahābhāgo vaiṣṇavo jñānapaṃḍitaḥ || 12 ||
[Analyze grammar]

atha prabhāte saṃprāpte dine puṇye subhāgyade |
āṣāḍhasya tu śuddhasyaikādaśī pāpanāśanī || 13 ||
[Analyze grammar]

tasmindine susaṃprāptā sarvapātakanāśinī |
yasyāṃ devo hṛṣīkeśo yoganidrāṃ pragacchati || 14 ||
[Analyze grammar]

tāṃ prāpya ca tato lokāstatyajurbuddhipaṃḍitāḥ |
gṛhasya sarvakarmāṇi viṣṇudhyānaratā dvija || 15 ||
[Analyze grammar]

utsavaṃ paramaṃ cakrurgītamaṃgalavādanaiḥ |
stuvaṃti brāhmaṇāḥ sarve vedaiḥ stotraiḥ sumaṃgalaiḥ || 16 ||
[Analyze grammar]

evaṃ mahotsavaṃ prāpya sa ca brāhmaṇasattamaḥ |
tasmindine sthitastatra saṃprāptaṃ samupoṣaṇam || 17 ||
[Analyze grammar]

ekādaśyāstu māhātmyaṃ paṭhitaṃ brāhmaṇena vai |
bhāryā putraiḥ sutaiḥ sārddhaṃ śrutaṃ dharmamanuttamam || 18 ||
[Analyze grammar]

śrute tasminmahāpuṇye bhāryā putraistu preritaḥ |
saṃsargādasya viprasya vratametatsamācara || 19 ||
[Analyze grammar]

tadākarṇya mahadvākyaṃ sarvapuṇyapradāyakam |
vratametaṃ kariṣyāmi iti niścitamānasaḥ || 20 ||
[Analyze grammar]

bhāryā putraiḥ samaṃ gatvā nadyāṃ snānaṃ kṛtaṃ tvayā |
hṛṣṭena manasā vipra pūjito madhusūdanaḥ || 21 ||
[Analyze grammar]

sarvopahāraiḥ puṇyaiśca gaṃdhadhūpādibhistathā |
rātrau jāgaraṇaṃ kṛtvā nṛtyagītādibhistathā || 22 ||
[Analyze grammar]

brāhmaṇasya prasaṃgena nadyāṃ snānaṃ punaḥ kṛtam |
pūjito devadeveśaḥ puṣpadhūpādimaṃgalaiḥ || 23 ||
[Analyze grammar]

bhaktyā praṇamya goviṃdaṃ snāpayitvā punaḥ punaḥ |
nirvāpaṃ tādṛśaṃ dattaṃ brāhmaṇāya mahātmane || 24 ||
[Analyze grammar]

bhaktyā praṇamya taṃ vipraṃ dattā tasmai sudakṣiṇā |
kṛtavānpāraṇaṃ vipra putrairbhāryādibhiḥ samam || 25 ||
[Analyze grammar]

preṣito bhaktipūrveṇa sadbhāvena tvayaiva saḥ |
evaṃ vrataṃ samācīrṇaṃ tvayā vai dvijasattama || 26 ||
[Analyze grammar]

saṃgatyā brāhmaṇasyaiva viṣṇoścaiva prasādataḥ |
bhavānbrāhmaṇatāṃ prāptaḥ satyadharmasamanvitaḥ || 27 ||
[Analyze grammar]

tasya vratasya bhāvena tvayā prāptaṃ mahatkulam |
bhūsurāṇāṃ mahāprājñaṃ satyadharmasamāvilam || 28 ||
[Analyze grammar]

tasmai tu brāhmaṇāyaiva vaiṣṇavāya mahātmane |
śraddhayā satyabhāvena dattamannaṃ susaṃskṛtam || 29 ||
[Analyze grammar]

tasya dānasya bhāvena miṣṭānnamupatiṣṭhati |
mahāmohaiḥ pramugdho hi tṛṣṇayā vyāpitaṃ manaḥ || 30 ||
[Analyze grammar]

pūrvajanmani te vipra arthameva prasaṃcitam |
na dattaṃ brāhmaṇebhyo hi dīneṣvanyeṣu vai tvayā || 31 ||
[Analyze grammar]

dāreṣu putralobhena mriyamāṇena vai tadā |
tasya pāpasya bhāvena dāridraṃ tvāmupāviśat || 32 ||
[Analyze grammar]

putralobhaṃ parityajya snehaṃ tyaktvā pradūrataḥ |
aputravānbhavāñjātastasya pāpasya vai phalam || 33 ||
[Analyze grammar]

suputraṃ ca kulaṃ vipra dhanadhānyavarastriyaḥ |
sujanmamaraṇaṃ caiva subhogāḥ sukhameva ca || 34 ||
[Analyze grammar]

rājyaṃ svargaśca mokṣaśca yadyaddurlabhameva ca |
prasādāttasya devasya viṣṇoścaiva mahātmanaḥ || 35 ||
[Analyze grammar]

tasmādārādhya govindaṃ nārāyaṇamanāmayam |
prāpsyasi tvaṃ paraṃ sthānaṃ tadviṣṇoḥ paramaṃ padam || 36 ||
[Analyze grammar]

suputra tvaṃ dhanaṃ dhānyaṃ subhogānsukhameva ca |
pūrvajanmakṛtaṃ sarvaṃ yattvayā pariceṣṭitam || 37 ||
[Analyze grammar]

tanmayā kathitaṃ vipra tavāgre pariniṣṭhitam |
evaṃ jñātvā mahābhāga nārāyaṇaparo bhava || 38 ||
[Analyze grammar]

brahmātmajenāpi mahānubhāvaḥ sa vipravaryaḥ paribodhito hi |
harṣeṇayuktaḥ sa mahānubhāvo bhaktyā vasiṣṭhaṃ praṇipatya tatra || 39 ||
[Analyze grammar]

āmaṃtrya vipraṃ sa jagāma gehaṃ tāṃ prāpya bhāryāṃ sumanāṃ praharṣaḥ |
sarvaṃ hi vṛttaṃ mamapūrvaceṣṭitaṃ tenaiva vipreṇa tava prasādāt || 40 ||
[Analyze grammar]

bhadre vasiṣṭhena vikāśanītamadyaiva mohaṃ parināśitaṃ me |
ārādhayiṣye madhusūdanaṃ hi yāsyāmi mokṣaṃ paramaṃ padaṃ tat || 41 ||
[Analyze grammar]

ākarṇya vākyaṃ paramaṃ mahāṃtaṃ sumaṃgalaṃ maṃgaladāyakaṃ hi |
harṣeṇa yuktā tamuvāca kāṃtaṃ puṇyosi vipreṇa vibodhito'si || 42 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
aiṃdre sumanopākhyāne aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: