Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

somaśarmovāca |
lakṣaṇaṃ brahmacaryasya tanme vistarato vada |
kīdṛśaṃ brahmacaryaṃ ca yadi jānāsi bhāmini || 1 ||
[Analyze grammar]

nityaṃ satye ratiryasya puṇyātmā tuṣṭitāṃ vrajet |
ṛtau prāpte vrajennārīṃ svīyāṃ doṣavivarjitaḥ || 2 ||
[Analyze grammar]

svakulasya sadācāraṃ kadānaiva vimuṃcati |
etadeva samākhyātaṃ gṛhasthasya dvijottama || 3 ||
[Analyze grammar]

brahmacaryaṃ mayā proktaṃ gṛhiṇāmuttamaṃ kila |
yatīnāṃ tu pravakṣyāmi tanme nigadataḥ śṛṇu || 4 ||
[Analyze grammar]

damasatyasamāyuktaḥ pāpādbhītastu sarvadā |
bhāryāsaṃgaṃ varjayitvā dhyānajñānapratiṣṭhitaḥ || 5 ||
[Analyze grammar]

yatīnāṃ brahmacaryaṃ ca samākhyātaṃ tavāgrataḥ |
tapa eva pravakṣyāmi tanmenigadataḥ śṛṇu || 6 ||
[Analyze grammar]

ācāreṇa pravarteta kāmakrodhavivarjitaḥ |
prāṇināmupakārāya saṃsthitaudyamāvṛtaḥ || 7 ||
[Analyze grammar]

tapa evaṃ samākhyātaṃ satyamevaṃ vadāmyaham |
paradravyeṣvaloluptvaṃ parastrīṣu tathaiva ca || 8 ||
[Analyze grammar]

dṛṣṭvā matirna yasya syātsa satyaḥ parikīrtitaḥ |
dānameva pravakṣyāmi yena jīvaṃti mānavāḥ || 9 ||
[Analyze grammar]

ātmasaukhyaṃ pratīcchedyaḥ sa ihaiva paratra vā |
annasyāpi mahādānaṃ sukhasyaiva dhruvasya vā || 10 ||
[Analyze grammar]

grāsamātraṃ tathā deyaṃ kṣudhārtāya na saṃśayaḥ |
datte sati mahatpuṇyamamṛtaṃ sośnute sadā || 11 ||
[Analyze grammar]

dinedine pradātavyaṃ yathāvibhavasaṃbhavam |
tṛṇaṃ śayyāṃ ca vacanaṃ gṛhacchāyāṃ suśītalām || 12 ||
[Analyze grammar]

bhūmimāpastathā cānnaṃ priyavākyamanuttamam |
āsanaṃ vacanālāpaṃ kauṭilyena vivarjitam || 13 ||
[Analyze grammar]

ātmano jīvanārthāya nityameva karoti yaḥ |
devānpitṝnsamabhyarcya evaṃ dānaṃ dadāti yaḥ || 14 ||
[Analyze grammar]

ihaiva modate so vai paratra hi tathaiva ca |
avaṃdhyaṃ divasaṃ yo vai dānādhyayanakarmabhiḥ || 15 ||
[Analyze grammar]

prakuryānmānuṣo bhūtvā sa devo nātra saṃśayaḥ |
niyamaṃ ca pravakṣyāmi dharmasādhanamuttamam || 16 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca pūjāsvabhirato hi yaḥ |
nityaṃ niyamasaṃyukto dānavrateṣu suvrata || 17 ||
[Analyze grammar]

upakāreṣu puṇyeṣu niyamo'yaṃ prakīrtitaḥ |
kṣamārūpaṃ pravakṣyāmi śrūyatāṃ dvijasattama || 18 ||
[Analyze grammar]

parākrośaṃ hi saṃśrutya tāḍite sati kenacit |
krodhaṃ na caiva gacchettu tāḍito na hi tāḍayet || 19 ||
[Analyze grammar]

sahiṣṇuḥ syātsa dharmātmā nahi rāgaṃ prayāti ca |
samaśnāti paraṃ saukhyamiha cāmutra vāpi ca || 20 ||
[Analyze grammar]

evaṃ kṣamā samākhyātā śaucamevaṃ vadāmyaham |
sabāhyābhyaṃtare yo vai śuddho rāgavivarjitaḥ || 21 ||
[Analyze grammar]

snānācamanakaireva vyavahāreṇa vartate |
śaucamevaṃ samākhyātamahiṃsāṃ tu vadāmyaham || 22 ||
[Analyze grammar]

tṛṇamapi vinā kāryañchettavyaṃ na vijānatā |
ahiṃsānirato bhūyādyathātmani tathāpare || 23 ||
[Analyze grammar]

śāṃtimeva prakṣyāmi śāṃtyā sukhaṃ samaśnute |
śāṃtireva prakartavyā kleśānnaiva parityajet || 24 ||
[Analyze grammar]

bhūtavairaṃ visṛjyaiva mana evaṃ prakārayet |
evaṃ śāṃtiḥ samākhyātā asteyaṃ tu vadāmyaham || 25 ||
[Analyze grammar]

parasvaṃ naiva hartavyaṃ parajāyā tathaiva ca |
manobhirvacanaiḥ kāyairmana evaṃ prakārayet || 26 ||
[Analyze grammar]

damameva pravakṣyāmi tavāgre dvijasattama |
damanādiṃdriyāṇāṃ vai manasopi vikāriṇaḥ || 27 ||
[Analyze grammar]

auddhatyaṃ nāśayetteṣāṃ sa caitanyo vaśī tadā |
śuśrūṣāṃ tu pravakṣyāmi dharmaśāstreṣu yādṛśī || 28 ||
[Analyze grammar]

pūrvācāryairyathā proktā tāmevaṃ pravadāmyaham |
vācā dehena manasā gurukāryaṃ prasādhayet || 29 ||
[Analyze grammar]

jāyate'nugraho yatra śuśrūṣā sā nigadyate |
sāṃgo dharmaḥ samākhyātastavāgre dvijasattama || 30 ||
[Analyze grammar]

anyacca te pravakṣyāmi śrotumicchasi yatpate |
īdṛśe cāpi dharme tu vartate yo naraḥ sadā || 31 ||
[Analyze grammar]

saṃsāre tasya saṃbhūtiḥ punareva na jāyate |
svargaṃ gacchati dharmeṇa satyaṃsatyaṃ vadāmyaham || 32 ||
[Analyze grammar]

evaṃ jñātvā mahāprājña dharmameva vrajasva hi |
sarvaṃ hi prāpyate kāṃta yadasādhyaṃ mahītale || 33 ||
[Analyze grammar]

dharmaprasādatastasmātkuru vākyaṃ mamaiva hi |
bhāryāyāstuvacaḥ śrutvā somaśarmā subuddhimān || 34 ||
[Analyze grammar]

punaḥ provāca tāṃ bhāryāṃ sumanāṃ dharmavādinīm || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: