Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kaśyapa uvāca |
evaṃ saṃbodhitastatra ātmā dhyānādikaistadā |
tyaktukāmaḥ sa tatkāryaṃ paṃcātmakaṃ sa buddhimān || 1 ||
[Analyze grammar]

nimittānyeva paśyaiva prāpya tāṃstānprayāti saḥ |
vihāya kāyaṃ nirlakṣyaṃ patitaṃ naiva paśyati || 2 ||
[Analyze grammar]

sahavarddhitayornāsti saṃbaṃdhaḥ prāṇa dehayoḥ |
dhanaputrakalatraiśca saṃbaṃdhaḥ kena hetunā || 3 ||
[Analyze grammar]

evaṃ jñātvā śamaṃ gaccha klaibyaṃ mā bhaja supriye |
ayameva paraṃ brahma ayameva sanātanaḥ || 4 ||
[Analyze grammar]

ayamātmasvarūpeṇa daitya deveṣu saṃsthitaḥ |
ayaṃ brahmā ayaṃ rudro hyayaṃ viṣṇuḥ sanātanaḥ || 5 ||
[Analyze grammar]

ayaṃ sṛjati viśvāni ayaṃ pālayate prajāḥ |
saṃharatyeṣa dharmātmā dharmarūpī janārdanaḥ || 6 ||
[Analyze grammar]

anenotpāditā devā dānavāścaiva supriya |
devāścādharmanirmuktā dharmahīnāḥ sutāstava || 7 ||
[Analyze grammar]

dharmoyaṃ mādhavasyāṃgaṃ sarvadaivaiśca pālitam |
dharmaṃ ca ciṃtayeddevi dharmaṃ caiva tu pālayet || 8 ||
[Analyze grammar]

tasya viṣṇuḥ sa dharmātmā sarvadaiva prasādavān |
dharmeṇa vartitā devāḥ satyena tapasā kila || 9 ||
[Analyze grammar]

yeṣāṃ viṣṇuḥ prasanno vai dharmastairiha pālitaḥ |
viṣṇoḥ kāyamidaṃ dharmaṃ satyaṃ hṛdayameva ca || 10 ||
[Analyze grammar]

yastau pālayate nityaṃ tasya viṣṇuḥ prasīdati |
dūṣayedyaḥ satyadharmau pāpameva prapālayet || 11 ||
[Analyze grammar]

tasya viṣṇuḥ prakupyeta nāśayedativīryavān |
vaiṣṇavaiḥ pālitaṃ dharmaṃ tapaḥ satyena saṃsthitaiḥ || 12 ||
[Analyze grammar]

teṣāṃ prasanno dharmātmā rakṣāmevaṃ karoti ca |
tava putrā danoḥ putrāḥ saiṃhikeyāstathaiva ca || 13 ||
[Analyze grammar]

adharmeṇāpi pāpena vartitāḥ pāpacetasaḥ |
sūditā vāsudevena samare cakrapāṇinā || 14 ||
[Analyze grammar]

yosāvātmā mayoktaḥ pūrvameva tavāgrataḥ |
soyaṃ viṣṇurna saṃdeho dharmātmā sarvapālakaḥ || 15 ||
[Analyze grammar]

daityakāyeṣu yaḥ svasthaḥ pāpameva samāsthitaḥ |
jaghnivāndānavāndevi sa ca kruddho mahāmatiḥ || 16 ||
[Analyze grammar]

sa bāhyābhyaṃtare bhūtvā tava putrā nipātitāḥ |
yena cotpāditā devi tenaiva vinipātitāḥ || 17 ||
[Analyze grammar]

naiṣāṃ mohastu kartavyo bhavatyā vacanaṃ śṛṇu |
pāpena vartate yosau sa eva nidhanaṃ vrajet || 18 ||
[Analyze grammar]

tasmānmohaṃ parityajya sadādharmaṃ samāśraya |
ditiruvāca |
evamastu mahābhāga kariṣye vacanaṃ tava || 19 ||
[Analyze grammar]

kaśyapaṃ ca muniśreṣṭhamevamābhāṣya duḥkhitā |
saṃbodhitā sā muninā duḥkhaṃ saṃtyajya saṃsthitā || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: