Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śivaśarmovāca |
tapasā damaśaucābhyāṃguruśuśrūṣayā tathā |
bhaktyābhāvena tuṣṭosmi tavādya casuputraka || 1 ||
[Analyze grammar]

tyajāmi vaikṛtaṃ rūpaṃ mattaḥ sukhamavāpnuhi |
evamukvā sutaṃ vipro darśayāmāsa tāṃ tanum || 2 ||
[Analyze grammar]

yathāpūrvaṃ sthitau tau tu tathā sa dṛṣṭavāngurū |
dīptimaṃtau mahātmānau sūryabiṃbopamāvubhau || 3 ||
[Analyze grammar]

nanāma pādau sadbhaktyā ubhayostu mahātmanoḥ |
tataḥ sutaṃ samāmaṃtrya harṣeṇa mahatānvitaḥ || 4 ||
[Analyze grammar]

viṣṇoḥ prasādāddharmātmā bhāryayā saha keśavam |
jagāma nijapuṇyaiśca yogābhyāsena sattamaḥ || 5 ||
[Analyze grammar]

praviṣṭo vaiṣṇavaṃ dhāma sa munirdurlabhaṃ padam |
natvanyaiḥ prāpyate puṇyaistapobhirmuktidaṃ padam || 6 ||
[Analyze grammar]

viṣṇostu ciṃtanairnyāsadhyānajñānaiḥ stavaistathā |
na dānaistīrthayātrābhirdṛśyate madhusūdanaḥ || 7 ||
[Analyze grammar]

samādhijñānayogena dṛśyate paramaṃ padam |
mahāyogairyathā vipraḥ praviṣṭo vaiṣṇavīṃ tanum || 8 ||
[Analyze grammar]

sūta uvāca |
tatastatra tapastepe somaśarmā mahādyutiḥ |
aśmaloṣṭasamaṃ mene kāṃcanaṃbhūṣaṇaṃ punaḥ || 9 ||
[Analyze grammar]

jitāhāraḥ sa dharmātmā nidrayā parivarjitaḥ |
sa sarvānviṣayāṃstyaktvā ekāṃtamapi sevate || 10 ||
[Analyze grammar]

yogāsanasamārūḍho nirāśo niḥparigrahaḥ |
tasya velā susaṃprāptā mṛtyukālasya vai tadā || 11 ||
[Analyze grammar]

āgatā dānavā vipraṃ somaśarmāṇamaṃtike |
mṛtyukāle tu saṃprāpte prāṇayātrā pravartinaḥ || 12 ||
[Analyze grammar]

śāligrāme mahākṣetre ṛṣīṇāṃ mānavarddhane |
kecidvadaṃti vai daityāḥ kecidvadaṃti dānavāḥ || 13 ||
[Analyze grammar]

evaṃvidho mahāśabdaḥ karṇaraṃdhraṃ gatastadā |
tasyaiva vipravaryasya sucirātsomaśarmaṇaḥ || 14 ||
[Analyze grammar]

jñānadhyānavilagnasya praviṣṭaṃ daityajaṃ bhayam |
tena dhyānena tasyāpi daityabhītyaiva vai tadā || 15 ||
[Analyze grammar]

satvaraṃ caiva tatprāṇā gatāstasya mahātmanaḥ |
daityabhayena saṃyuktaḥ sa hi mṛtyuvaśaṃ gataḥ || 16 ||
[Analyze grammar]

tasmāddaityagṛhe jāto hiraṇyakaśipoḥ sutaḥ |
devāsure mahāyuddhe nihataścakrapāṇinā || 17 ||
[Analyze grammar]

yuddhyamānena tenāpi prahlādena mahātmanā |
sudṛṣṭaṃ vāsudevatvaṃ viśvarūpasamanvitam || 18 ||
[Analyze grammar]

yogābhyāsena pūrveṇa jñānamāsīnmahātmanaḥ |
sasmāra pūrvakaṃ sarvaṃ caritaṃ śivaśarmaṇaḥ || 19 ||
[Analyze grammar]

prāgahaṃ somaśarmākhyaḥ praviṣṭo dānavīṃ tanum |
asmātkāyātkadā puṇyaṃ kevalaṃ dhāma uttamam || 20 ||
[Analyze grammar]

prayāsyāmi mahāpuṇyairjñānākhyairmokṣadāyakam |
samare mriyamāṇena prahlādena mahātmanā || 21 ||
[Analyze grammar]

evaṃ ciṃtā kṛtā pūrvaṃ śrūyatāṃ dvijasattamāḥ |
evaṃ tu ca samākhyātaṃ sarvasaṃdehanāśanam || 22 ||
[Analyze grammar]

sūta uvāca |
prahlāde nihate saṃkhye devadevena cakriṇā |
rurude kamalā sā tu hataputrā ca kāminī || 23 ||
[Analyze grammar]

prahlādasya tu yā mātā hiraṇyakaśipoḥ priyā |
prahlādasya mahāśokairdivārātrau praśocati || 24 ||
[Analyze grammar]

pativratā mahābhāgā kamalā nāma tatpriyā |
rodamānāṃ divārātrau nāradastāmuvāca ha || 25 ||
[Analyze grammar]

mā śucastvaṃ mahābhāge putrārthaṃ puṇyabhāgini |
nihato vāsudevena tava putraḥ sameṣyati || 26 ||
[Analyze grammar]

bhūyaḥ svalakṣaṇopetastvatsutaśca mahāmatiḥ |
prahlādeti ca vai nāma punarasya bhaviṣyati || 27 ||
[Analyze grammar]

vihīnaścāsurairbhāvairdevatvena samanvitaḥ |
iṃdratve modate bhadre sarvadevairnamaskṛtaḥ || 28 ||
[Analyze grammar]

sukhībhavamahābhāgetenaputreṇavaisadā |
na prakāśyā tvayā devi suvārteyaṃ ca kasyacit || 29 ||
[Analyze grammar]

karttavyamajñānabhāvaiḥ sugopyaṃ kuru tvaṃ sadā |
evamuktvā gato vipro nārado munisattamaḥ || 30 ||
[Analyze grammar]

kamalāyāścodare tu janmā syānuttamaṃ punaḥ |
prahlādeti ca vai nāma tasyākhyānaṃ mahātmanaḥ || 31 ||
[Analyze grammar]

bālyaṃ bhāvaṃ gato viprāḥ kṛṣṇameva vyaciṃtayat |
narasiṃhaprasādena devarājo bhaveddivi || 32 ||
[Analyze grammar]

devatvaṃ labhya caivāsāvaiṃdraṃ padamanuttamam |
mokṣaṃ yāsyati jñānātmā vaiṣṇavaṃ dhāma cottamam || 33 ||
[Analyze grammar]

asaṃkhyātā mahābhāgāḥ sṛṣṭerbhāvā hyanekaśaḥ |
moha evaṃ na karttavyo jñānavadbhirmahātmabhiḥ || 34 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yathāpṛṣṭaṃ dvijottamāḥ |
anyaṃ pṛccha mahābhāga saṃdehaṃ te bhinadmyaham || 35 ||
[Analyze grammar]

vijayaṃ devatānāṃ tu dānavānāṃ mahatkṣayam |
kṛtaṃ hi devadevena sthāpitaṃ bhuvanatrayam || 36 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
indratvaṃ kasya saṃjātaṃ devānāṃ śabdadhārakam |
kena dattaṃ tvamācakṣva vistarāddvijasattama || 37 ||
[Analyze grammar]

sūta uvāca |
vistareṇa pravakṣyāmi indratve yena sattamaḥ |
prāpta eṣa mahābhāgo yathā puṇyatamena ca || 38 ||
[Analyze grammar]

hateṣu teṣu daityeṣu samasteṣumahāhave |
atinaṣṭeṣu pāpeṣu goviṃdena mahātmanā || 39 ||
[Analyze grammar]

tato devāḥ sagaṃdharvā nāgā vidyādharāstathā |
saṃprocurmādhavaṃ sarve baddhaprāṃjalayastataḥ || 40 ||
[Analyze grammar]

bhagavandevadeveśa hṛṣīkeśa namostu te |
vijñāpayāmahe tvāṃ vai tatsarvamavadhāryatām || 41 ||
[Analyze grammar]

śāstā goptā ca puṇyātmā asmākaṃ kuru keśava |
rājānaṃ puṇyadharmāṇaṃ tvamiṃdraṃ lokaśāsanam || 42 ||
[Analyze grammar]

trailokyasya prajā deva yamāśritya sukhaṃ labhet |
vāsudeva uvāca |
mama loke mahābhāgā vaiṣṇavena samanvitaḥ || 43 ||
[Analyze grammar]

tejasā brāhmaṇaśreṣṭhaścirakālaṃ nivāsitaḥ |
tasya kālaḥ prapūrṇaśca mama loke mahātmanaḥ || 44 ||
[Analyze grammar]

vasatastasya viprasya madbhaktasya surottamāḥ |
tejasā vaiṣṇavenaiva bhavatāṃ pālako hi saḥ || 45 ||
[Analyze grammar]

bhaviṣyati sa dharmātmā sa ca dharmānuraṃjakaḥ |
pālako dhārakaścaiva sa ca brāhmaṇasattamaḥ || 46 ||
[Analyze grammar]

bhaviṣyati sa dharmātmā bhavatāṃ trāṇakāraṇāt |
adityāstanayaścaiva suvratākhyo mahāmanāḥ || 47 ||
[Analyze grammar]

mahābalo mahāvīryaḥ sa va iṃdro bhaviṣyati |
sūta uvāca |
evaṃ varānsa deveśo datvā devebhya uttamam || 48 ||
[Analyze grammar]

devā vijayinaḥ sarve viṣṇunā saha sattamāḥ |
kaśyapaṃ pitaraṃ dṛṣṭuṃ mātaraṃ ca tato gatāḥ || 49 ||
[Analyze grammar]

praṇemuste mahātmāna ubhāvetau sukhāsanau |
ūcuḥ prāṃjalayaḥ sarve harṣeṇa mahatānvitāḥ || 50 ||
[Analyze grammar]

yuvayośca prasādena devatvaṃ hi gatā vayam |
harṣeṇa mahatāviṣṭo devānvākyamuvāca saḥ || 51 ||
[Analyze grammar]

kaśyapa uvāca |
yūyaṃ vai satyadharmeṇa vartamānāḥ sadaiva hi |
āvayośca prasādena tapasaśca prabhāvataḥ || 52 ||
[Analyze grammar]

prāptavaṃto bhavaṃtastu devatvaṃ cākṣayaṃ padam |
varameva dadāmyeṣāṃ bahuprītisamanvitāḥ || 53 ||
[Analyze grammar]

amarā nirjarāścaiva akṣayāśca bhaviṣyatha |
sarvakāmasamṛddhārthāḥ sarvasiddhisamanvitāḥ || 54 ||
[Analyze grammar]

devā nāgāśca gaṃdharvā matprasādānmahāsurāḥ |
viṣṇuruvāca |
varaṃ varaya bhadraṃ te devamātaryaśasvini || 55 ||
[Analyze grammar]

manasā cepsitaṃ sarvaṃ tatte dadmi suniścitam |
aditiruvāca |
pūrvaṃ putravatī bhūtā prasādāttava mādhava || 56 ||
[Analyze grammar]

amarā nirjarāḥ sarve akṣayāḥ puṇyavatsalāḥ |
amī putrā mayā labdhāḥ śrūyatāṃ madhusūdana || 57 ||
[Analyze grammar]

sutarāṃ tvaṃ ca goviṃda sarvakāmasamṛddhidaḥ |
mama garbhe vasaṃścaiva bhavāṃśca mama naṃdanaḥ || 58 ||
[Analyze grammar]

tvayā putreṇa nityaṃ ca yathā naṃdāmi keśava |
evaṃ mahodayaṃ nātha pūrayasva manoratham || 59 ||
[Analyze grammar]

vāsudeva uvāca |
bhavatyā devakāryārthaṃ gaṃtavyaṃ mānuṣīṃ tanum |
tadāhaṃ tava garbhe vai vāsaṃ yāsyāmi niścitam || 60 ||
[Analyze grammar]

yuge dvādaśake prāpte bhūbhāraharaṇāya vai |
jamadagnisuto devi rāmo nāma dvijottamaḥ || 61 ||
[Analyze grammar]

pratāpatejasāyuktaḥ sarvakṣatravadhāya ca |
tava putro bhaviṣyāmi sarvaśastrabhṛtāṃ varaḥ || 62 ||
[Analyze grammar]

saptaviṃśatike prāpte tretākhye tu tathā yuge |
rāmo nāma bhaviṣyāmi tava putraḥ pativrate || 63 ||
[Analyze grammar]

punaḥ putro bhaviṣyāmi tavaiva śṛṇu puṇyadheḥ |
aṣṭāviṃśatike prāpte dvāparāṃte yuge tadā || 64 ||
[Analyze grammar]

sarvadaityavināśārthe bhūbhāraharaṇāya ca |
vāsudevākhyaste putro bhaviṣyāmi na saṃśayaḥ || 65 ||
[Analyze grammar]

idānīṃ kuru kalyāṇi madvākyaṃ dharmasaṃyutam |
sarvalakṣaṇasaṃpannaṃ satyadharmasamanvitam || 66 ||
[Analyze grammar]

sarvajñaṃ sarvade devi putramutpādya suṃdaram |
iṃdratvaṃ tasya dāsyāmi iṃdraḥ sopi bhaviṣyati || 67 ||
[Analyze grammar]

evaṃ saṃbhāṣitaṃ śrutvā mahāharṣasamanvitā |
devadevaprasādena iṃdraḥ putro bhaviṣyati || 68 ||
[Analyze grammar]

evamastu mahābhāga tava vākyaṃ karomyaham |
tatastā devatāḥ sarvā jagmuḥ svasthānameva hi || 69 ||
[Analyze grammar]

hariṇā saha te sarve nirātaṃkā mudānvitāḥ |
sūta uvāca |
aditiḥ kaśyapaṃ prāha ṛtuṃ prāpya manasvinī || 70 ||
[Analyze grammar]

bhagavandīyatāṃ putraḥ sureṃdrapadabhojakaḥ |
ciṃtayitvā kṣaṇaṃ viprastāmuvāca manasvinīm || 71 ||
[Analyze grammar]

evamastu mahābhāge tava putro bhaviṣyati |
trailokyasyāpi kartā sa yajñabhoktā sa eva ca || 72 ||
[Analyze grammar]

tasyāḥ śirasi sanyasya svahastaṃ ca dvijottamaḥ |
tapaścacāra tejasvī satyadharmasamanvitaḥ || 73 ||
[Analyze grammar]

suvrato nāma tejasvī viṣṇuloke vasetsadā |
tasya puṇyakṣaye jāte viṣṇulokāddvijottamāḥ || 74 ||
[Analyze grammar]

patanaṃ karmavaśatastatastasya dvijottamāḥ |
puṇyagarbhaṃ gato vipra adityāstu mahātapāḥ || 75 ||
[Analyze grammar]

iṃdratvaṃ bhoktukāmārthaṃ satyapuṇyena karmaṇā |
garbhaṃ dadhāra sā devī puṇyena tapasā kila || 76 ||
[Analyze grammar]

tapastepe nirālasyā vanavāsaṃ gatā satī |
divyaṃ varṣaśataṃ yātaṃ tapaṃtyāṃ devamātari || 77 ||
[Analyze grammar]

tapaṃtyatha tapastīvraṃ duṣkaraṃ devatāsuraiḥ |
tataḥ sā tapasā tena tejasā ca prabhānvitā || 78 ||
[Analyze grammar]

sūryatejaḥ pratīkāśā dvitīya iva bhāskaraḥ |
śuśubhe sā yathā dīptā paramaṃ dhyānamāsthitā || 79 ||
[Analyze grammar]

rūpeṇādhikatāṃ yātā tapasastejasā tadā |
tapodhyānaparā sā ca vāyubhakṣā tapasvinī || 80 ||
[Analyze grammar]

adhikaṃ śuśubhe devī dakṣasya tanayā tadā |
siddhāśca ṛṣayaḥ sarve devāścāpi mahaujasaḥ || 81 ||
[Analyze grammar]

stuvaṃti tāṃ mahābhāgāṃ rakṣaṃti ca sutatparāḥ |
pūrṇe varṣaśate tasyā viṣṇustatra samāgataḥ || 82 ||
[Analyze grammar]

tāmuvāca mahābhāgāmaditiṃ tapasānvitām |
devi garbhaḥ susaṃpūrṇaḥ sūtikālaḥ pravartate || 83 ||
[Analyze grammar]

tavaiva tapasā puṣṭastejasā ca pravarddhitaḥ |
adyaiva garbhametaṃ tvaṃ muṃca muṃca yaśasvini || 84 ||
[Analyze grammar]

evamābhāṣya deveśaḥ sa jagāma svakaṃ gṛham |
asūta putraṃ sā devī kāle prāpte mahodaye || 85 ||
[Analyze grammar]

sā putraṃ dīptisaṃyuktaṃ dvitīyamiva bhāskaram |
subhagaṃ cārusarvāṃgaṃ sarvalakṣaṇasaṃyutam || 86 ||
[Analyze grammar]

caturbāhuṃ mahākāyaṃ lokapālaṃ sureśvaram |
tejojvālāsamākīrṇaṃ cakrapadmasuhastakam || 87 ||
[Analyze grammar]

caṃdrabiṃbānukāreṇa vadanena mahāmatiḥ |
rājamānaṃ mahāprājñaṃ tejasā vaiṣṇavena ca || 88 ||
[Analyze grammar]

anyaiśca lakṣaṇairdivyairdivyabhāvairalaṃkṛtam |
sarvalakṣaṇasaṃpūrṇaṃ caṃdrāsyaṃ kamalekṣaṇam || 89 ||
[Analyze grammar]

ājagmuste trayo devā ṛṣayo vedapāragāḥ |
gaṃdharvāśca tato nāgāḥ siddhāvidyādharāstathā || 90 ||
[Analyze grammar]

ṛṣayaḥ sapta te divyāḥ pūrvāparamahaujasaḥ |
anye ca munayaḥ puṇyāḥ puṇyamaṃgaladāyinaḥ || 91 ||
[Analyze grammar]

ājagmuste mahātmāno harṣanirbharamānasāḥ |
tasmiñjāte mahābhāge bhagavaṃto mahaujasi || 92 ||
[Analyze grammar]

ājagmurdevatāḥ sarve parvatāstu tapasvinaḥ |
kṣīrādyāḥ sāgarāḥ sarve nadyaścaiva tathāmalāḥ || 93 ||
[Analyze grammar]

prītimaṃtastataḥ sarve ye cānye hi carācarāḥ |
maṃgalaistu mahotsāhaṃ cakruḥ sarve sureśvarāḥ || 94 ||
[Analyze grammar]

nanṛtuścāpsarāḥ saṃghā gaṃdharvā lalitaṃ jaguḥ |
vedamaṃtraistato devā brāhmaṇā vedapāragāḥ || 95 ||
[Analyze grammar]

stuvaṃti taṃ mahātmānaṃ sutaṃ vai kaśyapasya ca |
brahmā viṣṇuśca rudraśca vedāścaiva samāgatāḥ || 96 ||
[Analyze grammar]

sāṃgopāṃgaiśca saṃyuktāstasmiñjāte mahaujasi |
trailokye yāni satvāni puṇyayuktāni sattama || 97 ||
[Analyze grammar]

samāgatāni tatraiva tasmiñjāte mahaujasi |
maṃgalaṃ cakrire sarve gītapuṇyairmahotsavaiḥ || 98 ||
[Analyze grammar]

harṣeṇa nirbharāḥ sarve pūjayaṃto mahaujasaḥ |
brahmādyāśca trayo devāḥ kaśyapotha bṛhaspatiḥ || 99 ||
[Analyze grammar]

cakrire nāmakarmāṇi tasyaiva hi mahātmanaḥ |
vasudatteti vikhyāto vasudeti punastava || 100 ||
[Analyze grammar]

ākhaṃḍaleti tannāma marutvānnāma te punaḥ |
maghavāṃśca biḍaujāstvaṃ pākaśāsana ityapi || 101 ||
[Analyze grammar]

śakraścaiva hi vikhyāta iṃdraścaiveti te sutaḥ |
ityetāni ca nāmāni tasyaiva ca mahātmanaḥ || 102 ||
[Analyze grammar]

cakruśca devatāḥ sarvāḥ saṃtuṣṭā hṛṣṭamānasāḥ |
snānaṃ tu kārayāmāsuḥ saṃskārāṇi mahāsuraḥ || 103 ||
[Analyze grammar]

viśvakarmāṇamāhūya dadurābharaṇāni ca |
tāni puṇyāni divyāni tasmai te tu mahātmane || 104 ||
[Analyze grammar]

jāte tasminmahābhāge devarāje mahātmani |
evaṃ mudaṃ tataḥ prāpuḥ sarve devā mahaujasaḥ || 105 ||
[Analyze grammar]

puṇye tithau tathā ṛkṣe sumuhūrte mahātmabhiḥ |
iṃdratve sthāpito devairabhiṣiktaḥ sumaṃgalaiḥ || 106 ||
[Analyze grammar]

prāptamaiṃdrapadaṃ tena prasādāttasya cakriṇaḥ |
tapaścakāra tejasvī vasudattaḥ sureśvaraḥ || 107 ||
[Analyze grammar]

ugreṇa tejasā yukto vajrapāśāṃkuśāyudhaḥ || 108 ||
[Analyze grammar]

sūta uvāca |
ugraṃ samastaṃ tapasaḥ prabhāvaṃ vilokya śukro nijagāda gāthām |
lokeṣu konyo na bhaviṣyatīti yathā hi cāyaṃ ca sudarśanīyaḥ || 109 ||
[Analyze grammar]

viṣṇoḥ prasādānna paro mahātmā saṃprāptamaiśvaryamihaiva divyam || 110 ||
[Analyze grammar]

anena tulyo na bhaviṣyatīti lokeṣu cānyastapasogravīryaḥ || 111 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe devāsure iṃdrābhiṣekonāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 5

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: