Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
gateṣu teṣu golokaṃ vaiṣṇavaṃ tamasaḥ param |
śivaśarmā mahāprājñaḥ kaniṣṭhaṃ vākyamabravīt || 1 ||
[Analyze grammar]

brāhmaṇa uvāca |
somaśarmanmahāprājña tvaṃ piturbhaktitatparaḥ |
amṛtasya mahākuṃbhaṃ rakṣa dattaṃ mayādhunā || 2 ||
[Analyze grammar]

tīrthayātrāṃ prayāsyāmi anayā bhāryayā saha |
evamastu mahābhāga kariṣye rakṣaṇaṃ śubham || 3 ||
[Analyze grammar]

kuṃbhaṃ datvā sa medhāvī tasya haste mahātmanaḥ |
daśavarṣapramāṇaṃ tu tapastepe niraṃtaram || 4 ||
[Analyze grammar]

kuṃbhaṃ rakṣati dharmātmā divārātramataṃdritaḥ |
punaḥ sa hi samāyātaḥ śivaśarmā mahāyaśāḥ || 5 ||
[Analyze grammar]

māyāṃ kṛtvā mahāprājño bhāryayā saha taṃ sutam |
kuṣṭharogāturo bhūtvā tasya bhāryā ca tādṛśī || 6 ||
[Analyze grammar]

māṃsapiṃḍopamau jātau dvāvetau māyayā kṛtau |
saṃnidhiṃ tasya ghorasya viprasya somaśarmaṇaḥ || 7 ||
[Analyze grammar]

samāgatau hi tau dṛṣṭvā sarvato hi suduḥkhitau |
kṛpayā parayāviṣṭaḥ somaśarmā mahāyaśāḥ || 8 ||
[Analyze grammar]

tayoḥ pādaṃ namaskṛtya bhaktyā namitakaṃdharaḥ |
bhavādṛśau na paśyāmi tapasābhisamanvitam || 9 ||
[Analyze grammar]

guṇavrātaiḥ supuṇyaiśca kimidaṃ vartitaṃ tvayi |
dāsavaddevatāḥ sarvā vartaṃte sarvadā tava || 10 ||
[Analyze grammar]

ādeśaṃ prāpya vipreṃdra ākṛṣṭāstejasā tava |
tavāṃge kena pāpena gadoyaṃ vedanānvitaḥ || 11 ||
[Analyze grammar]

saṃjāto brāhmaṇaśreṣṭha tanme kathaya kāraṇam |
iyaṃ puṇyavatī mātā mahāpuṇyā pativratā || 12 ||
[Analyze grammar]

yā hi bhartṛprasādena trailokyaṃ kartumicchati |
sā kathaṃ duḥkhamāpnoti kiṃ nāsti tapasaḥ phalam || 13 ||
[Analyze grammar]

rāgadveṣau parityajya vividhenāpi karmaṇā |
yā ca śuśrūṣate kāṃtaṃ devavadguruvatsalā || 14 ||
[Analyze grammar]

sā kathaṃ duḥkhamāpnoti kuṣṭharogaṃ suduḥkhadam |
śivaśarmovāca |
mā śucastvaṃ mahābhāga bhujyate karmajaṃ phalam || 15 ||
[Analyze grammar]

nareṇa karmayuktena pāpapuṇyamayena hi |
śodhanaṃ ca kuruṣva tvamubhayo rogayuktayoḥ || 16 ||
[Analyze grammar]

śuśrūṣaṇaṃ mahābhāga yadi puṇyamihecchasi |
evamukte śubhe vākye somaśarmā mahāyaśāḥ || 17 ||
[Analyze grammar]

śuśrūṣāṃ vā kariṣyāmi yuvayoḥ puṇyayuktayoḥ |
mayā pāpena duṣṭena kṛpaṇena dvijottama || 18 ||
[Analyze grammar]

kiṃ kartavyamihādyaiva yo guruṃ na hi pūjayet |
evamābhāṣya duḥkhādvā tayorduḥkhena duḥkhitaḥ || 19 ||
[Analyze grammar]

śleṣmamūtrapurīṣaṃ ca ubhayoḥ paryaśodhayat |
pādaprakṣālanaṃ cakre aṃgasaṃvāhanaṃ tathā || 20 ||
[Analyze grammar]

snānasthānādikaṃ sopi tayorbhaktyānvitaḥ svayam |
dvāvetau hi gurū vipraḥ somaśarmā mahāyaśāḥ || 21 ||
[Analyze grammar]

tīrthaṃ nayati dharmātmā skaṃdhamāropya sattamaḥ |
dvāvetau hi svahastena snāpayitvā tu maṃgalaiḥ || 22 ||
[Analyze grammar]

sumaṃtrairvedaviccaiva snānasya vidhipūrvakam |
tarpaṇaṃ ca pitṝṇāṃ tu devatānāṃ tu pūjanam || 23 ||
[Analyze grammar]

dvābhyāmapi sa dharmātmā sa kārayati nityaśaḥ |
svayaṃ homaṃ dadātyagnau pacatyannamanuttamam || 24 ||
[Analyze grammar]

saṃjñāpayati suprītau dvāvetau ca mahāgurū |
śayyāsane ca tau vipraḥ prasvāpayati nityaśaḥ || 25 ||
[Analyze grammar]

vastrapuṣpādikaṃ sarvaṃ tābhyāṃ nityaṃ prayacchati |
tāṃbūlaṃ bahugaṃdhāḍhyamubhayorarpayetsa tu || 26 ||
[Analyze grammar]

somaśarmā mahābhāgastābhyāmapi ca pūrayet |
mūlaṃ payaḥ subhakṣyādyaṃ nityameva dadātyasau || 27 ||
[Analyze grammar]

tayostu vāṃchitaṃ nityaṃ somaśarmā mahāyaśāḥ |
anena kramayogena nityameva prasādayet || 28 ||
[Analyze grammar]

somaśarmā sudharmātmā pitarau paripūjayet |
somaśarmāṇamāhūya pitā kutsati niṣṭhuraḥ || 29 ||
[Analyze grammar]

niṃditairniṣṭhurairvākyaistāḍayenmunisannidhau |
kṛtakārye kṛte puṇye nityameva sute punaḥ || 30 ||
[Analyze grammar]

na kṛtaṃ śobhanaṃ mahyaṃ tvayaiva kulapāṃsana |
evaṃ nānāvidhairvākyairniṣṭhurairduḥkhadāyakaiḥ || 31 ||
[Analyze grammar]

atāḍayaddaṃḍaghātaiḥ śivaśarmā sadāturaḥ |
evaṃ kṛtepi dharmātmā naiva kupyati karhicit || 32 ||
[Analyze grammar]

manasā vacasā caiva karmaṇā trividhena ca |
saṃtuṣṭaḥ sarvadā sopi pitaraṃ paripūjayet || 33 ||
[Analyze grammar]

tadvatsa somaśarmā vai mātaraṃ ca dinedine |
yajjñātvā śivaśarmā ca caritaṃ svīyamīkṣate || 34 ||
[Analyze grammar]

amṛtaṃ matkṛte cāpi ānītaṃ viṣṇuśarmaṇā |
puṇyayuktaḥ sa dharmātmā pitṛbhaktiparaḥ sadā || 35 ||
[Analyze grammar]

evaṃ bahutithe kāle śatasaṃkhye gate sati |
śivaśarmā pitasyaiva bhaktiṃ dṛṣṭvā viciṃtya vai || 36 ||
[Analyze grammar]

mayā vai pūrvamityuktaṃ suputraṃ yajñasaṃjñakam |
mātṛkhaṃḍānimānputra yatra tatra kṣipasva hi || 37 ||
[Analyze grammar]

madvākyaṃ pālitaṃ tena kṛtā na mātari kṛpā |
etatsvalpataraṃ duḥkhaṃ nirjīve ghātamicchataḥ || 38 ||
[Analyze grammar]

sāhasaṃ tu kṛtaṃ tena putreṇa vedaśarmaṇā |
asyādhikamahaṃ manye yato'yaṃ calate na ca || 39 ||
[Analyze grammar]

nimeṣamātramevāpi sāhasaṃ kārayetpunaḥ |
aparaṃ satyasaṃpannaṃ prabhāvaṃ tapasaḥ punaḥ || 40 ||
[Analyze grammar]

nityaṃ samārādhanepi adhikaṃ cāsya dṛśyate |
tasmādasya parīkṣā ca samaye tapasaḥ kṛtā || 41 ||
[Analyze grammar]

bhaktibhāvāttathā satyānnaiva putraḥ praṇaśyati |
māyayā ca nijāṃge'pi kuṣṭharogo nidarśitaḥ || 42 ||
[Analyze grammar]

śleṣmamūtramalānāṃ ca ghṛṇāṃ naiva karoti ca |
vraṇānviśodhayennityaṃ svahastena mahāyaśāḥ || 43 ||
[Analyze grammar]

pādasaṃvāhanaṃ dadyācchaucaṃ caiva mahāmatiḥ |
duḥsahaṃ vacanaṃ mahyaṃ dāruṇaṃ sahate sadā || 44 ||
[Analyze grammar]

bhartsane tāḍane caiva sadābhīṣṭapravācakaḥ |
evaṃ duḥkhasamācāro mama putro mahāmatiḥ || 45 ||
[Analyze grammar]

duḥkhānāṃ sāgaraṃ manye bahukleśaistu kleśitaḥ |
apaneṣyāmyahaṃ duḥkhaṃ viṣṇoścaiva prasādataḥ || 46 ||
[Analyze grammar]

vicārya manasā vipraḥ śivaśarmā mahāmatiḥ |
punarmāyāṃ cakārātha kuṃbhādapahṛtaṃ payaḥ || 47 ||
[Analyze grammar]

paścāttaṃ ca samāhūya somaśarmāṇamabravīt |
tava haste mayā dattamamṛtaṃ vyādhināśanam || 48 ||
[Analyze grammar]

tanme śīghraṃ prayacchasva yathā pānaṃ karomyaham |
yena nīrugbhavāmyadya prasādādviṣṇuśarmaṇaḥ || 49 ||
[Analyze grammar]

evamukte tadā vākye ṛṣiṇā śivaśarmaṇā |
samutthāya tvarāyuktaḥ somaśarmā kamaṃḍalum || 50 ||
[Analyze grammar]

taṃ ca riktaṃ tato dṛṣṭvā hyamṛtena vinā kṛtam |
kasya pāpasya vai karma kena me vipriyaṃ kṛtam || 51 ||
[Analyze grammar]

iti ciṃtāparo bhūtvā somaśarmā suduḥkhitaḥ |
pituragre ca vṛttāṃtaṃ kathayiṣyāmyahaṃ yadā || 52 ||
[Analyze grammar]

tataḥ kopaṃ prayāsyeta gururme vyādhipīḍitaḥ |
suciraṃ ciṃtayitvā tu somaśarmā mahāmatiḥ || 53 ||
[Analyze grammar]

yadi me satyamastīti guruśuśrūṣaṇaṃ yadi |
tapastaptaṃ mayāpūrvaṃ nirvyalīkena cetasā || 54 ||
[Analyze grammar]

damaśaucādibhiḥ satyaṃ dharmameva prapālitam |
tadā ghaṭo'mṛtayuto bhavatveṣa na saṃśayaḥ || 55 ||
[Analyze grammar]

yāvadeva mahābhāgaściṃtayitvā vilokayet |
tāvaccāmṛtapūrṇastu punarevābhavadghaṭaḥ || 56 ||
[Analyze grammar]

taṃ dṛṣṭvā harṣasaṃyuktaḥ somaśarmā mahāyaśāḥ |
gatvā guruṃ namaskṛtya kuṃbhamādāya satvaram || 57 ||
[Analyze grammar]

gṛhāṇa tvaṃ pitaścemaṃ payaḥ kuṃbhaṃ samāgatam |
pānaṃ kuru mahābhāga gadānmukto bhavāciram || 58 ||
[Analyze grammar]

etadvākyaṃ mahāpuṇyaṃ satyadharmārthakaṃ punaḥ |
śivaśarmā sutasyāpi śrutvā ca madhurākṣaram || 59 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭa idaṃ vacanamabravīt || 60 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe śivaśarmopākhyāne caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: