Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
prasthitastena mārgeṇa praviṣṭo gaganāṃtare |
sa dṛṣṭo devadevena sahasrākṣeṇa dhīmatā || 1 ||
[Analyze grammar]

udyamaṃ tasya vai jñātvā cakre vighnaṃ surādhirāṭ |
menikāṃtāmuvācedaṃ gaccha tvaṃ mama śāsanāt || 2 ||
[Analyze grammar]

samācarasvāsya śīghraṃ gatvā vighnaṃ sumadhyame |
asyaiva vipravaryasya putrasya śivaśarmaṇaḥ || 3 ||
[Analyze grammar]

tathā kuruṣva bhadraṃ te yathā nāyāti me gṛham |
evamākarṇya tadvākyaṃ menikā prasthitā tvarāt || 4 ||
[Analyze grammar]

sūta uvāca |
rūpaudāryaguṇopetā sarvālaṃkārabhūṣitā |
naṃdanasya vanasyāṃte dolāyāṃ samupasthitā || 5 ||
[Analyze grammar]

susvareṇa pragāyaṃtī gītaṃ vīṇāsvaropamam |
tena dṛṣṭā viśālākṣī caturā cārulocanā || 6 ||
[Analyze grammar]

vyavasāyaṃ tato jñātvā tasyā vighnamanuttamam |
iṃdreṇa preṣitā caiṣā na ca bhadrakarā bhavet || 7 ||
[Analyze grammar]

evaṃ jñātvā jagāmātha satvareṇa dvijottamaḥ |
tayā dṛṣṭastathā pṛṣṭaḥ kva yāsyasi mahāmate || 8 ||
[Analyze grammar]

viṣṇuśarmā tadovāca menikāṃ kāmacāriṇīm |
iṃdralokaṃ prayāsyāmi piturarthe tvarānvitaḥ || 9 ||
[Analyze grammar]

menikā viṣṇuśarmāṇaṃ pratyuvāca priyaṃ punaḥ |
kāmabāṇaiḥ prabhinnāhaṃ tvāmadya śaraṇaṃ gatā || 10 ||
[Analyze grammar]

rakṣasva dvijaśārdūla yadi dharmamihecchasi |
yāvaddhi tvaṃ mayā dṛṣṭaḥ kāmākulitacetasā || 11 ||
[Analyze grammar]

kāmānalena saṃdagdhā tāvadeva na saṃśayaḥ |
saṃbhrāṃtā kāmasaṃtaptā prasādasumukho bhava || 12 ||
[Analyze grammar]

viṣṇuśarmovāca |
caritraṃ devadevasya viditaṃ me varānane |
bhavatyāścaprajānāmināhaṃcaitādṛśaḥśubhe || 13 ||
[Analyze grammar]

bhavatyāstejasā rūpairanye muhyaṃti śobhane |
viśvāmitrādayo devi putrohaṃ śivaśarmaṇaḥ || 14 ||
[Analyze grammar]

yogasiddhiṃ gatasyāpi tapaḥ siddhasya cābale |
kāmādayo mahādoṣā ādāveva vinirjitāḥ || 15 ||
[Analyze grammar]

anyaṃ bhaja viśālākṣi iṃdralokaṃ vrajāmyaham |
evamuktvā jagāmātha tvarito dvijasattamaḥ || 16 ||
[Analyze grammar]

niṣphalā menakā jātā pṛṣṭā devena vajriṇā |
vibhīṣāṃ darśayāmāsa nānārūpāṃ punaḥ punaḥ || 17 ||
[Analyze grammar]

yathānalena saṃdagdhāstṛṇānāṃ saṃcayā dvijāḥ |
bhasmībhūtā bhavaṃtyeva tathā tāstā vibhīṣikāḥ || 18 ||
[Analyze grammar]

viprasya tejasā tasya pitṛbhaktasya sattamāḥ |
pralayaṃ gatāstu ghorāstā dāruṇā bhīṣikā dvijāḥ || 19 ||
[Analyze grammar]

sa vighnāndarśayāmāsa sahasrākṣaḥ punaḥ punaḥ |
tejasā'nāśayadvipraḥ svakīyena mahāyaśāḥ || 20 ||
[Analyze grammar]

evaṃ vighnānbahūṃstasya iṃdrasyāpi mahātmanaḥ |
nāśayāmāsa medhāvī tapasastejasāpi vā || 21 ||
[Analyze grammar]

naṣṭeṣu teṣu vighneṣu dāruṇeṣu mahatsu ca |
jñātvā tasya kṛtānvighnāndāruṇānbhīṣaṇākṛtīn || 22 ||
[Analyze grammar]

atha kruddho mahātejā viṣṇuśarmā dvijottamaḥ |
iṃdraṃ prati mahābhāgo rāgaraktāṃtalocanaḥ || 23 ||
[Analyze grammar]

iṃdra lokādahaṃ ceṃdraṃ pātayiṣyāmi nānyathā |
nijadharme ratasyādya yo vighnaṃ tu samācaret || 24 ||
[Analyze grammar]

tasya daṃḍaṃ pradāsyāmi yo vai hanyātsa hanyate |
evamanyaṃ kariṣyāmi devānāṃ pālakaṃ punaḥ || 25 ||
[Analyze grammar]

evaṃ samudyato vipra iṃdranāśāya sattamaḥ |
tāvadeva samāyāto deveṃdraḥ pākaśāsanaḥ || 26 ||
[Analyze grammar]

bho bho vipra mahāprājña tapasā niyamena ca |
damena satyaśaucābhyāṃ tvatsamo nāsti cāparaḥ || 27 ||
[Analyze grammar]

anayā pitṛbhaktyā te jitohaṃ daivataiḥ saha |
mamāparādhaṃ tvaṃ sarvaṃ kṣaṃtumarhasi sattama || 28 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te durlabhaṃ ca dadāmyaham |
viṣṇuśarmā tadovāca devarājaṃ tathāgatam || 29 ||
[Analyze grammar]

vipratejo maheṃdredraṃ asahyaṃ devadaivataiḥ |
pitṛbhaktasya deveśa duḥsahaṃ sarvathā vibho || 30 ||
[Analyze grammar]

tejobhaṃgo na karttavyo brāhmaṇānāṃ mahātmanām |
putrapautraiḥ samastaistu brahmaviṣṇuharānpunaḥ || 31 ||
[Analyze grammar]

nāśayaṃte na saṃdeho yadi ruṣṭā dvijottamāḥ |
nāgacchedyadbhavānadya tadā rājyamanuttamam || 32 ||
[Analyze grammar]

ātmatapaḥ prabhāveṇa anyasmai tvaṃ mahātmane |
dātukāmastu saṃjāto roṣapūrṇena cakṣuṣā || 33 ||
[Analyze grammar]

bhavānadya samāyāto varaṃ dātumihecchasi |
amṛtaṃ dehi deveṃdra pitṛbhaktiṃ tathācalām || 34 ||
[Analyze grammar]

evaṃvidhaṃ varaṃ dehi yadi tuṣṭosi śatruhan |
evaṃ dadāmi puṇyaṃ te varaṃ cāmṛtasaṃyutam || 35 ||
[Analyze grammar]

evamābhāṣya taṃ vipramamṛtaṃ dattavānsvayam |
sakuṃbhaṃ dattavāṃstasmai prīyamāṇena cātmanā || 36 ||
[Analyze grammar]

acalā te bhavedvipra bhaktiḥ pitari sarvadā |
evamābhāṣya taṃ vipraṃ visṛjya ca sahasradṛk || 37 ||
[Analyze grammar]

prasannobhūcca taddṛṣṭvā vipratejaḥ suduḥsaham |
viṣṇuśarmā tato gatvā pitaraṃ vākyamabravīt || 38 ||
[Analyze grammar]

tāta iṃdrātsamānītamamṛtaṃ vyādhināśanam |
anenāpi mahābhāga nīrujo bhava sarvadā || 39 ||
[Analyze grammar]

amṛtena tvamadyaiva parāṃ tṛptimavāpnuhi |
etadvākyaṃ mahacchrutvā śivaśarmā sutasya hi || 40 ||
[Analyze grammar]

sutānsarvānsamāhūya prīyamāṇena cetasā |
pitṛbhaktāḥ sutā yūyaṃ madvākyaparipālakāḥ || 41 ||
[Analyze grammar]

varaṃ vṛṇudhvaṃ suprītāḥ putrakā durlabhaṃ bhuvi |
evamābhāṣitaṃ tasya śuśruvuḥ sarvasaṃmatāḥ || 42 ||
[Analyze grammar]

te sarve tu samālocya pitaraṃ pratyathābruvan |
asmākaṃ jīvatāmmātā gatā yā yamamaṃdiram || 43 ||
[Analyze grammar]

nīrujā bhavanāddevī prasādāttava suvratā |
bhavānpitā iyaṃ mātā janmajanmāṃtare pitaḥ || 44 ||
[Analyze grammar]

vayaṃ sutā bhavemeti sarve puṇyakṛtastathā |
śivaśarmovāca |
adyaivāpi mṛtā mātā bhavatāṃ putravatsalā || 45 ||
[Analyze grammar]

jīvamānā suhṛṣṭā sā eṣyate nātra saṃśayaḥ |
evamukte śubhe vākye ṛṣiṇā śivaśarmaṇā || 46 ||
[Analyze grammar]

teṣāṃ mātā samāyātā prahṛṣṭā vākyamabravīt |
etadarthaṃ samutpannaṃ suvīryaṃ tanayaṃ sutam || 47 ||
[Analyze grammar]

narāḥ satputramicchaṃti kulavaṃśaprabhāvakam |
striyo loke mahābhāgāḥ supuṇyāḥ puṇyavatsalāḥ || 48 ||
[Analyze grammar]

sutamicchaṃti sarvatra puṇyāṃgaṃ puṇyasādhakam |
kukṣiṃ yasyā gato garbhaḥ supuṇyaḥ parivarttate || 49 ||
[Analyze grammar]

puṇyānputrānprasūyeta sā nārī puṇyabhāginī |
kulācāraṃ kulādhāraṃ pitṛmātṛpratārakam || 50 ||
[Analyze grammar]

vinā puṇyaiḥ kathaṃ nārī saṃprāpnoti sutottamam |
na jāne kīdṛśaiḥ puṇyaireṣa bhartā supuṇyabhāk || 51 ||
[Analyze grammar]

saṃjāto dharmavīryopi dharmātmā dharmavatsalaḥ |
yasya vīryānmayā prāptā yūyaṃ putrāstatodhikāḥ || 52 ||
[Analyze grammar]

evaṃ puṇyaprabhāvoyaṃ bhavaṃtaḥ puṇyavatsalāḥ |
mama putrāstu saṃjātāḥ pitṛbhaktiparāyaṇāḥ || 53 ||
[Analyze grammar]

aho lokeṣu puṇyaiśca suputraḥ parilabhyate |
ekaikaśodhikāḥ paṃca mayā prāptā mahāśayāḥ || 54 ||
[Analyze grammar]

yajvānaḥ puṇyaśīlāśca tapastejaḥ parākramāḥ |
evaṃ saṃvardhitāste tu tayā mātrā punaḥ punaḥ || 55 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭāḥ praṇemurmātaraṃ sutāḥ |
putrā ūcuḥ |
supuṇyaiḥ prāpyate mātā sanmātā supitā kila || 56 ||
[Analyze grammar]

bhavatī puṇyakṛnmātā no bhāgyaistu pravartitā |
yasyā garbhodaraṃ prāpya supuṇyaiśca pravarddhitāḥ || 57 ||
[Analyze grammar]

janmajanmani tvaṃ mātā pitā caiva bhaviṣyathaḥ |
pitovāca |
śṛṇudhvaṃ māmakāḥ putrāḥ suvaraṃ puṇyadāyakam || 58 ||
[Analyze grammar]

mayi tuṣṭe sutā bhogā nanu bhuṃjaṃtu cākṣayān |
putrā ūcuḥ |
yadi tāta prasannosi varaṃ dātumihecchasi || 59 ||
[Analyze grammar]

asmānpreṣaya golokaṃ vaiṣṇavaṃ dāhavarjitam |
pitovāca |
gacchadhvaṃ vaiṣṇavaṃ lokaṃ yūyaṃ vigatakalmaṣāḥ || 60 ||
[Analyze grammar]

matprasādāttapobhiśca pitṛbhaktyānayā svayā |
evamukte tu tenāpi suvākye ṛṣiṇā tataḥ || 61 ||
[Analyze grammar]

śaṃkhacakragadāpāṇirgaruḍārūḍha āgataḥ |
saputraṃ śivaśarmāṇamityuvāca punaḥ punaḥ || 62 ||
[Analyze grammar]

saputreṇa tvayādyaiva jito bhaktyāsmi vai dvija |
putraiḥ sārddhaṃ samāgaccha caturbhiḥ puṇyakāribhiḥ || 63 ||
[Analyze grammar]

anayā bhāryayā sārddhaṃ puṇyayā patikāmyayā |
śivaśarmovāca |
amī gacchaṃtu putrā me vaiṣṇavaṃ lokamuttamam || 64 ||
[Analyze grammar]

kaṃcitkālaṃ tu neṣyāmi bhūmau vai bhāryayā saha |
anenāpi suputreṇa aṃtyena somaśarmaṇā || 65 ||
[Analyze grammar]

evamukte śubhe vākye ṛṣiṇā satyabhāṣiṇā |
tānuvācātha deveśaḥ suputrāñchivaśarmaṇaḥ || 66 ||
[Analyze grammar]

gacchaṃtu mokṣadaṃ lokaṃ dāhapralayavarjitam |
evamukte tato viprāścatvāraḥ satyacetasaḥ || 67 ||
[Analyze grammar]

viṣṇurūpadharāḥ sarve babhūvustatkṣaṇādapi |
iṃdranīlasamāvarṇaiḥ śaṃkhacakragadādharāḥ || 68 ||
[Analyze grammar]

sarvābharaṇasaubhāgyā viṣṇurūpā mahaujasaḥ |
hārakaṃkaṇaśobhāḍhyā ratnamālābhiśobhitāḥ || 69 ||
[Analyze grammar]

sūryatejaḥpratīkāśāstejojvālābhirāvṛtāḥ |
praviṣṭā vaiṣṇavaṃ kāyaṃ paśyataḥ śivaśarmaṇaḥ || 70 ||
[Analyze grammar]

dīpaṃ dīpā yathā yāṃti tadvallīnā mahāmate |
gatāste vaiṣṇavaṃ dhāma pitṛbhaktyā dvijottamāḥ || 71 ||
[Analyze grammar]

prabhāvaṃ tu pravakṣyāmi susatyaṃ somaśarmaṇaḥ || 72 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe śivaśarmopākhyāne tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 3

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: