Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 80 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vaiśaṃpāyana uvāca |
śruto graheśvarasyaiṣa prabhāvastvatprasādataḥ |
ravyādīnāṃ grahāṇāṃ ca sādhanaṃ no vada dvija || 1 ||
[Analyze grammar]

ke te ravyādayasteṣāṃ kathaṃ toṣaḥ kathaṃ priyam |
kāle deśe tu saṃprāpte darśanaṃ tacchivāśivam || 2 ||
[Analyze grammar]

vyāsa uvāca |
grahādayo ye loke tu bhuṃjaṃti puṇyapātakam |
śivāśivaṃ ca kurvaṃti viśvakarmakṣayāya vai || 3 ||
[Analyze grammar]

sūraḥ kāloṃtako jñeyo janeṣu ca graheṣu ca |
tigmasaumyācca yogātsa nigrahānugrahe prabhuḥ || 4 ||
[Analyze grammar]

grahabhāvācca tasyaiva saṃtoṣaṃ nigadāmyaham |
udumbarapalāśābhyāṃ pallavābhyāṃ juhoti yaḥ || 5 ||
[Analyze grammar]

ākṛṣṇeneti maṃtreṇa mūlakenātha śāṃtaye |
juhuyādājyayuktābhyāmabhīṣṭaphalahetave || 6 ||
[Analyze grammar]

śāṃtaye sarvarogāṇāṃ vadhabaṃdhavimocane |
ekaikena tu maṃtreṇa hotavyaṃ ca śataṃśatam || 7 ||
[Analyze grammar]

śitaṃ cacchāgalaṃ dadyātsūrāyādityavāsare |
bhojayedbrāhmaṇānśaktyā havyakavyairmanoharaiḥ || 8 ||
[Analyze grammar]

saptamyāṃ ca site pakṣe paṃcadaśyāṃ tathaiva ca |
rogādvimucyate rogī na rogātkṛcchrameṣyati || 9 ||
[Analyze grammar]

paramaṃ cāmaraṃ satvamābrahmastaṃbamātrake |
brahmāṃḍe cāṇumātre ca sūraḥ saṃbhāvayiṣyate || 10 ||
[Analyze grammar]

saṃhārāṃtaṃ kramātsarvamutpattisthitikāraṇāt |
prāṇasarge janānāṃ sa pātā viśvacarastanau || 11 ||
[Analyze grammar]

mṛtyukāle tanormadhyātprāṇena saha gacchati |
śīrṣāntasthaḥ sadā caṃdro dviraṣṭakalayā yutaḥ || 12 ||
[Analyze grammar]

aharniśaṃ sudhāvṛṣṭiṃ dehe varṣatyadhomukhaḥ |
jaṃtavastena jīvaṃti mahāsatvānumātrakāḥ || 13 ||
[Analyze grammar]

urvyāṃ sasyāni puṣṇāti tathā sthāvarajaṃgamān |
etābhyāṃ puṣpavadbhyāṃ ca dhāritaṃ janitaṃ jagat || 14 ||
[Analyze grammar]

tayorārādhanātpuṣṭiḥ sadā puṇyāparārdhikā |
sādhayetsarvakāryāṇi sādhakaḥ sarvadā śuciḥ || 15 ||
[Analyze grammar]

na pūjayati yo mohātsudhāṃśuṃ mānavādhamaḥ |
āyustasya kṣayaṃ yāti narakaṃ cādhigacchati || 16 ||
[Analyze grammar]

niṣkalaṃka kalādhāra gaṃgādhara śiromaṇe |
dvitīyāyāṃ jagannātha tubhyaṃ caṃdra namostu te || 17 ||
[Analyze grammar]

tithimanyāmanuprāpya namaskāraṃ vidhorapi |
prakaroti naro yastu sobhīṣṭaṃ phalamāpnuyāt || 18 ||
[Analyze grammar]

atrinetrodbhava śrīmankṣīroda mathanodbhava |
maheśamukaṭāvāsa tubhyaṃ caṃdra namostute || 19 ||
[Analyze grammar]

divyarūpa namastubhyaṃ sudhākara jagatpate |
śuklapakṣe tathā kṛṣṇe triyāmāyāṃ vidurbudhāḥ || 20 ||
[Analyze grammar]

ūṃ hrāṃ hrīṃ somāya namaḥ iti japyamaṃtraḥ |
prabhāte japanīyaḥ |
evaṃ yaḥ pūjayetsomaṃ śrāvayecca śṛṇoti vā |
sa pīyūṣasamo loke bhavejjanmani janmani || 21 ||
[Analyze grammar]

evaṃ sahasranāmnā yaḥ stauti pūjayate bhuvi |
so'kṣayaṃ labhate svargaṃ punarāvṛttidurlabham || 22 ||
[Analyze grammar]

iti somapūjā |
pittale bhājane kāṃsye dadhipūrṇe ghṛte śive |
nyūno'dhikastu vibhavācchrutvā karmavimatsaraḥ || 23 ||
[Analyze grammar]

svarṇe vā rājate vāre saumye kṛṣṇabhave budham |
saṃsthāpya sarvasaṃsthāne dadyādbahusutāya ca || 24 ||
[Analyze grammar]

paraṃ bhavati saubhāgyaṃ pīyūṣādadhikaṃ bhṛśam |
strīṇāṃ ca puruṣāṇāṃ ca na daurbhāgyaṃ kadācana || 25 ||
[Analyze grammar]

rūpasaubhāgyakāmohaṃ dadhipūrṇaṃ ca bhājanam |
dadāmi kāṃsyapātrasthaṃ dehi saubhāgyarūpakam || 26 ||
[Analyze grammar]

dvijāya vākyapūrveṇa dadyādvimatsaro naraḥ |
śaktito dakṣiṇā deyā tathā vastrādikaṃ navam || 27 ||
[Analyze grammar]

bhojyānnaṃ sarvasampūrṇaṃ tāṃbūlaṃ sumanoharam |
puṣpamālādikaṃ dadyādrūpasaubhāgyahetave || 28 ||
[Analyze grammar]

evaṃ yaḥ kurute dānaṃ somoddiṣṭaṃ dvijātaye |
svarloke naraloke vā rūpasaubhāgyabhugbhavet || 29 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe somārcanaṃ |
nāmāśītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 80

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: