Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
madhyadeśe svarāṭ samrāṭ bhadreśvara iti śrutaḥ |
tapobhirbahubhiḥ pūto vratairnānāvidhairapi || 1 ||
[Analyze grammar]

devāṃstu pūjayennityaṃ subhāvena sadā khalu |
tasya savye'bhavatkuṣṭhaṃ kare śvetamajāyata || 2 ||
[Analyze grammar]

tato bhiṣakprayogācca lakṣaṇaṃ dṛśyate purā |
āhūya dvijamukhyāṃśca maṃtriṇaḥ sobravīdvacaḥ || 3 ||
[Analyze grammar]

rājovāca |
kilbiṣaṃ me kare viprā duḥsahaṃ lokagarhitaṃ |
tasmātpuṇyaṃ mahākṣetraṃ yatra tyakṣyāmi vigrahaṃ || 4 ||
[Analyze grammar]

ājñāpayata dharmajñāḥ paralokahitāya vai |
vaṃśahīnasya me vīrāḥ pretyāmutra hitaṃ ca yat || 5 ||
[Analyze grammar]

tadbrūta suprasannā ma uddiṣṭaṃ yatkaromyahaṃ |
dvijā ūcuḥ |
parityakte tvayā rāṣṭre dharmaśīlena dhīmatā || 6 ||
[Analyze grammar]

naṣṭaṃ jagadidaṃ rājaṃstasmānno vaktumarhasi |
ayamasya pratīkāro hyasmābhiravagamyate || 7 ||
[Analyze grammar]

sūraṃ maṃtrairmahādevaṃ yatnādārādhaya prabho |
rājovāca |
kenopāyena vipreṃdrāstoṣayiṣyāmi bhāskaraṃ || 8 ||
[Analyze grammar]

amedhyenātha kuṣṭhena lokānāṃ garhitena ca |
adṛśyaḥ sarvabhūtānāṃ garhitosmi dvijātayaḥ || 9 ||
[Analyze grammar]

kiṃ kariṣyāmi rājyaṃ ca kiṃ syādārādhanena tu |
dvijā ūcuḥ |
atra sthitvā svarājye tu samupāsya virocanaṃ || 10 ||
[Analyze grammar]

pramucya kilviṣādghorātsvargaṃ mokṣaṃ ca lapsyase |
etacchrutvā tu rājeṃdraḥ praṇipatya dvijottamān || 11 ||
[Analyze grammar]

ākārṣīttasya sūryasya paramārādhanaṃ ca yat |
nityapūjāṃ tathā maṃtrairupahārairvilepanaiḥ || 12 ||
[Analyze grammar]

phalairnānāvidhairarghairakṣatātapa taṃḍulaiḥ |
japāpuṣpārkaparṇaiśca karavīrakaraṃjakaiḥ || 13 ||
[Analyze grammar]

raktakuṃkumasindūraistathā vāsaṃtikādibhiḥ |
sugaṃdhakadalīpatraistatphalaiḥ sumanoharaiḥ || 14 ||
[Analyze grammar]

arghyamauduṃbare kṛtvā sadā sūryāya pārthivaḥ |
ādityasaṃmukho datte sadā maṃtripurohitaiḥ || 15 ||
[Analyze grammar]

mahiṣībhistathā cārgho bhoginībhiḥ samaṃtataḥ |
sarvairaṃtaḥpurasthaiśca sapatnīkaiśca rakṣibhiḥ || 16 ||
[Analyze grammar]

ceṭavargaistathānyaiśca dīyate'rgho dinedine |
arkaśāṃtibhiratyugraiḥ stotramaṃtrādibhiḥ paraiḥ || 17 ||
[Analyze grammar]

mūlamaṃtrānyamaṃtraiśca yajaṃti sma divākaraṃ |
tathārkāṃgavrataṃ cānyatkṛtaṃ taiḥ susamāhitaiḥ || 18 ||
[Analyze grammar]

kramātsamāṃsamāsādya rogasyāṃtaṃ gato nṛpaḥ |
bādhite cāmaye ghore sa rājā nikhilaṃ jagat || 19 ||
[Analyze grammar]

niyamya kārayāmāsa kalye ca yājanavratam |
evameva japāpuṣpaṃ sugaṃdhaṃ kadalīphalam || 20 ||
[Analyze grammar]

bāṇairjāyābhirālabhyamarkaparṇānyapuṣpakaṃ |
evameva mahāpuṇyaṃ kṛtvā sarvajanapriyaṃ || 21 ||
[Analyze grammar]

haviṣyānno nirāhāro jano yajati bhāskaram |
evameva tribhirvargairarcitastairvibhākaraḥ || 22 ||
[Analyze grammar]

saṃtuṣṭo bhūpamāgamya kṛpayā cābravīdvacaḥ |
varaṃ varaya cābhīṣṭaṃ yaste manasi vartate || 23 ||
[Analyze grammar]

sarveṣāṃ vo hitārthāya sānugaḥ puravāsinām |
rājovāca |
yadīcchasi varaṃ dātuṃ sarvalocanamatpriyam || 24 ||
[Analyze grammar]

sarveṣāṃ naḥ paraṃ svargaṃ tvatsakāśe bhavatviti |
sūrya uvāca |
amātyāste dvijā viprāḥ sadārāssaparicchadāḥ || 25 ||
[Analyze grammar]

navīnayauvanāḥ śuddhā yāvadābhūtasaṃplavam |
tiṣṭhaṃtu matpure ramye sarvabhogairnirāmayāḥ || 26 ||
[Analyze grammar]

suradrumaiḥ susaṃpūrṇaiḥ prāsādairdrumakalpakaiḥ |
pramadābhirmahābhāga nṛtyagītādibhiḥ paraiḥ || 27 ||
[Analyze grammar]

paṃcakalpāṃtare rājā manvādau tvaṃ bhaviṣyasi |
amī te manujā bhūpa purasthāśca purodhasaḥ || 28 ||
[Analyze grammar]

tathā janapadasthāśca vidvāṃso dhanino narāḥ |
tatra matto varaṃ labdhvā sukhaṃ svargamavāpsyatha || 29 ||
[Analyze grammar]

evamuktvā jagaccakṣustatraivāṃtaradhīyata |
tato bhadreśvaro rājā sapuro divi modate || 30 ||
[Analyze grammar]

tatra kīṭādayo ye ca te pītāḥ sasutādayaḥ |
svarge devadrume bhogyaṃ kurvaṃti mahadadbhutam || 31 ||
[Analyze grammar]

evameva nṛpā viprā munayaśśaṃsitavratāḥ |
ye ca kṣatrādayo varṇāssūra svargaṃ yayurdrutam || 32 ||
[Analyze grammar]

kaiścidabhyarthitaṃ vittaṃ putradārāstathāparaiḥ |
sukhaṃ svargaṃ tathārogyaṃ bhāskarasya prasādataḥ || 33 ||
[Analyze grammar]

puṇyakūṭamidaṃ bhadraṃ yaḥ paṭhenmānavaḥ śuciḥ |
sarvapāpakṣayastasya rudravatpūjito bhuvi || 34 ||
[Analyze grammar]

sarvasākṣī bhavetsvarge varado bhāskarapriyaḥ |
śṛṇoti saṃyato martyaḥ sobhīṣṭaṃ phalamāpnuyāt || 35 ||
[Analyze grammar]

pāragaḥ sarvapāpānāṃ bhāskarasyaiva saṃsadi |
vāvadūko bhavennityaṃ śravaṇātpuṇyavāndhanī || 36 ||
[Analyze grammar]

idaṃ guhyātiguhyaṃ ca bhāskareṇa pracāritaṃ |
idaṃ yamāya kathitaṃ kṣitau vyāsena kīrtitam || 37 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe bhadreśvarākhyānaṃ nāmaikonāśītitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 79

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: