Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vaiśampāyana uvāca |
bhagavaṃstvatprasādācca śrutaṃ me pāvanaṃ vrataṃ |
aparaṃ śrotumicchāmi bradhnasya ca priyaṃ ca yat || 1 ||
[Analyze grammar]

vyāsa uvāca |
kailāsaśikhare ramye sukhāsīnaṃ maheśvaraṃ |
praṇamya śirasā bhūmau skaṃdo vacanamabravīt || 2 ||
[Analyze grammar]

arkāṅgākhyavidhistvatto mayaivaṃ vistarācchrutaḥ |
vārāderyatphalaṃ nātha śrotumicchāmi tattvataḥ || 3 ||
[Analyze grammar]

īśvara uvāca |
raktapuṣpai ravervāre tvarghyaṃ dadyādvratī naraḥ |
naktāhāraṃ haviṣyānnaṃ kṛtvā svargānna hīyate || 4 ||
[Analyze grammar]

saptamyāśca sadācāraṃ sarvamevārkavāsare |
kurvataḥ prītimāpnoti sagaṇaḥ parameśvaraḥ || 5 ||
[Analyze grammar]

śūrasya sadṛśaṃ yāti tithivārasya pālanāt |
ekena gāṇapatyasya yāvatsūro nabhastale || 6 ||
[Analyze grammar]

sarvakāmapradaṃ puṇyamaiśvaryaṃ roganāśanam |
svargadaṃ mokṣadaṃ puṇyaṃ ravervāre vrataṃ hitam || 7 ||
[Analyze grammar]

ravivāreṇa saṃkrāṃtyā saptamyā taddine śive |
vratapūjādikaṃ cāpyaṃ sarvaṃ cākṣayatāṃ vrajet || 8 ||
[Analyze grammar]

ādityavāsare śubhre grahādhipaprapūjanam |
prāṇādahatavaktreṇa niḥsārya maṃḍale nyaset || 9 ||
[Analyze grammar]

dvibhujaṃ raktapadmasthaṃ sugalaṃ raktavāsasaṃ |
sarvaraktābharaṇaṃ dhyātvā hastābhyāṃ puṣpaṃ vidhṛtasaṃghrāyaiśānyāṃ kṣipet || 10 ||
[Analyze grammar]

ādityāya vidmahe bhāskarāya dhīmahi |
tanno bhānuḥ pracodayāt || 11 ||
[Analyze grammar]

tato gurūpadiṣṭena vidhinā ca vilepanam |
vilepanāṃte saddhūpaṃ dhūpāṃte ca pradīpakam || 12 ||
[Analyze grammar]

pradīpāṃte ca naivedyaṃ tato vāri nivedayet |
tato japyaṃ stutiṃ mudrāṃ namaskāraṃ tu kārayet || 13 ||
[Analyze grammar]

aṃjali prathamā mudrā dvitīyā dhenukā smṛtā |
evaṃ yaḥ pūjayedarkaṃ ravisāyujyamāvrajet || 14 ||
[Analyze grammar]

mama brahmavadhaṃ ghoraṃ kapālaṃ karalagnakam |
ravestasyaprasādāttu muktaṃ vārāṇasītaṭe || 15 ||
[Analyze grammar]

raveḥ parataraṃ daivaṃ trailokye tu na vidyate |
yasya prasādato ghorānmuktohaṃ gurukilbiṣāt || 16 ||
[Analyze grammar]

skaṃda uvāca |
śrutvā tvatto giraṃ nātha vismayo me'bhavatprabho |
tvadanyosti na ko devaḥ kathaṃ brahmavadhaṃ tvayi || 17 ||
[Analyze grammar]

tvaṃ ca jñānīśvaro yogī loke bhoktā'kṣaro'vyayaḥ |
devānāṃ gururekastvaṃ vyāptarūpī maheśvaraḥ || 18 ||
[Analyze grammar]

sarvajño varado nityaṃ sarveṣāṃ prāṇināṃ prabhuḥ |
duṣkṛtaṃ te kuto nātha tathā krodho viśeṣataḥ || 19 ||
[Analyze grammar]

śiva uvāca |
lokānāṃ ca hitārthāya pṛthagbhūtā yuge yuge |
sarvaṃ kurmo vayaṃ putra brahmaviṣṇumaheśvarāḥ || 20 ||
[Analyze grammar]

nāsmākaṃ baṃdhamokṣau ca nākāryaṃ kāryameva vā |
tathā lokasya rakṣārthaṃ carāmo vidhipūrvakam || 21 ||
[Analyze grammar]

sarvaṃ ca paramaṃ caiva sarvavighnavināśanam |
sarvarogapraśamanaṃ sarvārthapratisādhakam || 22 ||
[Analyze grammar]

ekosau bahudhā bhūtvā kālabhedādaniṃditaḥ |
māse māse tu tapati eko dvādaśatāṃ vrajet || 23 ||
[Analyze grammar]

mitro mārgaśire māsi pauṣe viṣṇuḥ sanātanaḥ |
varuṇo māghamāse tu sūryo vai phālgune tathā || 24 ||
[Analyze grammar]

caitre māsi tapedbhānurvaiśākhe tāpanaḥ smṛtaḥ |
jyeṣṭhamāse tapediṃdra āṣāḍhe tapate raviḥ || 25 ||
[Analyze grammar]

gabhastiḥ śrāvaṇe māsi yamo bhādrapade tathā |
hiraṇyaretāśvayuji kārtike tu divākaraḥ || 26 ||
[Analyze grammar]

ityete dvādaśādityā māsi māsi prakīrtitāḥ |
ururūpā mahātejā yugāṃtānalavarcasaḥ || 27 ||
[Analyze grammar]

ya idaṃ paṭhate nityaṃ tasya pāpaṃ na vidyate |
na rogo na ca dāridryaṃ nāvamāno bhavetkvacit || 28 ||
[Analyze grammar]

akṣayaṃ labhate svargaṃ sukhaṃ rājyaṃ yaśaḥ kramāt |
mahāmaṃtraṃ pravakṣyāmi sarvaprītikaraṃ param || 29 ||
[Analyze grammar]

ūṃ namaḥ sahasrabāhave ādityāya namonamaḥ |
namaste padmahastāya varuṇāya namonamaḥ || 30 ||
[Analyze grammar]

namastimiranāśāya śrīsūryāya namonamaḥ |
namaḥ sahasrajihvāya bhānave ca namonamaḥ || 31 ||
[Analyze grammar]

tvaṃ ca brahmā tvaṃ ca viṣṇū rudrastvaṃ ca namonamaḥ |
tvamagniḥ sarvabhūteṣu vāyustvaṃ ca namonamaḥ || 32 ||
[Analyze grammar]

sarvagaḥ sarvabhūteṣu nahi kiṃcittvayā vinā |
carācare jagatyasminsarvadehe vyavasthitaḥ || 33 ||
[Analyze grammar]

iti japtvā labhetkāmaṃ svargabhogyādikaṃ kramāt |
ādityo bhāskaraḥ sūryo arko bhānurdivākaraḥ || 34 ||
[Analyze grammar]

suvarṇaretā mitraśca pūṣā tvaṣṭā ca te daśa |
svayaṃbhūstimirāśaśca dvādaśaḥ parikīrtitaḥ || 35 ||
[Analyze grammar]

nāmānyetāni sūryasya śuciryastu paṭhennaraḥ |
sarvapāpācca rogācca mukto yāti parāṃ gatim || 36 ||
[Analyze grammar]

punaranyatpravakṣyāmi bhāskarasya mahātmanaḥ |
raktākhyāye raktanibhāssiṃdūrāruṇavigrahāḥ || 37 ||
[Analyze grammar]

yāni nāmāni mukhyāni tacchṛṇuṣva ṣaḍānana |
tapanastāpanaścaiva karttā harttā graheśvaraḥ || 38 ||
[Analyze grammar]

lokasākṣī trilokeṣu vyomādhipo divākaraḥ |
agnigarbho mahāvipraḥ svargaḥ saptāśvavāhanaḥ || 39 ||
[Analyze grammar]

padmahastastamobhedī ṛgvedo yajussāmagaḥ |
kālapriyaṃ puṃḍarīkaṃ mūlasthānaṃ ca bhāvitam || 40 ||
[Analyze grammar]

yaḥ smarecca sadā bhaktyā tasya rogabhayaṃ kutaḥ |
śṛṇu kārtika yatnena sarvapāpaharaṃ śubham || 41 ||
[Analyze grammar]

na saṃdeho manākkārya ādityasya mahāmate |
ūṃ iṃdrāya namaḥ ūṃ viṣṇave namaḥ || 42 ||
[Analyze grammar]

eṣa japyaśca homaśca saṃdhyopāsanameva ca |
sarvaśāṃtikaraścaiva sarvavighnavināśanaḥ || 43 ||
[Analyze grammar]

nāśayetsarvarogāṃśca lūtāvisphoṭakādikān |
kāmalādikarogāṃśca ye rogāścaiva dāruṇāḥ || 44 ||
[Analyze grammar]

ekāhikaṃ tryahikaṃ ca jvaraṃ cāturthikaṃ tathā |
kuṣṭhaṃ rogaṃ kṣayaṃ rogaṃ kukṣirogaṃ jvaraṃ tathā || 45 ||
[Analyze grammar]

aśmarīmūtraṃkṛcchrāṃśca nānārogāmayāṃstathā |
ye vātaprabhavā rogā ye rogā garbhasaṃbhavāḥ || 46 ||
[Analyze grammar]

mardayanto mahārogā marditā vedanātmakāḥ |
vilayaṃ yāṃti te sarva ādityoccāraṇena tu || 47 ||
[Analyze grammar]

rakṣa māṃ devadeveśa graharogabhayeṣu ca |
praśamaṃ yāṃti te sarve kīrtite tu divākare || 48 ||
[Analyze grammar]

mūlamaṃtraṃ pravakṣyāmi sarvakāmārthasādhakam |
bhuktimuktipradaṃ nityaṃ bhāskarasya mahātmanaḥ || 49 ||
[Analyze grammar]

maṃtraścāyaṃ oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ |
anena maṃtreṇa sadā sarvasiddhirbhaveddhruvaṃ || 50 ||
[Analyze grammar]

vyādhayo vai na bādhaṃte na cāniṣṭaṃ bhayaṃ bhavet |
sūryāvartodakaṃ yastu gṛhītvā tu krameṇa tu || 51 ||
[Analyze grammar]

tasya prāśanamātreṇa naro rogātpramucyate |
na dātavyaṃ na khyātavyaṃ japtavyaṃ ca prayatnataḥ || 52 ||
[Analyze grammar]

abhakteṣvanapatyeṣu pāṣaṇḍalaukikeṣu ca |
kaṭutailasamāyuktaṃ nasye pāne ca dāpayet || 53 ||
[Analyze grammar]

sūryāvartajalaṃ putra sarvarogādvimucyate |
mūlamaṃtrastu japtavyaḥ saṃdhyāyāṃ homakarmasu || 54 ||
[Analyze grammar]

japyamāne tu naśyaṃti rogāḥ krūragrahāstathā |
kimanyairbahubhiḥ śāstrairmaṃtrairvā bahuvistaraiḥ || 55 ||
[Analyze grammar]

sarvaśāṃtiriyaṃ vatsa sarvārthapratisādhikā |
nāstikāya na dātavyā devabrāhmaṇaniṃdake || 56 ||
[Analyze grammar]

gurubhaktāya dātavyā nānyebhyopi kadācana |
prātarutthāya yo nityaṃ kīrtayiṣyati mānavaḥ || 57 ||
[Analyze grammar]

goghnaḥ kṛtaghnakaścaiva mucyate sarvapātakaiḥ |
śarīrārogyakṛccaiva dhanavṛddhiyaśaskaraḥ || 58 ||
[Analyze grammar]

jāyate nātra saṃdeho yasya tuṣyeddivākaraḥ |
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva ca || 59 ||
[Analyze grammar]

yaḥ paṭhedravisānnidhye so'bhīṣṭaṃ phalamāpnuyāt |
putrārthī labhate putraṃ kanyārthī kanyakāṃ labhet || 60 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dhanārthī labhate dhanaṃ |
śṛṇuyātsaṃyuto bhaktyā śuddhācārasamanvitaḥ || 61 ||
[Analyze grammar]

sarvapāpavinirmuktassūryalokaṃ vrajatyapi |
bhāskarasya vrate yacca vratācāramakheṣu ca || 62 ||
[Analyze grammar]

puṇyasthāneṣu tīrtheṣu paṭhetkoṭiguṇaṃ bhavet |
grahe bhojyeṣu pūjāyāṃ brahmabhojye dvijāgrataḥ || 63 ||
[Analyze grammar]

ya idaṃ paṭhate viprastasyānaṃtaphalaṃ bhavet |
tapasvināṃ ca viprāṇāṃ devānāmagrataḥ sudhīḥ || 64 ||
[Analyze grammar]

yaḥ paṭhetpāṭhayedvāpi suraloke mahīyate || 65 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe sūryaśāṃtirnāmāṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 78

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: