Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vaiśaṃpāyana uvāca |
prabhavatyayamākāśe nityaṃ dvijavara prabho |
ko'yaṃ ko vā prabhāvosya kutra jāto ghṛṇīśvaraḥ || 1 ||
[Analyze grammar]

kiṃ karoti hi kāryaṃ vai yato raśmimayo bhṛśam |
devairmunivaraissiddhaiścāraṇairdaityarākṣasaiḥ || 2 ||
[Analyze grammar]

nikhilairmānuṣaiḥ pūjyaḥ sadaiva brāhmaṇādibhiḥ |
vyāsa uvāca |
paramaṃ brahmaṇastejo brahmadehādvinissṛtam || 3 ||
[Analyze grammar]

sākṣādbrahmamayaṃ viddhi dharmakāmārthamokṣadam |
mayūkhairnirmalaiḥ kūṭamaticaṃḍaṃ suduḥsaham || 4 ||
[Analyze grammar]

dṛṣṭvā pradudruvurlokāḥ karaiścaṃḍaiḥ prapīḍitāḥ |
tataśca sāgarāḥ sarve varanadyo nadādayaḥ || 5 ||
[Analyze grammar]

śuṣyaṃti jaṃtavastatra mriyaṃte cāturā janāḥ |
atha śakrādayo devā brahmāṇaṃ samupāgatāḥ || 6 ||
[Analyze grammar]

imamarthaṃ tadā procurdevāṃśca vidhirabravīt |
ādirbrahmatanordevāḥ sattvago janakaḥ prabhuḥ || 7 ||
[Analyze grammar]

ayaṃ rajomayaḥ sākṣātsudhāṃśustanumadhyagaḥ |
etābhyāṃ pālitā lokāstrailokye sacarācarāḥ || 8 ||
[Analyze grammar]

divyopapādakā devā ye vātraiva jarāyujāḥ |
aṃḍajāḥ svedajāścaiva ye vātraivodbhijjādayaḥ || 9 ||
[Analyze grammar]

sūryasyāsya prabhāvaṃ tu vaktumeva na śaknumaḥ |
anena rakṣitā lokā janitāḥ pālitā dhruvam || 10 ||
[Analyze grammar]

asyaiva sadṛśo nāsti sarveṣāṃ parirakṣaṇāt |
yaṃ ca dṛṣṭvāpyuṣaḥkāle pāparāśiḥ pralīyate || 11 ||
[Analyze grammar]

tamārādhya janā mokṣaṃ sādhayaṃti dvijātayaḥ |
saṃdhyopāsanakāle tu viprā brahmavidaḥ kila || 12 ||
[Analyze grammar]

udbāhavo bhavaṃtyeva te ca devaprapūjitāḥ |
asyaiva maṃḍalasthāṃ ca devīṃ saṃdhyāsvarūpiṇīṃ || 13 ||
[Analyze grammar]

samupāsya dvijāssarve labhaṃte svargamokṣakau |
dharāyāṃ patitocchiṣṭāḥ pūtāste cāsya raśmibhiḥ || 14 ||
[Analyze grammar]

saṃdhyopāsanamātreṇa kalmaṣātpūtatāṃ vrajet |
dṛṣṭvā cāṃḍālakaṃ goghnaṃ patitaṃ kuṣṭhasaṃgatam || 15 ||
[Analyze grammar]

mahāpātakasaṃkīrṇamupapātakasaṃvṛtam |
paśyaṃti ye narāssūraṃ te pūtā gurukilbiṣāt || 16 ||
[Analyze grammar]

asyopāsanamātreṇa sarvarogātpramucyate |
nāṃdhatvaṃ na ca dāridryaṃ duḥkhaṃ na ca śocyatām || 17 ||
[Analyze grammar]

labhate ca ihāmutra samupāsya virocanam |
adṛṣṭā naiva lokaiśca devā hariharādayaḥ || 18 ||
[Analyze grammar]

dhyānarūpapragamyāste dṛṣṭo devo hyayaṃ smṛtaḥ |
devā ūcuḥ |
astu prasādanārādhyaścāstūpāsanapūjanam || 19 ||
[Analyze grammar]

asyaiva darśanaṃ brahmanpralayānalasaṃmitam |
sarve narādayassatvā mṛtāvasthāṃ gatā bhuvi || 20 ||
[Analyze grammar]

asya tejaḥprabhāveṇa praṇaṣṭāssāgarādayaḥ |
na samarthā vayaṃ soḍhuṃ kathamanye pṛthagjanāḥ || 21 ||
[Analyze grammar]

tasmāttavaprasādācca pūjayāmo yathā ravim |
yajaṃti ca narā bhaktyā tadupāyo vidhīyatām || 22 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā gato brahmakhageśvaram |
gatvā stotuṃ samārebhe sarvalokahitāya vai || 23 ||
[Analyze grammar]

devatvaṃ sarvalokasya cakṣurbhūto nirāmayaḥ |
brahmarūpadharaḥ sākṣādduṣprekṣyaḥ pralayānalaḥ || 24 ||
[Analyze grammar]

sarvadevasthitastvaṃ hi sadā vāyusakhastanau |
annādipācanaṃ tvatto jīvanaṃ ca bhaveddhruvam || 25 ||
[Analyze grammar]

utpattipralayau deva tvameko bhuvaneśvaraḥ |
tvadṛte sarvalokānāṃ dinaikaṃ nāsti jīvanam || 26 ||
[Analyze grammar]

prabhustvaṃ sarvalokānāṃ trātā goptā pitā prasūḥ |
carācarāṇāṃ sarveṣāṃ tvatprasādāddhṛtaṃ jagat || 27 ||
[Analyze grammar]

deveṣu tvatsamo nāsti bhagavaṃstvakhileṣu ca |
sarvatra te'sti sadbhāvastvayaiva dhāritaṃ jagat || 28 ||
[Analyze grammar]

rūpagaṃdhādikārī tvaṃ rasānāṃ svādutā tvayā |
evaṃ viśveśvaraḥ sūro nikhilasthitikārakaḥ || 29 ||
[Analyze grammar]

tīrthānāṃ puṇyakṣetrāṇāṃ makhānāṃ jagataḥ prabho |
tvamekaḥ prayato hetussarvasākṣī guṇākaraḥ || 30 ||
[Analyze grammar]

sarvajñaḥ sarvakartā ca hartā pātā sadotsukaḥ |
dhvāṃtapaṃkāmayaghnaśca dāridryaduḥkhanāśanaḥ || 31 ||
[Analyze grammar]

pretyeha ca paro baṃdhuḥ sarvajñaḥ sarvalocanaḥ |
tvadṛte sarvalokānāmupakārī na vidyate || 32 ||
[Analyze grammar]

āditya uvāca |
pitāmaha mahāprājña viśveṃdra viśvabhāvaka |
brūhi śīghraṃ paraṃ yatte kariṣyāmi mataṃ vidhe || 33 ||
[Analyze grammar]

brahmovāca |
mayūkhastvaticaṃḍaśca lokānāmatiduḥsahaḥ |
yathaiva mṛdutāmeti tathā kuru sureśvara || 34 ||
[Analyze grammar]

āditya uvāca |
kiraṇāḥ koṭikoṭirme lokanāśakarāḥ parāḥ |
na cābhīṣṭakarā loke prayogācchindhi tānprabho || 35 ||
[Analyze grammar]

tato viriṃcinā tūrṇaṃ ravivākyavaśāddhruvaṃ |
āhūya viśvakarmāṇaṃ kṛtvā vajramayīṃ bhrami || 36 ||
[Analyze grammar]

ciccheda ca raverbhānūnpralayānalasannibhān |
taireva racitaṃ tatra viṣṇoścakraṃ sudarśanam || 37 ||
[Analyze grammar]

amoghaṃ yamadaṃḍaṃ ca śūlaṃ paśupatestathā |
kālasya ca paraḥ khaḍgaśśaktirgurupramodinī || 38 ||
[Analyze grammar]

caṃḍikāyāḥ paraṃ śastraṃ vicitraṃ śūlakaṃ tathā |
cakre brahmājñayā śīghraṃ tenaiva viśvakarmaṇā || 39 ||
[Analyze grammar]

sahasrakiraṇaṃ śiṣṭamanyaccaiva praśātitam |
ajanopāyabhāvena punaśca kaśyapānmune || 40 ||
[Analyze grammar]

aditergarbhasaṃjāta āditya iti vai smṛtaḥ |
ayaṃ carati viśvāṃte meruśṛṃgaṃ bhramatyapi || 41 ||
[Analyze grammar]

sadordhvaṃ dinarātraṃ ca dharaṇyā lakṣayojane |
grahāścaṃdrādayastatra caraṃti vidhinoditāḥ || 42 ||
[Analyze grammar]

sūraḥ saṃcarate māsāndvādaśadvādaśātmakaḥ |
saṃkramādasya saṃkrāṃtiḥ sarvaireva pratīyate || 43 ||
[Analyze grammar]

tāsu yadvā phalaṃ brūmo lokānāṃ nikhilaṃ mune |
dhanurmithunamīneṣu kanyāyāṃ ṣaḍaśītayaḥ || 44 ||
[Analyze grammar]

vṛṣavṛścikakuṃbheṣu siṃhe viṣṇupadī smṛtā |
tarpaṇaṃ cākṣayaṃ viddhi dānaṃ devārcanaṃ tathā || 45 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi ṣaḍaśītau phalaṃ bhavet |
viṣṇupadyāṃ tu lakṣaṃ tu ayane koṭikoṭakaṃ || 46 ||
[Analyze grammar]

viṣṇupadyāṃ tu yaddānamakṣayaṃ parikīrtitaṃ |
dāturvadāmi sānnidhyaṃ sadā janmanijanmani || 47 ||
[Analyze grammar]

śīte tūlapaṭīdānānna duḥkhaṃ jāyate tanau |
tulādāne talpadāne dvayorevākṣayaṃ phalaṃ || 48 ||
[Analyze grammar]

sarvopakaraṇāṃ śayyāṃ yo dadāti vimatsaraḥ |
varṇamukhyāya viprāya sa rājapadavīṃ labhet || 49 ||
[Analyze grammar]

tathaivāgniṃ jalaṃ datvā nadītīre pathiprage |
datvā ca tailatāṃbūlamūrvyā adhipatirbhavet || 50 ||
[Analyze grammar]

satyabhāvāddvijaṃ natvā dhanī cākṣayatāṃ vrajet |
māghe māsyasite pakṣe paṃcadaśyāmaharmukhe || 51 ||
[Analyze grammar]

pitṝṃstilajalaireva tarpayitvākṣayo divi |
sulakṣaṇāṃ ca gāṃ datvā hemaśṛṃgāṃ maṇiprabhām || 52 ||
[Analyze grammar]

raupyakhurapradeśāṃ ca tathā kāṃsyasudohanām |
etāṃ datvā dvijāgryāya sārvabhaumo bhavennṛpaḥ || 53 ||
[Analyze grammar]

datvānnābharaṇaṃ rājā maṃḍaleśo dhanīśvaraḥ |
tiladhenuṃ tu yo dadyātsarvopaskaraṇānvitām || 54 ||
[Analyze grammar]

saptajanmārjitātpāpānmukto nāke'kṣayo bhavet |
bhojyānnaṃ brāhmaṇe datvā akṣayaṃ svargamaśnute || 55 ||
[Analyze grammar]

dhānyaṃ vastraṃ tathā bhṛtyaṃ gṛhapīṭhādikaṃ ca yat |
yo dadāti dvijāgryāya taṃ ca lakṣmīrna muṃcati || 56 ||
[Analyze grammar]

yatkiṃciddīyate dānaṃ svalpaṃ vā yadi vā bahu |
akṣayaṃ paralokeṣu yugādyāsu tathaiva ca || 57 ||
[Analyze grammar]

yadvā devārcanaṃ stotraṃ dharmākhyānapratiśravaḥ |
punāti sarvapāpebhyo divi pūjyo bhavatyasau || 58 ||
[Analyze grammar]

tṛtīyā māghamāsasya sitā manvaṃtarā smṛtā |
tasyāṃ yaddīyate dānaṃ sarvamakṣayamucyate || 59 ||
[Analyze grammar]

dhanaṃ bhogyaṃ tathā rājyaṃ nākaṃ kalpāṃtarasthitam |
tasmāddānaṃ satāṃ pūjā pretyānaṃtaphalapradā || 60 ||
[Analyze grammar]

manvaṃtarā tu māghe syātsaptamī yā śitītarā |
tithiḥ puṇyatamā proktā purāṇairabhirakṣitā || 61 ||
[Analyze grammar]

māghamāse site pakṣe saptamī koṭibhāskarā |
tāmupoṣya naraḥ puṇyāṃ mucyate nātra saṃśayaḥ || 62 ||
[Analyze grammar]

sūryagrahaṇatulyā hi śuklā māghasya saptamī |
aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam || 63 ||
[Analyze grammar]

yacca tatra kṛtaṃ pāpaṃ mayā saptasu janmasu |
tanme rogaṃ ca śokaṃ ca bhāskarī haṃtu saptamī || 64 ||
[Analyze grammar]

jananī sarvabhūtānāṃ saptamī saptasaptike |
saptamyāmudite devi namaste ravimaṃḍale || 65 ||
[Analyze grammar]

arkapatraṃ yavāḥ puṣpaṃ sugaṃdhaṃ badarīphalam |
tatpatre tāmrapātre vā yuktamānīya taṇḍulam || 66 ||
[Analyze grammar]

yajñasūtraṃ sasiṃdūraṃ datvā cārghaṃ suśobhanam |
sarvapāpaṃ kṣayaṃ yāti saptajanmakṛtaṃ ca yat || 67 ||
[Analyze grammar]

narakaiḥ pīḍyate tāvadrogaiḥ pāpaiśca duḥkhadaiḥ |
haviṣyaṃ bhojayedannaṃ śuddhamātapataṃḍulaiḥ || 68 ||
[Analyze grammar]

varjayecca śilāghṛṣṭaṃ śṛṃgaberaṃ tu śākakam |
koradūṣakapatraṃ ca raṃbhācchāgīghṛtaṃ tathā || 69 ||
[Analyze grammar]

keśakīṭādikaṃ varjyamuṣṇodasnānameva ca |
alpabījādikaṃ sarvaṃ vrate sūrasya varjayet || 70 ||
[Analyze grammar]

anyacca nācarettatra dharmaciṃtāṃ vinā vratī |
sauravrataṃ mahāpuṇyaṃ purāṇairabhinaṃditam || 71 ||
[Analyze grammar]

varṣakoṭisahasrāṇi varṣakoṭiśatāni ca |
ādityasya samaṃ bhogyaṃ labhate divi śāśvatam || 72 ||
[Analyze grammar]

evaṃ svargakṣayādeva rājā bhūmau mahādhanī |
martyaloke purābhyāsātkaroti bhāskaravratam || 73 ||
[Analyze grammar]

tathā svayaṃ sukhaṃ bhogyaṃ labhate divi śāśvatam |
ārogyaṃ saṃpadaṃ janmī bhāskarasya prasādataḥ || 74 ||
[Analyze grammar]

ravivāre bhavedyā ca saptamī māghaśuklake |
mahājayeti vikhyātā anyatra vijayā smṛtā || 75 ||
[Analyze grammar]

vijayā koṭilakṣaṃ syādanaṃtaṃ syānmahājayā |
tatraikena vratenaiva mucyate janmabaṃdhanāt || 76 ||
[Analyze grammar]

aśvaratnaṃ suvarṇaṃ ca raktavastraṃ ca dhānyakam |
dadāti bhāskara prītyā svarga martyapatiḥ kramāt || 77 ||
[Analyze grammar]

eṣāṃ bhedaṃ pravakṣyami śṛṇu vipra yathārthavat |
uttamābharaṇairyuktaṃ sadvāhaṃ yo dadāti ha || 78 ||
[Analyze grammar]

samudraissaptabhirjuṣṭāṃ bhūmimetyārivarjitām |
labhedbhavāṃtare martyamekenaikādhipo bhavet || 79 ||
[Analyze grammar]

aśvahīnaṃ ca patrāṃgaṃ vṛṣabhairvāpyalaṃkṛtam |
hemamāṣaṃ dvimāṣaṃ vā dakṣiṇā vihitā budhaiḥ || 80 ||
[Analyze grammar]

ratnabhāṃḍaṃ mahārthaṃ ca haimaireva kṛtaṃ ca yat |
svarṇaṃ vā kevalaṃ datvā triviṣṭapadhaneśvaraḥ || 81 ||
[Analyze grammar]

raktavastraṃ ca dhānyaṃ ca śaktito yaḥ prayacchati |
svargorvyorīśatāmeti na taṃ lakṣmīrvimuṃcati || 82 ||
[Analyze grammar]

arogī suprasannātmā dasyujetā pratāpavān |
yāvatprabhāsate bhānustāvatpūjyatamo hi saḥ || 83 ||
[Analyze grammar]

māghādau dvādaśīṃmāyāṃ saptamīṃ kārayetsa tu |
ihābhīṣṭaphalaṃ bhuktvā suraiścaiva prapūjyate || 84 ||
[Analyze grammar]

arkāṅgasaptamī vrataṃ kṛtvā ca vidhivadbudhaḥ |
pāpātpūta ihābhīṣṭaṃ saṃprāpya muktimāpnuyāt || 85 ||
[Analyze grammar]

lakṣaṇaṃ ca pravakṣyāmi māsi māsi ca yo vidhiḥ |
vratasyāsya prasādācca surāṇāmarcito divi || 86 ||
[Analyze grammar]

śuklapakṣe ravidine pravṛtte cottarāyaṇe |
puṃnāmadheyanakṣatre gṛhṇīyātsaptamīvratam || 87 ||
[Analyze grammar]

hasto maitraṃ tathā puṣyaḥ śravo mṛga punarvasu |
puṃnāmadheya nakṣatrāṇyetānyāhurmanīṣiṇaḥ || 88 ||
[Analyze grammar]

paṃcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ prakīrtitam |
saptamyāmupavāsaṃ ca aṣṭamyāṃ pāraṇaṃ bhavet || 89 ||
[Analyze grammar]

arkāgraṃ śucigomayaṃ sumaricaṃ toyaṃ phalaṃ cāśnute |
mūlaṃ naktamupoṣaṇaṃ ca vidhivatkṛtvaikabhaktaṃ tathā |
kṣīraṃ vāpyaśanaṃ ghṛtāktamiti ca proktāḥ krameṇāmunā |
kṛtvā vāsarasaptamīṃ dinakṛtaḥ prāpnotyabhīṣṭaṃ phalaṃ || 90 ||
[Analyze grammar]

arkāgraṃ grāmātpūrvottaradiggatārkaviṭapasya śākhāgrasthitaṃ |
viśiṣṭaṃ sūkṣmapatradvayaṃ satoyaṃ dantairaspṛṣṭaṃ pātavyaṃ |
śucigomayaṃ bhūmāvapatitaṃ madyāṅguṣṭhābhyāṃ palamātraṃ dantairaspṛṣṭaṃ satoyaṃ pātavyam |
sumaricamavraṇamapurātanaṃ sthūlamavaśuṣkamekaṃ dantairaspṛṣṭaṃ satoyaṃ pātavyam |
toyaṃ brahmapitraṅgulīmūlaprasaraṃ pātavyamphalaṃ kharjūranārikelānāmanyatamaṃ daṃtairaspṛṣṭaṃ pātavyaṃ ghṛtāktamiti cāhāraṃ mayūraḍiṃbhaparimāṇaṃ |
ghṛtamapi tatparimāṇam || 91 ||
[Analyze grammar]

ātmano dviguṇāṃ chāyāṃ yadā kurvīta bhāskaraḥ |
tadā naktaṃ vijānīyānna naktaṃ niśibhojanaṃ || 92 ||
[Analyze grammar]

prathamaṃ pūjayeddevaṃ phalapuṣpādimaṃtrakaiḥ |
annadānaṃ tataḥ kuryādvidhyuktaparimāṇakaṃ || 93 ||
[Analyze grammar]

tato dhyānam |
sarvalakṣaṇasaṃpūrṇaṃ sarvābharaṇabhūṣitaṃ |
dvibhujaṃ raktavarṇaṃ ca raktapaṃkajadhṛtkaraṃ || 94 ||
[Analyze grammar]

tejobiṃbaṃ bahujalamadhyasthaṃ saparicchadaṃ |
padmāsanagataṃ devaṃ raktagaṃdhānulepanaṃ || 95 ||
[Analyze grammar]

ādityaṃ ciṃtayeddevaṃ pūjākāle viśeṣataḥ |
atha maṃtraścāyaṃ |
bhāskarāya vidmahe sahasraraśmaye dhīmahi tannaḥ sūryaḥ pracodayāt || 96 ||
[Analyze grammar]

japya eṣa paraḥ proktaḥsaptamyāṃ vijayāvahaḥ |
karavīraiḥ karaṃjaiśca raktakuṃkumasannibhaiḥ || 97 ||
[Analyze grammar]

paścācca pāraṇā kāryā tathāṣṭamyāṃ viśeṣataḥ |
aṣṭamyāmeva kartavyaṃ navamyāṃ naiva pāraṇaṃ || 98 ||
[Analyze grammar]

vrate phalaṃ na cāpnoti navamyāṃ pāraṇe kṛte |
pāraṇaṃ tvaparāhṇe tu kaṭutiktāmlavarjitaṃ || 99 ||
[Analyze grammar]

taṃḍulaṃ śodhayedyatnāttṛṇabījādikaṃ tyajet |
mudga māṣa tilādīni ghṛtaṃ ca parivarjayet || 100 ||
[Analyze grammar]

brāhmaṇānbhojayedbhaktyā śaktaḥ kṣīrādihavyakaiḥ |
yathāśaktyannapānaiśca vyaṃjanaiśca nirāmiṣaiḥ || 101 ||
[Analyze grammar]

viprāya dakṣiṇāṃ dadyādvibhajya cānurūpataḥ |
imāmanaṃtaphaladāṃ yaḥ kuryātsaptamīṃ naraḥ || 102 ||
[Analyze grammar]

sarvapāpapraśamanīṃ dhanaputravivardhanīm |
māsi māsi dvijaśreṣṭha vrataṃ kṛtvārkatuṣṭaye || 103 ||
[Analyze grammar]

yaḥ kuryātpāraṇaṃ bhaktyā sūryalokaṃ sa gacchati |
kalpakoṭiṃ vasetsvarge tato yāti parāṃ gatiṃ || 104 ||
[Analyze grammar]

idameva paraṃ guhyaṃ bhāṣitaṃ śaṃbhunā purā |
śravaṇātsatataṃ tasya vratasya paripālanāt |
śrāvayedvāpi lokasya phalaṃ tulyaṃ prakīrtitaṃ || 105 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe arkāṅgasaptamīvrataṃnāma |
saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 77

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: